Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमकतुत्रिविरचित श्रीनामाकराजाच्यारितम् नंतरच्या काळात "क्षितिप्रतिष्ठित" नावाचे नगर होते. त्या नगरात अनेक श्रीपति (पनिक), अनेक ब्रह्मा (ब्राह्मण), अनेक जिष्णु (विनयशील योदे)आणि अनेक श्रीद (पनदाते) वास्तव्य करीत होते, त्यामुळे शोभायमान झालेल्या स्था नगराने स्वर्गपुराला जिंकले होते. कारण स्वर्गात फक्त एकच श्रीपति (लक्ष्मीपती विष्णु), ब्रह्मा, जिष्णु (इंद्र) आणि श्रीद (कुबेर) होते.॥६॥ English :- In a duveep called Jumbu Duveep there was a schetra named Bharat, where in between the Lords Parashvanath and Neminath, there was a city named Kshitaprathishithit. This city had blossomed many a Shripatis, Brahmans, Jishnus and Kubers. This city had even overprowered heaven, with its granduer and its magestic splendour. Note :- There is only one Shripati-i.e. Lord Vishnu, but here Shripatis means Landlords. There is only one Brahma-i.e. Lord Brahma, but here Brahmas means Brahmins. There is only one Jishnu-God Indra, but here Jishnus means victorious persons, fuedatory kings, commanders soldiers etc. There is only one Sride - i.e. A Kuber, but here Sride means charitable persons. सर्वाङ्गरत्नाभरणाभिभूषितैर्यदीयभोगीशशतैस्तिरस्कता। शीर्षस्फुरद्रत्नवरैकमण्डिता भोगावती युक्तमगाद्रसातलम्॥८॥ अन्वयः- सर्वाङ्गरत्नाभरणाभिभूषितै: यदीयभोगीशशतैः तिरस्कृता शीर्षस्फुरद्रत्नवरैकमण्डिता भोगावती रसातलमगात् युक्तम्। विवरणम:- सर्वाणि च तानि अङ्गानि अवयवाश्च सर्वाङ्गानि सर्वावयवाः। सर्वाङ्गेषु सर्वावयवेषु रत्नानामाभरणैरलङ्कारैः अभिभूषितैः सुशोभितैः सर्वाङ्गरत्नाभरणाभिभूषितैः सर्वावयवरत्नालङ्कारभूषितैः, यस्याः इमे यदीया:/भोगा: एषां सन्तीति भोगिनः / भोगिनामीशा: भोगीशाः, यदीयाश्च ते भोगीशाश्च यदीयभोगीशाः। यदीयभोगीशानां शतानि यदीयभोगीशशतानि, तैः यदीयभोगीशतैः, यस्मिन् क्षितिप्रतिष्ठिते नगरे वर्तमाना:शतश: भोगीशा: समर्थभोगशालिनः