Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Catalog link: https://jainqq.org/explore/020956/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीयुक्तिप्रबोधः (वाणारसीयदिगंबरमतखण्डनमयः) श्रीमन्मेघविजयोपाध्यायविरचितस्वोपज्ञया दिगंबरीयपरःशतैः शास्रपरिचया वृत्त्या परिवृतः प्रकाशिका-अमदावाद जैन विद्याशालया जलालपुरवास्तव्यष्टि जीवनजी गोविनैत्यनेन च वितीर्णत्रिशती त्रिशती साहाय्येन-श्री ऋषभदेवजी केशरीमलजीत्यभिधा श्वेतासस्था रतलाम. ___ मुद्रयिता-जैनबन्धु मुद्रणालयाधिपः श्री जुहारमल मिश्रीलाल पालीमा इन्दौर. वीर सं.2454 विक्रम सं. 1984 क्राइष्ट सन 1928 पण्यं2-12-0 CHERE MODERNMETROPERIENRAILERRESTERY STORY For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir प्रष्ठांकः 125 विषयः वृत्तिकृत्प्रस्तावना प्रन्थप्रयोजन वाणारसीयमतोत्पतेहेतवः (द्रव्यादिभिः) वणारसीदासस्य स्थानादि मतोत्पादे बाह्यकारणं व्यवहारोत्थापनं रूपचंद्रादिभिः संगमः व्यवहारस्थापना विषयानुक्रमः प्रष्ठांकः विषयः प्रष्ठांकः विषयः पिच्छिकादेरसाधनता परिधापनिकासिद्धिः पुराणानां प्रामाण्याप्रामाण्ये स्त्रीमुलिसिद्धिः समयसारनाटकोत्पत्तिः । केवलिवेवलाहारसिद्धिः अन्यग्रन्थरचनाहेतु: अन्यगृहिलिंगयोः सिद्धिः व्यवहारोत्थापनं । श्वेतांवरदिगम्बरान्तरं गुरुतत्वापलापः !(86 जल्पानां समाधानं) गुरुतत्त्वस्थापना ( उपधेः स्थापना) | दिगंबरमतोत्पत्तिहेतुकालपुरुषादि भट्टारकानामपूज्यत्वं । प्रशस्तिः 26 वाणारसीयोत्पादस्थानादि 169 217 220 For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपक्रमः युक्तिप्रबोधे । उपक्रमो युक्तिप्रबोधस्य. ॥ 1 ॥ ग्रन्थोऽयं प्रथितः श्रीमद्भिर्मेघविजयोपाध्यायैः,अनुन्मुद्रितोऽपूर्वो विषयश्चास्योति अत्यावश्यकमुन्मुद्रणमस्य,केचित् पंडितमन्या अवीक्ष्य ग्रन्यांशमप्यस्य उद्भावयामासुः लोके यदुत न्यायविपयोऽसौ ग्रन्थ इति, परं तन्न सत्यलेशनाङ्कितमिति त एव वीक्ष्येमं । ग्रंथं निर्णेष्यन्ति स्वत एव,अभविष्यंगचित्ते भवभीरुताजुषःप्रामार्जयिष्यन् स्खलनां स्वकीयां स्वयमेव । कोऽत्र विषय इति चेत् नूतन। दिगम्बराणां निराकरणमेवात्र विषयः, प्राचीना दिगम्बराः श्रीवीरनिर्वाणात् नवोत्तरः शतैः षड्भिः प्रादुर्भूताः शिवभूते रथवीरपुरे । इति निःसंशयमावश्यकनियुक्तिविशेषावश्यकोत्तराध्ययनबृहद्वृत्तिस्थानांगवृत्त्याद्यवलोककानां, न च विप्रतिपत्तिदिगम्बराणां दिष्टे स्मिन् ,यतस्तेऽपि पृथग्भावं दर्शनसारादौ वदन्त्यनेहसि विक्रमहायने पशिदधिके शते, एवं-सप्तत्यधिके शतचतुष्के श्रीवीरविक्रम|मयोरन्तरे मीलिते जात पडधिकं वर्षशतषट्कं, न चैतादृशे विषये द्वित्राणि वर्षाणि महत्तास्थानं, परमेतावत्तु मनीषिभिर्मननीय ज्ञायते । यदुत यदा श्वेतांबरैर्दिगंबराणां प्रादुर्भावः प्रादुष्कृतः लोके ख्यातिमाप्तश्च सः तदा अनन्यगत्या दिगम्बराणामपि तथोक्तिप्रकटन जातमावश्यक, वर्षत्रयाच्चार्वाक् कल्पितो भेदः श्वेताम्बराणां तैः न च वाच्यं श्वेतांबरैरनुकृतं भविष्यति तादृक्, यतो दिगम्बरशब्द * एव स्थितः अम्बरशन्दो व्यनत्यनमर्थ, कथमन्यथा विहाय निग्रन्थादिशब्दं प्रसिद्धतमं तमेव शब्दमम्बरांकितं ते स्व्यकार्युः, शाश्वेतांबराश्चेनिर्गता अभविष्यन् दिगंबरेभ्यः स्यात्तेपां शब्दः साम्बर इति, सति चैवं सुस्थितमिदं यनिर्गताः श्वेताम्बरेभ्यो दिगं बरा इति, किंच-दिगम्बरा वदन्ति यदुत श्वेतांबरा वलभ्यामुद्भूताः हेतुश्च तेषामुद्भवे दुष्काल इति, अत्र चिन्त्यं vipazcidbhiretad yat SAR 199965555 For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपक्रमः युक्तिप्रबोये दुष्काले वस्त्रस्य कोपीनमात्रस्यापि परित्यागः सतः स्यात् किं वाऽसतः स्वीकारः ?, अन्यच्च न हि श्वेतांवरीयागमेषु sauraassttrdesh|| 2 // XbhASAyAH छायाऽपि येन तच्छास्त्राणां तत्रोद्भवो निगद्यमानश्चारुतामंचेत् न च वैक्रमीयेषु तेष्वब्देषु सौराष्ट्रेऽभूद् दुष्कालसाध्वसमिति प्रसिद्ध, श्वेतांबराः यच्च कथयन्ति यदुत रथवीरे रत्नकंबलच्छेदद्वेषजन्यो दिगंबरमतस्योद्भव इति, लक्ष्यते च लक्ष्यैकमतिभिर्यथार्थतया तत्, यतो दिगंबराणां श्वेतांबरैः सह मुख्यतयोपकरणविषय एव विवादा, स्त्रीणां चारित्राभावः केवलित्वाभावः केवलिनांच कवलाहा. राभाव इत्येते सर्वे तन्मूलका एव, यदा उपकरणमात्रस्याधिकरणत्वेनाभ्युपगमस्तदाऽनिरावरणतया स्त्रियां चारित्रसत्ताया हैअनङ्गीकारः, तदनंगीकारे च कैवल्याभावः स्पष्ट एवाभ्युपगतस्तैः, केवलिनामपि कवलाहाराभावः पात्रादेरुपकरणस्याभावादेव, PevaM च बाह्यत्यागमूलकत्वमभ्युपगम्य धर्मस्योत्थापिता अन्यलिंगिगृहिलिंगिनां तैः सिद्धिरपि, एवं चापतितो माधुकरीवृत्तेर्लोपः, | तल्लोपोअपि अभ्युपेतो धर्मतया,एवं चानेकशी विसंवादे आपतिते सूत्रवचनानां समुघुष्ट तैः व्युच्छिन्नानि सूत्राण्याहतानाति,काल&आक्रमेण च न मतं शास्त्रवर्जितमिति मत्वा श्वेतांबरीय एव तत्वार्थः शास्त्रतया स्वीचक्र इत्येतद्वस्तु मतद्वयमवगत्य छेकैः सुखेन निणीयते, तथा पूजाविधावपि जिनशानां जातस्तदनुकूल एव पृथग्भावः, कथमन्यथा सचक्षुष्काणां प्रतिबिंब निश्चक्षुष्कं जन्माभिषेकादीनामगीकारेऽपि वस्त्राभरणादीनामनंगीकारः, अत एव श्रीमद्भिः शान्तिसूरियादिदेवसूर्यादिभिरुत्तराध्ययनवृत्तिस्याद्वादरत्नाकरादिषु टीकाग्रन्थेषु श्रीमद्भिर्जिनभद्रक्षमाश्रमणविशेपावश्यकादिषु दिगंबरवादे उपकरणवाद एव प्राचुर्येण चर्चितः ॥ सति चैवं स्यादेवारेका यदुत निराकृताश्चेद् दिगम्बराः पूर्वसूरिभिस्तर्हि प्रकृतप्रकरणकारः किमिति तेषां निराकरणाय प्रस्तुतोऽयमारम्भ एतत्प्रकरण P ॥ 2 ॥ kara For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kebatrth.org Acharya Shri Kailassagarsuri Gyanmandir उपक्रमः है करणेनेति, परं न सौचितिमञ्चति,यतो निराकृताःप्राचीनास्ते, परं नूवानां निराकरणं नाकारि तैः, अतस्तदर्थोऽयमारम्भः श्रीमतां ग्रन्थकाराणां, ननु के नूतनाः का च तेषां विप्रतिपत्तिः क्व च ते जाता इति चेत् शणु, नूतना दिगम्बरा वाणारसीया ये त्रयो4 दशमार्गितयाऽऽविष्कुर्वन्ति स्वान् प्रति विंशतिपथिकाहान् स्वयथ्यप्राचीनान् वाराणस्यां च तन्मतस्य प्रादुर्भावात् मतमसौ वाणारसीला यामिति,उत्पादकश्चास्य वनारसीदासो मूलत इति वा वाणारसीयमतमिदं प्रथित, रणारसीदासश्चोग्रसेन (आगरा)पुराभिजन्मा खरतभरगच्छाम्नायवांश्च श्रीमालीज्ञातीयः मते चास्मिन् प्राच्यदिगंबरकल्पिताभ्योऽन्याःकल्पनास्ताः सर्वा निरस्ता अत्र, तदीयाध्यात्मवादस्य तु निराकृतियायाचार्यैः स्वोपज्ञाध्यात्मपरीक्षायां पर शताभिमुक्तिभिः कृतेति तास्तत एवावधार्या इति. अत्र तु प्राचुर्येण व्यवहारस्य । & स्थापनं जिनप्रतिमानां परिधापनिकाया आरोपणं चतुरशीतेश्च जल्पानां सह नूतनजल्पः निराकरणं, केवलिनां भुक्तिः स्त्रीणां च Pmuktiryadyapi साधिता अत्र तथापि न नूतना, प्रतः सूरिभिस्तस्या आततत्वात् , परमत्र चर्चाऽस्याः कृता दिगम्बरीयैरेव गोमट्ट4सारादिभिर्ग्रन्थैरिति न चर्वितचर्वणं,कारश्चास्य ग्रन्थस्य श्रीमन्तो मेघविजयोपाध्यायाः, तेपामाम्नायादि प्रशस्तित एव स्पष्टं ज्ञायते, यत आहुस्तत्रोपाध्यायपादाः स्वकीयमाम्नायं । ग्रन्थस्यास्योपयुक्ततरतां ज्ञास्यन्ति ज्ञातारो विषयानुक्रम ग्रन्थसाक्षिवृन्दं च वीक्ष्येति द्वयमप्युद्धियतेऽधोत्र, तत्रादौ विषयानुक्रमो यथायथमवलोक्यो यतस्तस्यावेक्षणादवगमिष्यन्ति बुधा यदुत विषये कस्मिन् के ग्रन्थाः पोपकाः ?, तदर्थमेव च नात्राकारादिक्रमो व्यधायि ग्रन्थानामिति । 54535A4AEX For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साक्षिग्रंथा&नामनुक्रम स्त्वे वं युक्तिप्र्बोधेछ्। ॥ 4 ॥ 2 उत्तराध्ययननि0 2 आवश्यकनियुक्तिः 3 द्वात्रिंशिका 4 भगवतीवृत्तिः 4 पाहुडग्रंथः 4 आवश्यकभाष्यं 4 पिंडनियुक्तिः 4 कर्मग्रंथवृत्तिः 7 समयसारः 7 उपदेशमाला 8 समयसारवृत्तिः 9 इतिहास: 9 श्रावकाचारः RASANSAR साक्षिग्रन्धानामनुक्रमस्त्वेवं9समयसार: | 16 द्वात्रिंशिका 9उपदेशमाला 18 समयसारवृत्तिः 9 आचारांग 18 समयसारवृत्तिः 11 उपदेशमाला 18 समयसारवृत्तिः 11 पंचमांग 19 समयसारवृत्तिः 11 समयसारः 19 आदिपुराणं 12 गोमट्टसारवृत्तिः 19 प्रवचनसारः 13 समयसारः 20 उपासकदशांगं 13 समयसारवृत्तिः 20 समयसारवृत्तिः 13 पंचास्तिकायवृत्तिः 20 स्थानांग 15 समयसारः 21 प्रथमांगवृत्तिः 15 आवश्यक 22 आचारांग |15 पंचवस्तुकं 12 नवमोत्तराध्ययनसूत्र 22 द्रव्यसंग्रहः 23 समयसारवृत्तिः 23 उत्तराध्ययनं 23 उपदेशमाला 23 आवश्यकनि0 23 उपदेशत्नाकरः 23 पंचास्तिकायः 24 भगवती 24 भावनासंग्रहः 25 गोमट्टसारः 25 महानिशीथं 28 तत्त्वार्थः |28 द्रव्यसंग्रहः SASREPRESS ॥ 4 // For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 5 // 28 श्रावकाचारः 28 महापुराणं । 29 समयसारवृत्तिः 29 दर्शनप्राभृतं 29 प्रवचनसारः 30-31 31 नन्दी सूत्रं 33 समयसारः 35 37 भावनासंग्रहः । 38 कवित्तबंध समयसारः 39 पाक्षिकसूत्रं 39 सूत्रप्राभृतं. 40 दशवैकालिकं 40 श्रावकाचारः 41 प्रवचनसारः 41 बोधप्राभृतं 42 प्रवचनसारः 43 दर्शनप्राभृतं 43 मूलाचारः 44 दर्शनप्राभृतवृत्तिः 44 पाक्षिकसूत्रं 48 श्रावकाचारः 49 दर्शनप्राभृतं 49 तत्त्वार्थवृत्तिः 49 आराधनाभगवती 50 चरणप्राभृतं 50 भावनासंग्रहः 51 दशवैकालिकं 51 भगवती www.kobatirth.org |52 प्राभृतग्रंथः 52 समयसारः 54 उत्तराध्ययनं 55 प्रवचनसारवृत्तिः 58 59 बोधप्राभृतं 60 एकीभावस्तोत्रं 71 60 वाग्भट्टालंकारः 71 62 बोधप्राभृतवृत्तिः 67-68 62 समयसारः 68 62 सप्ततिशतस्थानकं 68 63 श्रावकाचारः 63 आदिपुराणं 64-65 63 भूपालस्तोत्रं 68-71-72 63 जंबूद्वीपप्रज्ञप्तिः 72 For Private and Personal Use Only 63 पर्युषणाकल्पः 64 अवतारादिस्तवाः 65 हरिवंश H 69-70 64 घत्ताबंधहरिवंशः 68 कल्याणमंदिरं 68 विख्यातार्णववृत्तिः 70 दर्शनप्राभृतं 71 व्रतमाहात्म्यं 72 भक्तामरः 72 भावसंग्रहः 72 महापुराणं 76 गोमट्टसारवृत्तिः 79 आलापपद्धतिः 80 उदयत्रिभंगी Acharya Shri Kailassagarsuri Gyanmandir sAkSigraMthAnAmanukramastvevaM // 5 // Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuti Gyanmandir साक्षिग्रंथाबनामनुक्रम स्त्वे युक्तिप्रबोधेगाना 83. प्रवचनसार 83 पंचमांग 83 सूत्रप्राभृतं 83 कर्मकांडः 85 सूत्रप्राभृतं 85 उपदेशमाला 86 विशेषावश्यक 86 आगमः 87 लब्धिस्तोत्रम् 89बंधत्रिभंगी 91 गोमट्टसारः 91 क्रियाकलापं । 95.गोमवसारवृत्तिः WASHRASEAR 96 पंचसंग्रहः 101 गोमट्टसारः 103 104 गोमट्टसारः 105 भावनासंग्रहः 105 बृहत्माहात्म्यं 106 हरिवंशः 107 विजयचंद्रचरित्र 107 पृथ्वीचंद्रचरित्रं 108 सूत्रप्राभृतं 109 109 तत्त्वार्थः 110 109 गोमट्टसारः 109 त्रैलोक्यदीपक 109 दर्शनप्राभृतं 109 सूत्रप्राभृतं 112 कर्मविपाकः 123 आवश्यकनियुक्तिः 112 कर्मस्तवः 123 बोधप्राभृतं 112 कर्मकांडः 124 प्रवचनसारोद्धारः 112 गोमट्टसारः 124 धर्मशास्त्रं 112 भगवद्गीता 124 महापुराणं 116 सिद्धिगतिविचारः 125 न्यायकुसुमांजलिः 116 भावत्रिभंगी 126 महापुराणं 117 गोमट्टसारः 126 गुणस्थानकक्रमारोहः 117 उदयत्रिभंगी 127 आचारांगवृति 120 गोमट्टसारवृत्तिः129 / 128 सितांबरपराजयनाटक 122 महापुराणं 128 शक्रस्तवः 121 क्रियाकलाप 128 गोमट्टसार: 123 भावप्राभृतं 129 पलाभृतवृत्तिः 123 समयसारवृत्तिः 130 बोधप्राभृतं sara ॥ 6 ॥ For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir IP साक्षिग्रंथानामनुक्रम स्त्वे 130 दर्शनप्राभृतं युक्तिप्रबोधे 4130 रत्नाकरावतारिका 131 गोमट्टसारः 133 पंचास्तिकायवृत्तिः 133 भावप्राभृतं 133 महापुराणं 133 षट्प्राभृतं 133 आदिपुराणं । 135-134 गोमट्टसारवृत्तिः 136 क्रियाकलापवृत्तिः 136 भावनासंग्रहः |137 गोमट्टसारः |137 जीवसमासः 137 भावनासंग्रहः 6495455ASAAS 137 आदिपुराणं 138 महापुराणं 138 क्रियाकलापः 138 द्वाषष्टिस्थानकं 139 गोमट्टसारः 139 निर्वाणसूत्रं 140 ममयसारवृत्तिः 140 प्रवचनसारवृत्तिः 141 आदिपुराणं 141 प्राभृतवृत्तिः 141 भक्तामरस्तवः 141 महापुराणं 141 भावनाप्राभृतवृत्तिः 142 बोधप्राभृतवृत्तिः 142 आदिपुराणं 142 एकीभावस्तोत्रं 142 समयसारवृत्तिः 143 तवसार 143 प्राभृतवृत्तिः 144 प्रवनचसारवृत्तिः 145 भावप्राभृतवृत्तिः 145 विमानपंक्त्युपाख्यानं 145 आदिपुराण 146 भावप्राभृतवृत्तिः 146 आदिपुराणं 147 148 प्रज्ञापना 149 आदिपुराणं 149 भावसंग्रहः 149 आवश्यकनियुक्तिः 150 सूत्रकृतवृत्तिः 151 गोमट्टसारः 151 द्रव्यसंग्रहवृत्तिः 152 स्थानांग 152 प्रवचनसारोद्धारः 152 प्रज्ञापनावृत्तिः 153 तत्त्वार्थः 153 भावनासंग्रहः 154 द्रव्यसंग्रहवृत्तिः 154 क्रियाकलापवृत्तिः 154 समयसारवृत्तिः 154 प्रवचनसारवृत्तिः 155 महापुराणं FA3% For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 8 // साक्षिग्रंथानामनुक्रमस्त्वे वं 156 आदिपुराणं 156 दर्शनप्राभृतं 156 बोधप्राभृतं 158 आदिपुराणं 159 गोमट्टसारवृत्तिः 159 भावनासंग्रहः 160 आवश्यकवृत्तिः |160 आदिपुराणं 160 द्रव्यसंग्रहवृत्तिः । 160 पत्ताबंधहरिवंशः |161 ओपनियुक्तिः |161 भावनासंग्रहः 161 हरिवंशः ईक्|162 स्वयंभूस्तवः SAHASRABARSA 163 भावप्राभृतं 164 उपदेशमाला 164 द्रव्यसंग्रहवृत्तिः 164 समयभूषणं 164 पंचवस्तुकवृत्तिः 165 भावनाभृतवृत्तिः 165 संबोधसप्ततिः 165 द्रव्यकिरणावली 165 द्रव्यसंग्रहवृत्तिः 166 समयसारवृत्तिः 167 श्रावकाचारः 167 समयसारवृत्तिः 168 समयसारवृत्तिः 168 मोक्षप्राभृतं । 168 दर्शनप्राभृतं 169 भावप्राभृतं 169 श्रावकाचारसूत्रवृत्तिः 170 ज्ञाताधर्मकथांग 173 घत्ताबंधहरिवंशः 174 महापुराणं 174 समयसारवृत्तिः 174 तत्त्वार्थसूत्रं 175 आदिपुराणं 177 175 धर्मशर्माभ्युदयः 177 भावप्राभृतवृत्तिः 178 आदिपुराणं 178 भगवती |178 समवायांग । 179 ज्ञाताधर्मकथावृत्तिः 179 आवश्यकनियुक्तिः 180 प्राभृतवृत्तिः 181 भावप्राभृतं 181 समयसारः 191 वाग्भट्टालंकारः 182 स्थानांग 182 भावप्राभृतं 183 आदिपुराणं 184 हरिवंशः 184 गोमट्टसारवृत्तिः 185 गोमट्टसारवृत्तिः 185 महाकर्मप्रकृतिः For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 9 // % A5 साक्षिग्रंथानामनुक्रमस्त्वे वं 186 आदिपुराणं । 186 हरिवंशः |186 पंचकवस्तुकवृत्तिः । 187 गोमट्टसारवृत्तिः 188 गोमट्टसारवृत्तिः 188 उत्तराध्ययनवृत्तिः 189 तत्वदीपिका |189 गोमट्टसूत्रं |189 भगवतोवृत्तिः 189 उत्तराध्ययनं |189 गोमट्टसारः |190 भगवतीबृत्तिः 191 प्रवचनसारवृत्तिः । 192 चिंतामाणिः (192 गोमट्टसारसूत्रवृत्तिः 193 भावनासंग्रहः 293 आदिपुराणं 194 उत्तराध्ययनवृत्तिः 194 दत्वार्थः 194 कर्मग्रंथवृत्तिः 195 अनुयोगद्वारवृत्तिः 195 योगशास्त्रावांतरश्लोकाः 196 आदिपुराणं 196 गोमट्टसारः 196 प्रवचनसारः 196 तत्वार्थः 197 उत्तराध्ययन |197 लोकनालद्वात्रिंशिका 197 उत्तराध्ययन 197 क्षेत्रसमासवृत्तिः 198 प्रवचनसारोद्धारः 198 प्रज्ञापनावृत्तिः 199 आदिपुराणं 199 रत्नमाला 199 प्रज्ञापना 199 दशवकालिक 199 सूत्रकृदंग 200 स्थानांगसूत्रं 200 दशकालिकं 200 उत्तराध्ययनं 200 प्रवचनसारवृत्तिः 201 बोधप्राभृतं 201 विशेषावश्यक 201 प्रवचनसारवृत्तिः 201 भावनासंग्रहः 202 श्रावकाचारः 202 श्रावकाचार: 202 षट्प्राभृत 203 आदिपुराणं 203 गोमट्टसारवृत्तिः 203 द्रव्यसंग्रहबृत्तिः 204 हरिवंशः 205 आदिपुराणं 206 श्रावकाचार: 206 चारित्रसारः । 206 आचारांग SANSWARA For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधेट्र 207 स्थानांग ॥ 10 ॥ 207 आवश्यकवृत्तिः |213 आदिपुराणं 214 श्रावकातिचारः । 214 श्रावकाचारः 207 चारित्रसारः द्याचायोमाभिधानसमुच्चयोत्रैवं RECECACCALCHURSCRECREATER 2 श्रीशांतिरिः 2 वादिदेवमूरिः 3 हेमाचार्यः 9 अमृतचंद्रः 11 आर्द्रकुमारः 11 नंदिपेणः 11 बाहुबलिः 11 कंडरीकः 11 मरुदेवी 11 भरतः । 207 ओघनियुक्तिः । 210 आदिपुराणं 212 208 प्रवचनसारनाटकं 213 द्रव्यसंग्रहवृत्तिः । 208 आदिपुराणं 213 स्थानांगवृत्तिः प्रसंगतो ग्रन्थकृदाद्याचार्याभिधानसमुच्चयोऽत्रैवं 211 कूरगडकः 15 हेमचंद्रः 12 अमृतचन्द्रः 18 अमृतचन्द्रः 12 कुन्दकुन्द: 19 मरुदेवी 13 रूपचन्द्रः 22 नेमिचन्द्रः 13 चतुर्भुजः 28 समंतभद्रः 13 भगवतीदासः 28गुणभद्रः 13 कुमारपाल: 30 अमृतचन्द्रः 31 13 धर्मदासः 31 समाधितंत्र 15 कुन्दकुन्दः 31 ज्ञानार्णवः 15 अमृतचन्द्रः 31 मूलाचारः 35 कुंयरपाल: 30रूपचन्द्र: 38 अमृतचन्द्रः 41 कुन्दकुन्द: 48 आशाधर 49 वसंतकीर्तिः 49 श्रुतसागरः 49 भावसंग्रहकारः 50 51 अश्वसेनः 51 प्राभृतकारः For Private and Persons Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रन्थकृदा युक्तिप्रबोधे ॥ 11 ॥ 4आद्याचार्या भिधान FASHARE समुच्चयो 58 अमृतचन्द्रः 94 अभयचन्द्र: 59 गृध्धपिच्छः 106 जिनदासः 61 मानतुंगसूरिः 107 हेमाचार्याः 63 श्रुतसागरः 66-67-70 108 कुन्दकुन्दः 62 अमृतचन्द्रः 63 109 वामदेवः 64 जिनदासः 122 सकलभूषणः 68 सिध्धसेनदिवाकरः 124 जिनसेनः 126 71 आशाधरः 127 जगन्नाथः 72 जिनसेनः 129 समंतभद्र: 72 उमास्वातिः 133 जिनसेनः 83 हेमसूरिः 137 उमास्वातिः 83 अमृतचन्द्रः 138 शुभचन्द्रः 144 अमृतचन्द्रः 93 शुभचन्द्रः । 147 जिनसेनः |145 वीरनंदी 150 शीलांकाचार्याः 153 उमास्वातिः 156 मानतुंगः 158 शीलांकाचार्याः 159 समंतभद्रः 166 ब्रह्मदेवः 167 आशाधरः 168 ब्रह्मदेवः 168 शिवकुमारः 169 आशाधरः 172 हेमराजः 173 जिनसेन 184 यतिवृषभः 184 भूतबली 185 हेमराजः 189 अमृतचन्द्रः 190 शांतिसूरयः 191 अभयदेवसूरयः 194 देवेन्द्रसूरयः 198 रत्नशेखरसूरयो 202 समंतभद्रः 202 आशाधरः 206 आशाधरः 222 सकलकीर्तिः 222 आशाधरः FOR5RS551545 -% - % For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपक्रमः युक्तिप्रबोधे । ग्रन्थश्वायं श्रीमाद्भिः कल्याणविजयसाधोर्योधाय कृत इति ॥ 12 ॥ स्पष्टमेव प्रशस्ती पद्ये पंचमे, ग्रन्थकृतश्च प्रागवस्थायां लुम्पकग णेशाः, अनेकसाधुपरिवृताश्चादाय ते श्रीहीरसूरेः पार्थे दीक्षा तपोगच्छं शरणीचक्रः, परंपरा चैपामेवं श्रीहीरसूरयः कनकविजयाः शीलविजयाः कमलविजयाः सिद्धिविजयाः कपाविजयाः श्रीमेघविजयाः EARSHASTRASTART तदेवं ग्रन्थसारत्वमस्याभिसमीक्ष्य विद्वांसोऽवश्यं यथासंभवमस्य पठनपाठनादि करिष्यन्ति, ततश्च भविष्यति मिथ्यात्वस्य क्षयो निमूलमिति विचार्य विरम्यतेऽस्मात , आशासते च सर्वेषां परमात्मपथपरायणतां निःश्रेयसैकनिश्रेणिं भव्यानामिति H ॥ 12 ॥ - 1984 आषाढ कृष्ण 1 राजनगर निवेदका आनन्दसागराः For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe / मंगलाचरण * ॥ श्रीशंखेश्वरपार्श्वजिनचरणसरोजेभ्यो नमः ॥ श्रीमन्मेघविजयोपाध्यायविरचितं स्वकृतवृत्त्यलङ्कृतं यक्तिप्रबोधनाटकं ( वाणारसीयमतभेदकं ) स्फुरच्चिदानन्दमयात्मने स्तात्, नमः समस्तान्तरशत्रुजेत्रे । श्रीपाश्वदेवाय सदैव देवनदेवपूज्याय विशुद्धवाचे ॥ 1 ॥ | सिद्धार्थभूपतनुजो जिनसार्वभौम, एकातपत्रभुवनत्रितयाधिपत्यः । यं शुक्लशासनवलं समवेक्ष्य संघराज्ये न्यवीविशदलं जनता नतांधि ॥ 2 ॥ स्याद्वादरूपमसरूपमिलाविलासि च्छत्र विचित्रनयचित्रितमादधानः । दिग्याससः प्रकटचारुनटप्रवृत्तेः, पक्षं द्विधा +विजयते जयतेजसा यः ॥ 3 ॥ यच्छासने विशदकेबलबोधभाजां, व्याहारयुक्तिकलया चरणं प्रपन्ना । सम्यग्नयेषु निपुणा जनताऽप्रातिशुक्लध्यानावधानविधिनाऽम्बरशौक्ल्यहेतुः ॥ 4 ॥ उपकरणपटनामव्ययस्थानराज्यं, दिशति चरणकर्मण्याशु कौशल्यभाजाम् । सनिदिशति निजवाचां यश्च वैमत्यवृत्तेरवसनरुचिलोकस्यापि दोर्गत्यमेव । / 5 ॥ नग्नाटलुंटाकगणस्य पक्ष, निर्जित्य निखिशमुशाखशस्त्रैः । वामेक्षणां यो नयति क्षणेन, मोक्षं समक्षं विबुधवजस्य ॥ 6 ॥ सर्वत्र संप्राप्तजयोत्थकीत्ते, श्वेतीचकाराम्बरमेव यस्मात् । श्वेताम्बरेति प्रथितं ततो यः, पापापरं नाम जनेभिरामम् ॥ 7 ॥ एनोऽपहारिगुणवज्जनसेव्यमानः, सार्वोपदिष्टविशदोपधिशालवत्याम् । योगीन्द्रकायनिरपायनराजधान्यां, यः सन्ततं समधितिष्ठति सप्रतापः ॥ 8 ॥ जीयतां स भुवने जिनधर्मभूपः, शाखार्थ For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्रस्तावना युकिपरोधे । शखबलखण्डितदुर्मतारिः । भास्वन्नयप्रचयकोशलभृतसदङ्गशुद्धप्रवृत्तिसमयप्रवरप्रधानः ॥ 9 ॥ अष्टभिः कुलकम् ॥ स्मृत्वा ॥ 2 ॥ श्रीस्वगुरोवाचं, स्वोपचं विवृणोम्यहम् । बाणारसीयमतभिद्,युक्तिबोधननाटकम् ॥ 10 ॥ सदनुभवविनेतुर्मोहनाम्नोऽनुभावाज्जिन-16 | वचनसुधाया नावकाशो हृदि स्यात् । कतिपयनयवाक्यैः प्राग् विशुद्धीकृतेऽस्मिन् , भवतु तदवकाशो व्याख्ययाऽस्योत्तमानाम् ॥ 11 ॥ इह हि भक्तियुक्तिसंसक्तगीर्वाणमालानमन्मौलिमालिस्थमालागलद्रहलस्नातपादारविन्दश्रीमज्ज्ञातनन्दनभगवत्प्रणीतापारसंसारपारावारान्तनिमज्जज्जन्तुजातासमानयानपात्रायितहितोपदेशप्रादुष्करणे समूलोन्मूलितमहामोहसद्भावभावितदुर्वादिवादिप्रवादस्याद्वादभुद्राविमुद्रीकरणे निश्चयव्यवहारोत्सर्गापवादद्रव्यपर्यायार्थिकादिसमर्थानेकप्रत्येकनय चक्रविध्वस्तसमस्तविरोधसंचरणे भगवति जगद्विश्रुते श्रुते जागरूकेऽपि सम्यक्त्वप्रतिबन्धकोदयावरूद्धृहृदया स्त्रीमोक्षाद्यसाधकांगविक्षेपपूर्वकं दिगम्बरबरा अपूर्वनटनमिव स्वमतप्रकटनं विदधुः, ततश्च तत्प्रेक्षकप्रेक्षाचक्षुषो व्यामोहकारणमासाद्यानवद्यविद्याविनोदाधरीकृतवृहस्पतयः स्ववचःप्रपंचरंजितानेकभूपतयः श्रीशान्तिसूरिश्रीवादिदेवसूरिप्रभृतयस्तपोधनपतयस्तद्वितर्कविघटनकरणानि तदुत्पत्तिसूचनपुरःसरं जिनोक्तियुक्तियुक्तानि । भूरिप्रकरणानि विदधिरे इति न तत्र सूर्योद्योते दीपप्रकाशप्रायः पुनः प्रयासः साधीयान् , तथाऽप्यधुना द्वधापि उग्रसेनपुरे वाणारसीदासश्राद्धमतानुसारेण प्रवर्त्तमानैराध्यात्मिका बयमिति वदद्भिर्वाणारसीयापरनामभिर्मतान्तरीयैर्विकल्पकल्पनाजालेन विधी। यमानं कतिपयभव्यजनव्यामोहनं वीक्ष्य तथा भविष्यत्श्रमणसंघसन्तानिनां एतेऽपि पुरातना जिनागमानुगता एव, सम्यक् चैषां 6 मतं, न चेत् कथं "छब्बाससएहिं नवोत्तरहिं siddhi gayassa viirss| to बोडियाण दिट्ठी रहवीरपुरे स्मुप्प्न्ना॥1॥" इत्युत्तराध्ययननियुक्तौ श्रीआवश्यकनियुक्ती च इत्यादिवत् कुत्रापि श्रीश्रमणसंघधुरीणैरेतन्मतोत्पत्तिक्षेत्रकालप्ररूपणाभेदादि च नाभि-12 CREASESASARAN :494%ACKS // 2 // For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यादि I हितम् इत्येवलक्षणां भ्रान्ति समुद्भाविनी विज्ञाय तन्निरासार्थमेतन्मतोत्पत्त्याद्यभिधेयमेव, न च दिगम्बरमतानुसारित्वात् अस्य । अभिधेयुक्तिप्रबोधे, | तन्मताक्षेपसमाधानाभ्यामस्याप्याक्षेपसमाधान इति किमेतदुत्पच्याभिधानेनेति वाच्यं, कथंचिदभेदेऽपि उत्पत्तिकालप्ररूपणादि कृतभदात्, ततश्चतन्मतोत्पत्त्याद्यभिधित्सुग्रेन्थको शिष्टाचारप्रतिपत्त्यर्थमभीष्टार्थनिर्विघ्नपरिपूर्तये च वर्तमानतीथोधिपतित्वेनासन्नी। पकारिश्रीवीरनमस्काररूपमंगलाचरणयुक्तामाद्यगाथामाह-- पणमिय वीरजिणिदं दुम्मयमयमयविमद्दणमयंदं । चुच्छं सुयणहियत्थं वाणारसियस्स मयभेयं ॥ 1 ॥ प्रणम्य वीरजिनेन्द्र दुर्मतमृगमदविमर्दनमृगेन्द्रम् । वक्ष्ये सुजनहितार्थ बाणारसीयस्य मतभेदम् । / 1 / / वीरजिणिंद' मिति विशेषेण ईरयति- प्रेरयति कर्मशधूनिति वीरः, रागादिजेतृत्वाद् जिनाः-सामान्यकेवलिनः तेषु इन्द्र । इव तीर्थकरनामकम्मानुभावात् प्राप्तपरमैश्वर्यत्वाद् जिनेन्द्रः, वीरश्चासौ जिनेन्द्रश्चेति कर्मधारयः, वर्तमानतीर्थस्वामी सान्वर्थ नामा श्रीमहावीरः अपश्चिमो जिनेन्द्रः तं प्रणम्य' प्रकर्षेण नत्वा, भक्तिश्रद्धातिशयलक्षणः प्रकर्षस्तेन, मनोवाकायप्रतीभावेन । त्रिधा नमस्कृत्येत्यर्थः, किंलक्षणं जिनेन्द्रम् ?- दुम्मये ऽति, दुः-दुष्टं 'मत' अङ्गीकृतः पक्षो येषां ते दुर्मताः-दुर्वादिनः, ते च । द्विधा-लौकिका लोकोत्तराश्च, तत्र लौकिकाः कणभक्षाक्षपादकपिलाद्याः, लोकोत्तराः स्वयथ्या एव, आगमानादिष्टभाषिणः, त एव मृगास्तेषां 'मदो' दो वयमेव तत्वज्ञानभाजोऽस्मदन्ये सर्वेऽपि मिथ्याज्ञानिन इतिलक्षणः स्मयः तस्य -- विमर्दन' विनाशनं तत्र 'मृगेन्द्रः' सिंहस्तं, भगवद्वाक्यश्रवणेनैव दुर्वादिदर्पस्य नाशात , यदुक्तं कलिकालसर्वज्ञैः श्रीहेमाचार्यपदित्रिशिकायाम् CHAKRA ॥ 3 ॥ For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधेयादि युक्तिप्रबोधा अनन्तधात्मकमेव तचमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादिकुर्न्ग्ग्स्ण्त्रास्न्सिण्ह्नादाः॥1॥" अत्र c। ॥ 4 ॥ दुर्मतवतां संसारवनगहनवसनव्यसनात् मृगोपमा, 'बाणा.' इति बाणारसीयः तस्य ' मतस्य ' अभिप्रायस्य भेदः प्रकारस्तं, 'सुअण' इति सुजनाः-सम्यग्दृष्टय :, तेषामेव तत्वतः शोभनत्वात् , उपलक्षणात् प्रकृतिभद्रका मिथ्यादृशश्च, तेषामपि शास्त्रो। पदेशार्हत्वात्, अत एव तत्कृतजिनवचनानुसारिसाधुशीतातपत्राणादिधर्मकृत्यस्यानुमोदना सिद्धान्तेऽपि सिद्धा, तेषां सुजनानां हितं-सुखहेतुः प्रवृत्तिस्तदर्थ-तत्कृते इत्यर्थः, हितं च द्वेधा ऐहिकमामुष्मिकं च, अत्र चामुष्मिकमेव ग्राह्य, तत्त्वतोऽस्यैव हितत्वात् , सुजना हि एतन्मतोत्पत्तिक्षेत्रकालप्ररूपणाद्येतच्छास्त्रद्वारा संवाक्ष्य एतेषां मतविकल्पाः प्रमाणेन बाध्यन्ते एक नयमाश्रित्य तदि । तरनयबाधकाश्चैते न स्याद्वादसादराः मोक्षमार्गाद् भ्रान्ता एतत्संगतिर्न मोक्षसाधनमित्यवधार्य सम्यग्दर्शन नोद्वमन्ति, शुद्धसम्यतवं च प्रपाल्य स्वतो मोक्षभाजो भविष्यन्तीति हितं, इदमेव चैतच्छास्त्रस्य प्रयोजनं, पारंपर्येण मोक्षांगत्वात्, अन्यथा हि एतेषामेकनयात्मकवाक्यश्रवणादागमोक्तस्त्रीमोक्षादिविप्रतिपत्तेः सम्यक्त्ववमनं सुजनानां स्यात्, यदागमः-"दंसणभट्ठो भट्ठो दंसणभट्ठस्स नत्थि निव्वाणं । सिझंति चरणभट्ठा दंसणभट्ठा न सिझति ॥ 1 ॥ " गाथेयं श्वेताम्बराणां श्रीभगवतीवृत्ती, | दिगम्बराणां पाहुडषदकग्रन्थे, तथा-"जे जिणवयणुत्तिण्णं वयणं भासंति जे उ मण्णंति । सम्मद्दिट्ठीणं तइंसणंपि संसारवुड्डिकर ॥ 1 ॥ ' इति आवश्यकभाष्ये, तथा-"उम्मग्गदेसणाए चरणं नासिंति जिगवरिंदाणं । वावण्णदंसणा खलु न हुलब्मा तारिसा दादटुं । / 1 ॥ " इति वन्दनकनियुक्ती, किंच-आगमे जिनोक्तपदमात्रापलापिनोऽपि प्रथमं गुणस्थानमुक्तं, यतः पयमक्खरंपि इकं जो न रोएइ सुत्तनिदिढ । सेस रोयंताविहु मिच्छद्दिट्ठी जमालिब्य ॥ 1 ॥ " इति कर्मग्रन्थवृत्ती, ततश्च एतेषां बाणार-1 %AIRCREAK : Afte For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 5 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सीयानां तु श्वेताम्बरमतापेक्षया सर्वसिद्धान्तप्रतिपादितस्त्री मोक्ष केवलिकवलाहारादिकमश्रद्दधतां दिगम्बरनयापेक्षयाऽपि पुराणाद्युक्तपिच्छिकाकमण्डलुप्रमुखाणामनङ्गीकरणेन कथं सम्यक्त्वं श्रद्धेयं 1, यज्ञब्रह्मचारिपिच्छिका कमण्डलुप्रभृतिपरिभाषकत्वेन आर्थवाक्यं विना पौरुषवाक्यस्यैव केवलं प्रमाणकारकत्वेन सर्वविसंवादिनिह्नवरूपत्वेन च दिगम्बरनयस्यापि अस्मत्प्राचीनाचार्यैः प्रथमगुणस्थानित्वं निरणायि, तर्हि तदनुगत श्रद्धावतां बाणारसीयानां तत्रे किं वक्तव्यमिति, " शठमठहठबुद्धिर्मोहमालिन्यजन्या, पदमपि यदि चित्ते संनिधत्ते कथंचिद् । भगवदभिहितार्थान्मोक्षसार्थाद्वियोज्यानुभव विभगभाजं पातयेत् ॥1॥" मिथ्याद्दशां तु । दर्शनमुपदेशश्रवणालापसंलापादिकं च संसारवृद्धिहेतुरेवेति सर्वत्र सिद्धम् । / अत्र च 'सुजना' इत्यनेन अधिकारिणः सूचिताः, तेषामेवैतच्छास्त्रेऽत्याहतत्वात् यद्यप्यत्र कस्यचिदरोचकिता स्यात्तथापि परार्थोद्यतस्य वक्तुर्धर्म एव, यदागमः "रूसओ वा परो मावा, विसं वा परियडओ । भासियन्या हिआ भासा, सपक्खगुणकारिया ॥ 1 ॥ " बाचका अप्याहु:-" न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो भवति ॥ 1 ॥ बाणार सियस्स मयभेय ' मित्यनेन अभिधेयं चोक्तं, भेदशब्दः प्रकारार्थे, मतप्रकारं वक्ष्ये तस्याभिप्रायप्ररूपणामित्यर्थः, यद्वा तस्य मतस्य भेदं प्रतिविधानं उत्तरपक्षं चेति, प्रयोजनं च द्वेधा- कर्तुः श्रोतु, तत्र श्रोतुः प्रयोजनं प्रागुक्तं, कत्तुः प्रयोजनं सम्यक्त्यस्थिरीकरणं पारंपर्येण मोक्ष, न चात्र रागद्वेषका लुप्यं चिन्त्यूं, परपरिहानं विना धर्मस्यैव स्वरूपाप्रतिष्ठानात्, धम्र्मोपदेशस्य मोक्षसाधनत्वात् शास्त्राभिधेययोः सम्बन्धस्त्वर्थाद्गम्य इति गाथार्थः ॥ 1 ॥ अथ द्रव्य क्षेत्र कालभावैर्भतहतूनाह सिरिआगराइनयरे सड्डो खरयरगणस्स संजाओ । सिरिमालिकले बणिओ वाणारसिदासनामेणं ॥ 2 ॥ For Private and Personal Use Only abhidhe yAdi // 5 // Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रवांधा OMREMICROR श्रीआगरादिनगरे श्राद्धः खरतरगणस्य सञ्जातः । श्रीमालिकुले वणिक् थाणारसीदासनाम्ना ॥ 2 ॥ वाणारसी यमतोऽबाणारसीदास' इति नाम्ना वणिक सञ्जातः इत्यन्वयः, हसत्वं प्राकृतत्वात्, श्रयते धर्मादयं पुरुष इति श्रीः तां अलन्ते-16 त्पतिः धरन्तीत्येवंशीलाः श्रीमालिनः तेषां कुलं 2 तस्मिन् 'वणिमिति' विप्राशंकाव्यवच्छेदार्थ, श्रीआगराख्ये आदिनगरे-पुराणपुरे श्रिया । आकरस्वरूपे नगरे वा उग्रसेनाह्वये, उग्रसेनः कंसपितात्र प्रागुवासेति प्रवादात् , 'खरतरगणस्य श्राद्धः' लघुशाखीयखरतरगणस्य श्रावकः, इत्यनेन तत्सम्प्रदायस्य स्वल्पत्वाद्यथाछन्दतया तेन मतं प्रवर्तितमिति ज्ञापितमिति गाथार्थः ॥ 2 ॥ नांद्यन्ते सूत्रधार:-सो पुव्वं धम्मरुई कुणै य पोसहतवोवहाणाई । आवस्सयाइपढणं जाणइ मुणिसावयायारं ॥ 3 ॥ स पूर्व धर्मरुचिः करोति च पौषधतपौपधानादि । आवश्यकादिपठनं जानाति मुनिश्रावकाचारम् ॥ 3 ॥ हा 'स' बाणारसीदासः पूर्व धर्मरुचिः सन् करोति पौषधतपौपधानादि आवश्यकादिपठनं च, तेन मुनिश्रावकाचारं जानाति, / इति गाथार्थः ॥ 3 ॥ AH नेपथ्ये:-दंसणमोहस्सुदया कालपहावेण साइयारत्तं । मुणिसढवए मुणिउं जाओ सो संकिओ तम्मि ॥ 4 ॥ द्रदर्शनमोहस्योदयात् कालप्रभावन सातीचारत्वम् । मुनिश्राव्रते मत्वा जातः स शक्तिस्तस्मिन् ॥ 4 ॥ दुषमाकालसाम्राज्यात् 'यत्याचारे' महाव्रतादिरूपे 'श्रावकाचारे' पंचाणुव्रतादिरूपे अतीचारबाहुल्यं प्रोद्भूयमानं ज्ञात्वा ॥ 6 ॥ दृष्ट्वा च 'मोहनीयस्य' मिथ्यात्वमोहनीयस्यार्थात् 'उदयो' विपाकोन्मुखीभवनं तस्मात् स बाणारसीक: 'शंकित:' श्रीभग E-kH4-1-HASHOCALtd. For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 7 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बतार्हता व्रतानेइ कीदृशानि उक्तानि कथं च ते साम्प्रतीना मुनयः श्राद्धा वा अनुतिष्ठन्ति 1, व्रतानां सम्यग्ज्ञानपूर्वकाणां निरतीचाराणामेव मोक्षं प्रति साधनता, ततः किमेभिर्ब्राह्याडम्बररूपरशुद्धचेतनापरिणामैः, यदुवाच अमृतचन्द्रः समयसार वृत्तौ "परमार्थे त्वस्थितो यः करोति तपो व्रतं वा धारयति । तत् सबै बालतपो चालवतं विदन्ति सर्वज्ञाः ॥ 1 ॥ " उपदेशमालायामपि "जो जहवायं न कुणै मिच्छदिट्ठी तओ हु को अन्नो । वड्डेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥ 1 ॥" इत्यादि नयावलम्बनाच्छंकायुक्तो जात इति गाथार्थः ॥ 4 ॥ जाया वयस्सिवि कयावि तस्सन्नपाणपरिभोगे । छुहतिण्हाइस एणं मणसंकप्पाओ वितिगिच्छा ॥ 5 ॥ जाता व्रतस्थितस्यापि कदापि तस्यान्नपानपरिभोगे । क्षुत्तृष्णातिशयेन मनःसङ्कल्पाद्विचिकित्सा ॥ 5 ॥ कदापि काले पोषधोपवासादिवते स्थितस्य तस्य उत्कृष्टतया चतुर्विधाहारपरित्यागवतः क्षुत्तष्णातिभारेण धान्यं जलं वा परिभुंजे इति मनसः संरम्भाद्विचिकित्सा-धर्म्मफले सन्देहः, कायन व्रतं वर्त्तमानोऽप्यहं मनसा धान्यादिषु परिणाममनुभवामि, ततोऽनुभवसिद्धेऽर्थे विरोधासिद्धेर्मनसि अन्यत्र प्रवृत्ते केवलकायेन क्रियमाणस्य धर्म्मस्य फलं न किमपीति संशीतिर्जज्ञे इति गाथार्थः ॥ 5 ॥ अथ प्रविशति रङ्गाचार्य: पुढं तेण गुरुणं भयवं ! जंपेह दुव्विकप्पस्स । णिच्छ्रयओ किमवि फलं केवलकिरिआइ अस्थि ण वा 1 ॥ 6 ॥ पृष्टं तेन गुरूणां भगवन्तो ! जल्पत दुर्विकल्पस्य । निश्चयतः किमपि फलं केवलक्रियाया अस्ति न वा 1 ॥ 6 ॥ तेन बाणारसीकेन पृष्टं-हे भगवन्तो ! ज्ञाननिधयो वदत यूयं दुष्टाः पापहेतवो विकल्पा- मनोरथा यस्य तस्य पुंसः nizcaya For Private and Personal Use Only janmatodbhave hetuH // 7 // Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuti Gyanmandir % % युक्तिप्रवाध । नयापेक्षया किमपि केवलया कायक्रियया फलं-मोक्षाप्तिरूपं अस्ति न वा ?, यतो हि मन एष तावत् सुखदुःखहेतुसम्पादनप्रत्यलं, | व्यवहारस्य ॥ 8 ॥ उक्तश्च-"मन एव मनुष्याणां. कारणं ब्ण्ध्मोक्स्स्योः। एकेनालिङ्गिता कान्ता, एकेनालिङ्गिता सुता ॥ 1 ॥ " मनसः स्थैर्ये काययो * निष्फलत्वं गेपि बन्धस्यानुदयात्, यत उक्तं समयसारवृत्ती-"इयोसमितिपरिणतयतीन्द्रपदव्यापाद्यमानवेगापतत्कालचोदितकुलिङ्गव बाह्यवस्तुनो बन्धहेतोरप्यबन्धहेतुत्वेनानकान्तिकात्" मनसः प्रवृत्ती काययोगाभावेऽपिबन्धोदयाच्च,तंदुलमत्स्यवत्, एवं च मनस एव बन्धकारणत्वात्, मनश्च न स्वतन्त्र, कर्मणां परिणामसन्निधानेन तथाऽस्य परिणामात्, निष्फलेन किं केवलकायक्लेशप्रवेशेनेति प्रश्नावकाश इति गाथार्थः ॥ 6 ॥ अह तेहिं भणियमेयं णस्थि फलं भद! किमवि विमणप्स । तेणावधारियं तो किंववहारेण विफलेण ॥ 7 ॥ अथ तैर्भणितमेतत् नास्ति फलं भद्र ! किमपि विमनसः । तेनावधारितं तत् किं व्यवहारेण विकलेन ॥ 7 ॥ प्रश्नानन्तरं तेगुरुभिरपि भवितव्यताबलादेतत्समीपे वक्ष्यमाणं कथितं, यत्-हे भद्र ! विरुद्धं- मोक्षमार्गाननुकूलं मनो यस्य ततस्य किमपि फलं नास्ति, निर्जरारूपं फलमत्रेष्यते, अन्यत् सर्व तु विरक्तानां फलाभास इति, अत एवोक्तम्-"यदि वहति त्रिदण्डं नग्नमुण्डं जटां वा, यदि वसति गुहायां वृक्षमूले शिलायाम् । यदि पठति पुराणं वेदसिद्धान्तत, यदि हृदयमशुद्धं सर्वमेतत्र किंचित् ॥ 1 ॥ " ततस्तेनापि निर्णीतं- विफलेन लोकप्रत्यायकेन व्यवहारेण किं स्यात्, न किमपीत्यर्थः, यतो हि व्यवहारः श्राद्धस्य 31 द्वादशव्रताचरणादिरूपः मुनीनां पंचमहाव्रतपंचसमितिप्रतिपालनादिरूपः, उभयमपि चैतद्यावता मनो न वश्यं जातं यावता चाध्यात्मभावना जीवः पुद्गलेभ्यो भित्रः चिद्रूपः परिणामी पुद्गलादिपरिणापानामकर्ता अभोक्ता अवन्धो नित्यमुक्त इत्यादि CHECENESCORRECTOR A - - For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir yaktiprabodha // 9 // विवेकरूपा न भाविता तावताऽनन्तशो जन्तुनाऽवाप्तमपि मोक्षाय न प्रभविष्णु, उक्तं च- "कुणौ तवं पालौ संजमं पढौ सयल- व्यवहारस्य सत्थाई । जाव न झायै अप्पा ताव न मुक्खो जिणो भणइ ॥ 1 ॥ " अन्यतीर्थीयशास्त्रेऽपि "न शब्दशास्त्राभिरतस्य मोक्षो, न निष्फलत्वं बायकाडम्बरबन्धुरस्य । न भोजनाच्छादनविस्मितस्य, न लोकचित्तग्रहणे रतस्य ॥ 1 ॥ एकाग्रचित्तस्य दृढव्रतस्य, पंचेन्द्रिय-16 प्रीतिनिवर्तकस्य । अध्यात्मयोगे गतमानसस्य, मोक्षो ध्रुवं नित्यमहिंसकस्य । / 2 ॥ युग्ममिदम्' इतिहासे, श्रावकाचारे अमृतचन्द्रोऽप्याह- संघो कोऽवि न तारै कट्ठो मूलो तहेव निप्पिच्छो । अप्पा तारै अप्पा तम्हा अप्पा हु झादब्वो ॥ 1 ॥ उपदेशमालायामपि- "अप्पा चेव दमेयव्यो, अप्पा हु खलु दुद्दमो । अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य ॥ 1 ॥ श्रीआचारांगसूत्रेऽपि प्रथमाध्ययने सप्तमोद्देशके- 'जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जाणइ से अज्झत्थं जाणइ, एतवृत्तिदेशो यथा-आत्मानमधिकृत्य वर्त्तते यत्तदध्यात्म तच्च सुखदुःखादि, तद् यो जानाति-अवबुध्यते स्वरूपतोऽवगच्छति स बहिरपि प्राणिगणं वायुकायादिकं जानाति, योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं शरीरमनःसमाश्रयं सुखं दुःखं धा वेत्ति इति, अत एवं प्रतिषिद्धः सर्वत्र व्यवहारनय आध्यात्मिकशास्त्रेषु, तद्यथा समयसारे यदुक्तम्- "ववहारोऽभूयस्थो भूयत्थो देसिओ उ सुद्धणओ । भूयत्थमासिओ खलु सम्माइट्ठी मुणेयव्वो ॥ 1 ॥ " तथा सर्वे एव एते अध्यवसानादयो भावजीवा इति यद्भगवद्भिः सकल H प्रज्ञप्तं तदभृतार्थस्यापि व्यवहारस्य दर्शनं, व्यवहारो हि व्यवहाराणां म्लेच्छभाषेव म्लेच्छानां परमार्थाप्रतिपादकत्वादपरमार्थः, तथा-अध्यवसितेन बन्धः सचान्मारयतु मा व मारयतु । एष बन्ध ॥ 9 ॥ समासो जीवानां निश्चयनयस्य ॥ 1 ॥ एवमलीकेऽदत्तेऽब्रह्मचर्ये परिग्रहे चैव्। क्रियतेऽध्यवसानं यत् तेनैव तु बध्यते पापम् ॥ 2 ॥ For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 - 3 yuktiprabodhe तथापि च (अवध) सत्ये दत्ते ब्रह्मण्यपरिग्रहत्व (त्वके) चव । क्रियतेऽध्यवसानं यत् तेनैव(तु)बध्यत पुण्यम् ॥ 3 ॥ तथा-"यो मन्यते व्यवहारस्य हिनस्मि च, हिंस्ये व(वाऽहं तथा)परैः sccH। sa मूढः अज्ञानी बानी(तु)अतस्तु विप्रीत्ः॥1॥ आयुःक्षयण मरणं जीवानां जिनवरैःद निष्फलत्वं ॥ 10 ॥ -प्रज्ञप्तम् । आयुर्न हरसि त्वं कथं, त्वया मरणं कृतं त्वेषाम् ? ॥ 2 ॥ यो मन्यते जीवयामि च जाव्ये च परैः स्त्चैः। स मृढोऽज्ञानी ज्ञानी अतस्तु विपरीतः ॥ 3 / / आयुरुदयेन जीवति जीव एवं भणंति सर्वज्ञाः । आयुश्च न ददामि त्वं कथं त्वया जीवितं कृतं तेषाम् ॥ 4 ॥ अज्ञानमेतदधिगम्य परात्परस्य, पश्यन्ति ये मरणजीवितदुःखसौख्यम् । काण्यहंकृतिरसेन चिकीर्षवस्ते, | मिथ्यादृशो नियतमात्महनो भवन्ति ॥ 5 ॥ " इत्यादि, तथा- "सर्वत्राध्यवसानमेवमखिलं त्याज्यं यदुक्तं जिनस्तन्मन्ये व्यवहार एष nikhilo'pynyaashrystyaajitH| सम्यक् निश्चयमेकमेव तदमी निष्कम्पमाक्रम्य किं, शुद्धज्ञानघने महिम्नि न निजे बध्नन्ति सन्तो धृतिम् ? ॥1एव्ण् व्यवहारनयः प्रतिषिद्धो जानीहि निश्चयनयेन । निश्चयनयाश्रिताः पुनर्मुनयः प्राप्नुवन्ति निर्वाणम् ॥ 1 ॥ " इत्यादि सप्तमांक, 2 / तथा-काशुभं कुशीलं शुभकर्म चापि जानीत सुशीलम् । कथं तद्भवति सुशीलं यत् संसारं प्रवेशयति ॥ 1 ॥ सौवर्णिकमपि निगलं बध्नाति कालायसमपि यथा पुरुषम् । बध्नात्येवं जीवं शुभमशुभं वा कृतं कर्म ॥ 2 ॥ तस्मात्तु कुशीलाभ्यां राग मा कुरुत मा व संसर्गम् । स्वाधीनो हि विनाशः कुशीलसंसर्गिरागेण ॥ 3 ॥ निषिद्ध सर्वस्मिन् सुकृतदुरिते ॥ 10 ॥ 18|कर्मणि किल, प्रवृत्ते नैष्कर्म्य न खल मुनयः सन्त्यशरणाः । तदा ज्ञाने ज्ञानं प्रति चरतमेषां हि शरण, स्वयं विन्दन्त्येते परमम । मृतं तत्र निरताः ॥ 4 ॥ " एतेन व्यवहारस्य वैफल्यं दर्शितं, तद्दर्शनात् सर्वोऽपि दानादिव्यवहारः स्वतो विफलत्वात् त्याज्योऽभवत्, यतो हि दानं तावत् सौवार्णिकनिगडकल्पमवश्यभोगाभिजनकन्वेन मंसारप्रवेशकं वस्तुतो हेयमेव, यत उक्तम्- "दाणं । 21 CRENCERTOOSTERROR For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RSSEXR yuktiprabodhe / सोहग्गकरं दाणं आरुगकारणं परमं । दाणं भागनियाणं दाणं ठाणं गुणगणाणं ॥ 1 ॥ ' अत एव आर्द्रकुमारनन्दिषणादि-16व्यवहारस्य वृत्तान्ते अस्ति तब भोगकम्मनिकाचना ततो दीक्षातः प्रतीक्षस्थति देवादिनिषेधः श्रूयते, तथा शीलमपि ब्रह्मवतोच्चाररूपं व्याव- निष्फलत्वं ॥ 11 ॥ हारिकं विफलमेव, यतो हि यावता रात्री स्वभप्रयोगे स्खलितादिदोपो मनसो वैकृत्याज्जायते तावता दूषणं लगत्येव, इतरथा *प्रातस्त्यकुस्वमदुःस्वप्नोद्देशक्रियमाणकायोत्सर्गवैयर्थ्यमेव स्यात्, यदि आत्मनो मैथुनविरतिप्रतिवन्धककम्मप्रकृतयः क्षीणा उपशांता वा भवेयुस्तर्हि स्वमेऽपि जीवस्य तथाऽपरिणतेः सङ्कल्पोद्भवं स्खलनादि न भवेत, अस्ति च तत्प्रवृत्तिः, तथा च ज्ञायते नास्ति जीवस्य मैथुनविरतिः, तर्हि किं बाह्याटोपमात्रेणेति, तपोऽपि व्यावहारिकं षष्ठाष्टमादि आत्मज्ञानवाह्यानां बालतपःप्रायं, न मोक्ष । फलकं, तथा समयमारवचसा प्रागव दृढीकृतं, अन्यत्रापि मनःकालुप्यहेतुभृतयो रागद्वेषयोः सद्भावे तद्विफलं स्पष्टमेव निष्टङ्कयते, 18| यत उपदेशमालायाम्- 'फरुसवयणेण दिणतवं अहिक्खिवंतो य हणइ मासतवं । वरिसतवं सबमाणो हणइ हणतो य सामन्नं ॥ 1 ॥ " अत एव बाहुबलेवर्षे यावन्मानवत्वेन दीक्षापि न फलवती, एवं कण्डरीकोऽपि दृष्टान्तीकार्यः, रागद्वेषयोरसद्भावे तु । सुतरां विफलं, अत एवोक्तम्-" रागद्वेषी यदि स्यातां, तपसा किं प्रयोजनम् । तावेव यदि न स्यातां, तपसा किं प्रयोजनम् । / 1 / / " दृष्टान्ता अप्यत्र मरुदेवीभरतचक्रिकूरगडुकादीनां बहवो दृश्यन्ते, एतेन श्राद्धक्रियाः साधुक्रियाश्चावश्यकादिरूपाः सर्वा विफला एव, परमार्थबाह्यानां व्रतस्यापि बालवतत्वेनोक्तत्वात् तन्मूलकत्वात्तासाम्, अत एव श्रीपञ्चमाङ्गेऽपि-" इमे जीवा इमे अजीवा । इमे असा इमे स्थावराश्चेति परिज्ञानशून्यानां दुष्प्रत्याख्यातं भवतीति सुव्यक्तमुक्तं, समयसारेऽपि-"प्रतिक्रमणादिरूपा तृतीयभू. मिस्तु शुद्धात्ममिद्धिरूपत्वेन सर्वापराधविपदोषाणां सर्वकषत्वात् साक्षात् स्वयममृतकुम्भो भवति" व्यवहारेण द्रव्यप्रतिक्रमणा TOCREECREGROCERESCRICER EALRe For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsus Gyanmandir yuktiprabodhe व्यवहारस्य निष्फलत्वं ॥ 12 ॥ | देरप्यमृतकुम्भत्वं साधयति, तयैव निरपराधो भवति चेतयिता, तदभावे द्रव्यप्रतिक्रमणादिरपराध एव, अतस्तृतीयभूमिकयैव शुद्धोपयोगरूपया निरपराधत्वमित्युक्तम् , तेनैवामीषां ब्राह्यक्रियाणां यथोत्तरं गुणस्थानवृद्धा परित्यागः श्रीमदर्हद्भिरुपदिष्ट इति सिद्धं व्यवहारोऽन्तर्गदुरूप इति, नैश्चयिकं पुनदर्शनं परमात्मनः कर्मपाशाद्विमोचनस्वभावस्थैर्यालम्बनरूपमभयं जीवस्वभावस्य स्वात्मन्येव प्राभृतीकरणं सुपात्ररूपं शीलं स्वरूपाचरणलक्षणं प्रकृते वैराग्यजननं तप इच्छानिरोधरूपं भावना च आत्मनो द्रव्यार्थतया नित्यत्वं पर्यायर्चययानित्यत्वं तत्स्वरूपावगमावश्यकेतरद्रव्यमयलोकस्वभावचिन्तनं चेत्यादि, प्रत्याख्यानमपि परद्रव्यस्वरूपपरित्यागरूपं, यदुवाच अमृतचन्द्रः-"सव्वे भावे जम्हा पच्चक्खाई परित्ति नाऊणं । तम्हा पच्चक्खाणं नाणं नियमा मुणेयव्वं ॥ 1 ॥ " जीवाजीवादिश्रद्धानं सम्यक्त्वं, तेषामधिगमो ज्ञानं, रागादिपरिहारः चारित्रं, यदवदत् कुन्दकुन्दः- "जीवादीसद्दहणं सम्मत्तं तेसिमधिनमो नाणं । रागादीपरिहरणं चरणं एसो दु मुक्खपहो ॥ 1 ॥ " अयमेव मोक्षमार्गः आत्मा ज्ञानदर्शनचारित्रत्रयात्मकोऽपि निश्चयादेको न ज्ञान न दर्शनं न चारित्रं, किन्तु ज्ञायकः शुद्धः पुगलसंयोगेऽपि स्वभावं उपयोगरूपं न जिहीते, नापि पुद्गलस्तत्संयोगात् स्वरूपमुज्झति, कर्मवन्धश्चानयोः संयोगजः, स चापि स्वस्वपरिणामानां निमित्तनैमित्तिकमावेन अनादिः, सान्तश्च कनकोपलयोरिव, नास्त्यात्मनो रूपं रसो गन्धः स्पर्शश्च, एते हि पौद्गलिका गुणाः, स्वयमात्माऽपि कर्ता चित्पर्यायाणां, स्वस्वरूपं भुंक्ते अनुभवतीति भोक्ता. स्वागुरुलघुपर्यायान् पड्गुणहानिवृद्ध्या पूरयति गालयति पुद्गलः, सर्व वेत्ति जानातीति वेदः, ज्ञानात्मना वेवेष्टि च्याप्नोतीति विष्णुः, स्वस्मिन्नेव ज्ञानादिभावेन भवति स्वयम्भूः, सर्वत्रासंख्याताकाशप्रदेशक्षेत्रमानवाच्छरीरी असक्तः अमूर्नः चेतनाभ्यन्तरवर्तिम्वभावत्वाच्चान्तरात्मा इति गोमट्टसारवृत्ती, प्रतिशरीरं भिन्नो यावदेह %ARACK ॥ 12 ॥ For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारोस्थापना CRECAUR युक्तिप्रबोधे है परिमाणः परिणामी उपयोगी चेत्यादिश्रद्धानं दर्शनं, इदमेव साकारस्वरूपं ज्ञानमिति स्थितमध्यात्ममयमेव तत्वं, ततोऽन्यत् । सर्व मिथ्याज्ञानविजाम्भतं, नात्र व्यवहारसंचारोऽपि, तेन सुष्ठुक्तं समयसारे- "परमट्ठबाहिरा जे ते अन्नाणेण पुनमिच्छन्ति । ॥ 13 ॥ संसारगमणहेउं मोक्खहेडं अयाणता ॥ 1 ॥ मुक्त्वा निश्चयार्थ व्यवहारे न विद्वांसः प्रवर्तन्ते । परमार्थमाश्रितानां यतीनां कर्मक्षयो विहितः ॥ 2 ॥ " इति कृतं विस्तरेण, यद्यप्यत्र बहु वक्तव्यं तत्तु समयसारतवृत्तिपंचास्तिकायतवृत्तिप्रमुखाध्यात्मग्रंथेभ्यः समवसेयम्, अत्र तु उपयोगिमात्रमुक्तं, शेष ग्रन्थबाहुल्यान्नोक्तम्- "शुद्धज्ञानसहस्रभानुमहास प्रोद्भावमासेदुपि, नानाऽऽचारकतारका निपतिताः कुत्रापि ग्र्नान्त्रे। नटे मोहमहान्धकाररजनीकष्टे विमुग्धात्मनस्तेऽनादिव्यबहारिहारिचरिताभ्यासा ययुः क्षामताम् ॥ 1 ॥ नो दानं न तपो न शीलललितं येषां विशेषांगिनां, तेऽप्याध्यात्मिकभावनानवसुधापानेन पीनाश्च ते । आनन्दादजरामरत्वपदवी प्राप्ताः स्वभावादरात्तस्मान व्यवहारकारणिकता मोक्षालयस्येक्ष्यते ॥ 2 ॥ नैष्कर्म्यहर्म्यवसनव्यसनेन पुंसां, माहात्म्यमभ्युदयतेऽव्ययतेजसाऽऽढ्यं । शुद्धोपयोगवशतः स्वत एव कान्त, शान्तं रसं जनयति प्रकृतिनितान्तम् ॥ 3 ॥ " इहानुक्तं स्वधिया उन्नयमिति गाथार्थः ॥ अथ प्रविशति रसौत्सुक्यात् पात्रैः समं प्रतीहारी इत्थंतरे य पुरिसा अवरेऽविय पंच तस्स संमिलिया । तेर्सि संसग्गेणं जाया कंबावि नियधम्मे ॥ 8 ॥ अत्रान्तरे पुरुषाः अपरेऽपि पंच तस्य मिलिताः । तेषां संसर्गेण जाता कांक्षापि निजधम् ॥ 8 ॥ प्रागुक्तयुक्त्या व्यवहारवैफल्यं श्रद्दधानस्य तस्य कदाचित् कालान्तरे अपरेऽपि पंच पुरुषा रूपचन्द्रपण्डितः 1 चतुर्भुजः 2| भगवतीदासः 3 कुमारपालः 4 धर्मदासति 5 नामानो मिलिताः, तेषां संसर्गेण-परस्परविचारचिंतनारूपेण एकत्रावस्थानेन vA। IRECRCRARY // 13 // For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 14 // CARR SANSKRICARREARRANGA 'कांक्षा' अन्यमतधर्माभिमुख्यलक्षणा निजधर्मे' श्वेतांबररूपे, तं त्यक्त्या वा, जाता इति समासार्थः, व्यासार्थः पुनरेवं-स रूपचन्द्राबाणारसीदासः पूर्वं पौषधसामायिकप्रतिक्रमणादिश्राद्धक्रियासु तथा जिनपूजनप्रभावनासाधर्मिकवात्सल्यसाधुजनवंदनमा |दियोगेन ननाशनादिदानप्रभृतिश्राद्धव्यवहारेषु सादरोऽभूत, पश्चाच्छंकया विचिकित्सया च कलुषितात्मा सन् दैवात् पंचानां पूर्वोक्तानां कांक्षा संसर्गवशात् सर्व व्यवहारं तत्याज, ततः सुदृष्टिभिः पृष्टम् किमिदानी हे भद्र ! धर्मकर्मणि प्रमाद्यसि ?, ततः स शंकादिव्याप्तचेता जगाद-मम व्यहारेण न कार्य, जीवो हि काविष्टश्चातुर्गतिकसंसाराटवीपर्यटनलम्पटः, कर्मबन्धश्च मिथ्यात्वाविरतिकषाययोगलक्षणैश्चतुर्भिः हेतुभिः, ततश्च कर्मनिमूलनेच्छुना तावत्तद्धेतवः पराकरणीयाः, तत्र प्रथमं मिथ्यात्वं त्याज्यं, तच्च सम्यक्वावाप्त्या सा चाध्यात्मभावविशेषरूपा काललब्धिसात्, न तु पुरुषपौरुषाधीना, यावता सम्यक्त्वं च नावाप्तं तावत्तपोऽनुष्ठानादिकं सर्व न मोक्षाय क्षम, ततः सम्यक्त्वमेव जीवस्य हितं, तच्च द्वेधा-नैश्वयिक व्यावहारिकं च, आद्यं आत्मस्वरूपोपलम्भरूपं, द्वितीयं तु जीवाजीवादितत्त्वविमर्शरूपं, एवं च सम्यक्त्वार्थिना तत्त्वपरीक्षैव विधेया, नावश्यकादिक्रियाः, तासां चतुर्थगुणस्थानादनु पंचमगुणस्थानलभ्यत्वात्, चतुर्थगुणस्थानं च जीवस्य परमार्थसाधकं, तच्चेत् प्राप्त तर्हि जातोऽसौ निष्ठितार्थः, तत्प्राप्तिः सम्यक्त्ववत एव, सम्यक्त्वं च प्रशमादिलिंगरभिव्यज्यते इति, ततोऽहं जीवाजीवादितत्त्वपरीक्षां चिकीर्षुरस्मि, क्रोधादिकं निर्जित्य ज्ञातयथावस्थितजीवस्वरूपोऽध्यात्मभावनाभिर्जीवो निश्चयान्मोक्षमामोति इत्यहमपि सर्व व्यवहारजालं विहाय taM5 मार्गमनुसत्तुकामोऽस्मि, दृश्यते च प्रागुक्तयुक्त्या व्यवहारोऽपि विफल इति । एवं बाणारसीदासस्ते चान्ये पंच कंचन काल ॥ 14 ॥ प्राप्तसम्यक्त्वा वयमिति चिन्तयन्तः क्रोधनिर्जयाय उपशममात्रं बिभ्राणाः आध्यात्मिका वयमिति ख्यापयन्तः संशयेनैव निन्युः, ACHALCARRC For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 15 // aikamatyena व्यवहारलोपः CAROL अन्योऽन्यं चैवं जने प्ररूपयामासुः-अहो लोकाः! किं व्यवहारजालेन निबद्धा भवन्तो सुधाऽऽत्मानं विडंबयत, मोक्षाय केवलमात्मस्वरूपपरिचिंतनरूपं निश्चयसम्यक्त्वमाचरत, सर्वधर्मसारमुपशममाश्रयत, एता लोकप्रत्यायिकाः क्रियास्त्यजत, अध्यात्मभावनां भावयत, तद्भावनया दुष्कम्माचरणेऽपि नास्ति बन्धः, यदुक्तं समयसारे "पूर्वबद्धनिजकम्मविभागात, ज्ञानिनो यदि भ्व्त्युप्भोग्ः। तद्भवत्यथ सरागवियोगान्नूनमेति न परिग्रहभावम् ॥ 1 ॥ " आवश्यकेऽपि-" सम्मद्दिट्ठी जीवो जैवि हु पावं समायरै किंचि । अप्पो सि होइ बंधो जेण न निद्धंधसं कुणै ॥ 1 ॥ " एवं च क्रमेण बाणारसीयमतप्रवृत्ती जातायां स्थाने 2 व्यवस्थापनानि वक्षमाणरीत्या शास्त्रपिभिः सुदृष्टिभिः क्रियमाणानि विमृश्य तेषां प्रत्युत्तरकरणाय बाणारसीदासोऽपि नानाशास्त्राणि वाचयन् प्रमाणनयनिक्षेपाधिगममार्गाप्राप्त्या अनेकनयसंदर्भान् निरीक्ष्य रूपचन्द्रादिदिगम्बरमतीयवासनया श्वेतांबरमतं परस्परविरुद्धत्वान्न सम्यक् विचारसहं, दिगम्बरमतमेव सम्यक, इत्यादिकांक्षां प्राप्तवान्, ततः सुदृष्टीनां तेन सह मिथश्चर्चालाप एवं प्रववृते, यदुत-भो! बाणारसीदास! किमर्थं त्वमेकनयमालम्ब्य व्यवहारस्य वैफल्यं वदसि, भगवत्। श्रीवीरप्रवचने तु व्यवहारनिश्चयलक्षणं नयद्वयमपि तुल्यकक्षतया प्रतिपादितम् , यदुक्तं समयसारे कुन्दकुन्दाचार्येण-"जै । जिणमयं पवज्जह ता मा ववहारणिच्छए मुयह । एगेण विणा छिज्जइ तित्थं अण्णेण उण तच्चं ॥ 1 ॥ " इयमेव गाथा पंचवस्तुके । श्वेतांबरमतेऽपि- "जै जिणमयं पवज्जह ता मा ववहारणिच्छए मुयह । ववहारणउच्छेए तित्थुच्छेओ हवहवस्सं ॥ 1 ॥ " | यदि च अभूतार्थत्वात् व्यवहारपरिहारः स्यात् तर्हि जीवाजीवादितत्त्वोपगम एव न स्यात्, तदधिगमोपायानां प्रमाणनयनिक्षे। पानामभूतार्थत्वात्,यदाह अमृतचन्द्रः- "अथवमेकत्वेन द्योतमानस्यात्मनोऽधिगमोपायाः प्रमाणनयनिक्षपा ये ते खलु अभूतार्थाः" SARKAROGRA* % // 15 // Ches For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe व्यवहारस्थापना ॥ 16 ॥ Kita-N-EAC | तथा-"दसणणाणचरित्ताणि सेवियव्याणि साहुणा निच्छ । ताणि पुण जाणि तिन्निवि अप्पाणं चेव निच्छ्य्दो॥1drshnjnyaancaaritrkhibhiHprinnttvtH / एकोऽपि त्रिस्वभावत्वाद्, व्यवहारेण मेचकः ॥ 2 ॥ " यत्तु समयसारकृता भगवतोऽहेतो देहवर्णनं तन्न निश्चयादह। द्वणनं, देहात्मनोर्मेदादिति, तदपि पुद्गलादात्मनः पार्थक्यप्रज्ञापनानयालम्बनमेव, न पुनः स्याद्वादसुन्दरं, देहात्मनोः कथंचिदेव । भेदात् , भेदाभदस्यैव प्रामाण्यात, सर्वथा भेदे ग्रन्थकृता स्वयमेवाग्रे व्याख्यास्यमानः पुद्गलपरिणामानां आत्मपरिणामानां च । निमित्तनैमित्तिकभावोऽपि दुर्घटः, यज्ञदत्तकार्मणपरिणामानां देवदत्तात्मपरिणामामानामिव अकारणत्वात्, स्वयमपि ग्रन्थप्राग्भागे अनादिबन्धपयोयनिरूपणया क्षीरोदकवत् कम्मपुद्गलः सममेकत्वेऽपि द्रव्यस्वभावनिरूपणया शुभाशुभभावानां स्वभावेनापरिणम। नादित्येव स्याद्वादसादरतया व्याख्यातत्वाच्च, योऽप्यत्र नगरदृष्टान्तः सोऽपि न किंचिद्देहेन समं यथा भेदाभेदस्तथा नगरेण । समं तदभावात् राज्ञो देहवर्णनस्येव राजवर्णनात्, अधिष्ठात्रधिष्ठानभावेन च दशवर्णने प्रजावणनेऽश्वादिबलवर्णने कृतेऽपि राज्ञो । वर्णनं प्रमोदाय तर्हि नगरवर्णने किं वाच्यमिति विपर्ययाच्च, न चैवं देहात्मनोरक्ये आत्मनोऽनुपलब्धिः , स्याद्वादप्रतिपत्त्या तदुपलब्धावनन्तरायात्, यदुक्तं तत्रैव-"उभयनयविरोधध्वंसिनि स्यात्पदाङ्के, जिनवचसि रमन्ते ये स्वयं वान्तमोहाः । सपदि समयसारं ते परं ज्योतिरुच्चैरनवमनयपक्षाः क्षुण्णमीक्षन्त एव ॥ 1 ॥ " अत एव सर्वेषां नयानां परस्परसापेक्षत्वेन वस्तुस्पर्शित्वात् प्रामाण्य, व्यवहारनयास्पर्शे तु केवलस्य निश्चयनयम्यापि अवस्तुस्पर्शित्वेनाप्रामाण्यात, न हि व्यवहारनयो न वस्तुस्पीति वक्तुं युक्तं, पर्यायाश्रयी व्यवहारनयो द्रव्याश्रयी तु निश्चय इति द्रव्यपर्याययोद्धयोरपि वस्तुरूपत्वात्, अत एव हेमसूरिपादा द्वात्रिंशिकायाम् "अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम् । आदेशभेदोदितसप्तभङ्गमदीदृशस्त्वं बुधरूपवेद्यं । / 1 ॥ " समयसार KAROBACASUALOREGACA // 16 // -ACC For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 17 // yuktiprabodhe hai वृत्तिकृत् स्वयमेव ग्रन्थाग्रभागे वक्ष्यति--' इह हि व्यवहारनयः किल पर्यायाश्रितत्वात् जीवस्य पुद्गलसंयोगवशादनादिप्रसिद्धवन्धपर्यायस्य कुसुम्भरक्तस्य कार्पासिकवासस इवौपाधिकं भावमालम्ब्य उत्प्लवमानः परस्य परभावं विदधाति, तेन वर्णाद्या जीवस्य व्यवहारनयेन सन्ति, निश्चयनयस्तु द्रव्याश्रितत्वात् केवलस्य जीवस्य स्वाभाविकभावमालम्ब्य उत्प्लवमानः परस्य परभावं सर्व प्रतिषेधयति इति " एकमप्युदयते तदनेकं, नैकमेकमिति वस्तुविमर्शः । द्रव्यपर्यायनयद्वयवेद्यः, सिद्धसाध्यविधिनैव निवेद्यः ॥ 1 ॥ " न च केवलो निश्चयनयः प्रमाणमेव, अर्थक्रियाकारित्वं हि वस्तुलक्षणं, तच्च न केवले द्रव्ये, किन्तु तत्तत्कारकसन्निपातावच्छिन्नशक्तिके, स च कारकसन्निपातः पर्यायरूप एवेति प्राप्तं व्यवहारनयगोचरस्यैव वस्तुनोऽर्थक्रियाकारित्वं न निश्चयगोचरस्य केवलस्य मृदादेर्घटजनकत्वं दृष्टं, सदा घटोत्पत्तिप्रसङ्गात्, अथ कुम्भकारादिसन्निहितस्य चेदायातोऽसि स्वयंमंत्र व्यवहारमार्गम् एवं ज्ञायकस्यात्मनोऽपि ज्ञायकत्वं ज्ञेयादिसन्निहितस्यैवेत्यायातं व्यवहारस्य ग्रामाण्यं केवलं ज्ञानस्य ज्ञातुवी स्वीकारे ज्ञानाद्वैतस्य पुरुषाद्वैतस्य वा प्रसक्तेः सिद्धं निश्चयनयूगोचरस्य केवलवस्तुनोऽनर्थक्रियाकारित्वं तद्विषयत्वाच्च निधयनयस्यापि मिथ्यादृक्त्वं ततो, " नित्यमविकारसुस्थितसर्वाङ्गमपूर्वसहजलावण्यम् । अक्षोभमिव समुद्रं जिनेन्द्ररूपं परं जयति ॥ 1॥" इति व्यवहारस्तुत्याऽपि अर्हद्भगवतः स्तुतिः सिद्धा, निश्वयव्यवहारयोरुभयोरपि वस्तुगोचरत्वात्, यदि पुनर्व्यवहारं विना निश्चयप्रवृत्तिरिष्यते तर्हि - " जो इंदिए जिणित्ता णाणसहावाहियं मुणै आयं । तं खलु जियिंदियं ते भांति जे निच्छया साहू ॥ 1 ॥ " इति इयं स्तुतिरपि नैश्वयिकी न स्यात्, इन्द्रियजयस्य व्यवहारचारित्रस्वरूपत्वेन आत्मानं तदस्पर्शात् एवम् - "जियमोहस्स हु jar3अया खीणो मोहो हविज्ज साहु|स्स । तैया हु खीणमोहो भण्णइ सो निच्छयविदृहिं । / 1 / / " इत्यत्रापि क्षीणमोहत्वं व्यवहारेणैव, न पुनर्निश्चयेन, स्वयमेवाग्रे For Private and Personal Use Only vyavahArasthApanA // 17 // Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1-0-% yuktiprabodhevana "neva ya जीवट्ठाणा न गुणडाणा य अस्थि जीवस्स । जेण उ एए सव्वे पुग्गलदधस्स परिणामा ॥1 ॥ " इत्युक्तत्वात, एतेन व्य्व्हार्॥18॥ | स्यानिश्चयगोचरत्वं 1 स्याद् व्यवहारगोचरत्वं 2 स्यादुभयं 3 स्यादवक्तव्यं 4 स्यानिश्चयगोचरत्वमवक्तव्यं 5 स्यादन्यवहारगो-0 स्थापना चरमवक्तव्यं 6 स्यादुभयमवक्तव्यं 7 चेति सप्तभङ्गी सुकरवेति दर्शितम् । यदि च सर्वथा व्यवहार: प्रतिपिध्यते तर्हि निश्चयान । कश्चिज्जीवो बद्धो, बन्धाभावात्, न मुक्तो बन्धपूर्वकत्वान्मुक्तेः, इत्याद्यसमंजसं स्यात्, तस्मान्न व्यवहारः प्रतिपेध्यो, नापि निश्चयोऽत्याग्रहाद् ग्राह्यः, पक्षातिक्रम एव तत्ववेदित्वात्, यदाह अमृतचन्द्र: समयसारवृत्ती द्वितीयाङ्के-"एकस्य बद्धो न तथा परस्य, चितियोवितिपक्षपाती । यस्तत्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु किश्चिदेव ॥ 1 ॥ " | एवं बद्धपदस्थाने मूढ 1 रक्त 2 द्विष्ट 3 का 4 भोक्ता 5 जीवः 6 सूक्ष्मः 7 हेतुः 8 कार्य 9 भावः 10 चैकः 11 नित्यः 12 सान्तः 13 वाच्यः 14 नाना 15 चेत्यः 16 दृश्यः 27 वेद्यः 18 भातो 19 इत्येतान् शब्दान् दवा काव्यपाठे विंशतिः काव्यानि, तदेवं निश्चयव्यवहारयोस्तुल्यकक्षत्वं साधित, अनयैव दिशा यत्र शास्त्रे व्यवहारपरिहारः स सर्वोऽपि समाधेय, अत्राह परः-ननु न वयं व्यवहारं निषेधयामः, किंतु आत्मज्ञानवाह्यानां तपो व्रतं वा सर्व बालरूपमिति तनिषिध्यते, द्रव्यरूपप्रतिक्रमणादे: शुद्धोपयोगरूपां तार्तीयीकी भूमिमपश्यतः स्वकार्यकरणासमर्थचेन विपक्षकार्यकारित्वाद्विपकुम्भोपमानस्येव त्याज्यत्वादिति चेत्, | सत्यं, परं तस्या एव प्राप्तिः कथं स्यात् ?, प्रत्यहं द्रव्यप्रतिक्रमणादि श्रीमन्मौनीन्द्रशासनश्रद्धया तपो व्रतं वा कुर्वत एव तत्प्रा- x ॥ 18 ॥ प्तिरावश्यकी, यदुक्तं समयसारवृत्ती-" तत्प्राप्त्यथ एवायं प्रतिक्रमणादिः, तन्मेति मंस्थाः यत् प्रतिक्रमणादीनि वस्तुतस्त्याजयति, किन्तु द्रव्यप्रतिक्रमणादीनि न मोचयति, अन्यदपि प्रतिक्रमणाप्रतिक्रमणायगोचराप्रतिक्रमणादिरूपं शुद्वात्मसिद्धिलक्षणम CROCHURSAROOR ARREARRANSCRE For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir यक्तिप्रबोधतिदुष्करं किमपि कारयते, " वक्ष्यते चात्रैव " कम्मं जं पुच्चकयं सुहाराहमणेयवित्थरबिसेसं । तत्तो नियत्तए अप्पयं तु जो सो, व्यवहार पडिकमणं ॥ 1 ॥ " इत्यादि, अतो हताः प्रमादिनो गताः सुखासीनतां प्रलीनं चापलमुन्मूलितमालम्बनमात्मन्येवालानितं चित्त- स्थापना ॥ 19 ॥ दमासम्पूर्णविज्ञानघनोपलब्धेरिति, एतेन सिद्ध व्यवहारस्यापि निश्चयसाधकत्वादावश्यकत्वं, दोपापहारसमर्थश्चाग्रतः स एवम्, यदुक्तं समयसारे ग्रेपि-यस्तु द्रव्यरूपो दण्डकोच्चारणादिः स सर्वापराधविपदोपापकर्षणसमर्थत्वेनामृतकुम्भ इति;" तत एव । दिगम्बरनये निश्चयान्मुनिभावधारकोऽपि गृहस्थो न व्यवहाररूपद्रव्यलिङ्गमन्तरा मोक्षं यातीति व्यवस्थाप्यते, श्वेताम्बरनयेऽपि यद्यपि गृहस्थसिद्धिप्रतिपत्तिस्तथापि प्रायः पूर्वजन्मनि द्रव्यलिङ्गरूपव्यवहारचरणेन क्षिप्त दुष्कम्मबहुलस्य कस्यचिद् गृहस्थस्य सिद्धिरित्युक्तेर्व्यवहारस्यैव मुख्यत्वं, यत्तु मरुदेव्याः सिद्धिस्वीकरणं तदप्याश्चर्यप्रायमिति वचनादेव न व्यवहारबाधकं, किंबहुना, जिनो ज्ञानवानपि गार्हस्थ्यसंसाराद्विरज्य निश्चयाद् ज्ञातकेवलाप्तिरपि व्यवहारादीक्षां प्रपद्य तपश्चिनुते उपसर्गान् सहते, यदि च । काललब्ध्यैव सर्व भवेत्तर्हि किमर्थमेतावान प्रयासो जिनेन विधीयते ?, किञ्च-प्राप्तेऽपि केवले किमर्थं बिहारं कुरुते ?, अथ अस्ति तादृशी क्षेत्रस्पर्शना सा तु तीर्थकृता बलादपि कर्त्तव्येति चेत् न, सा चासौ क्षायिकमाये वा औपशमिकभावे वा औदयिकभावे वा पारिणामिकभावे वा क्षायोपशमिकभावे वा?, अन्येषां असम्भवाद्, विहायोगतिनामकर्मोदयादिति मनुषे तन्न साम्प्रतं, वृषभादिवत् ःशुभगमनस्यैवोपपत्तेः,न हि तेन कर्मणा इयन्तः क्षेत्रप्रदेशाः स्पष्टव्या एवेति कार्य, जगत्परिणामात्तथात्वे पारतन्त्र्यादपसिद्धांतः, SI"tataH परार्थसम्पत्यै, धर्ममार्गोपदर्शने । कृततीर्थविहारस्य, योगत्यागः परक्रिया ॥ 1 ॥ श्रीआदिपुराणे, अत्र परोपका 18 ॥ 19 ॥ TU राय तीर्थव्यवस्थापनविहारकरणं साक्षादुक्तं, प्रवचनसारेऽपि वक्ष्यमाणरीत्याईद्विहारः स्वभावादुक्तो, न तूदयेन, क्षेत्रस्पर्शनायाः ॥ AAAABAR For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe SHRI व्यवहार स्थापना ॥ 20 ॥ +SA सिद्धेऽपि भावात्रौदयिकत्वं, तद्विहारकरणं व्यवहारादेव, केवलकाललब्ध्या दुर्गममेतत्, किंच-" कालो सहाब नियई पुवकयं चेव पुरिससकारो । पंचण्हं समवाओ सम्मत्तं जिणवरुद्दिढें ॥ 1 ॥ " इति वचनात् पंचानामपि हेतुत्वस्वीकारात्, केवलकाललन्ध्या एव कार्यजनकत्वे कालवादिमतापत्तिः, " कालः पचति भूतानि, कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥ 1 ॥ अत एव-"तनिसर्गादधिगमाद्वा" इति तत्वार्थसूत्रे उभयथा सम्यक्त्वप्राप्तिः, उपासकदशांगे तु- "अत्थि उहाणेत्ति वा कम्मेत्ति वा बलेत्ति वा वीरिएत्ति वा पुरिसकारपरक्कमेत्ति वा" इति पुरुषकारस्यैव प्राधान्यमाह, एतेन ये केऽपि अस्माकं भवस्थितिने पक्काऽस्ति, तस्यां पक्वायां स्वतः सदोधा भावीति, तथा--" खेत्रफरस कर्मप्रकृतिके उदै आयै विना डग भरे अंतरिक्ष जाकी चालि है" इति वदन्ति ते पराकृताः, नियतिमतापादनेन गोशालकनतापत्तेः, इति स्थितं कर्मनिर्जयो व्यवहारमन्तरा केवलकाललब्ध्या केवलेनाध्यात्मभावनेन च न भवति, यदुक्तं समयसारवृत्ती" मग्नाः कम्मेनयावलम्बनपरा ज्ञानं न जानन्ति यन्मग्ना ज्ञाननयैषिणोऽपि यदिति स्व्च्छ्न्द्म्न्दोद्य्माः। विश्वस्योपरि ते तरन्ति सततं ज्ञानानी)भवन्तः स्वयं, ये कुर्वन्ति न कर्म न यान्ति च वशं जातु प्रमादस्य च ॥ 1 / / यत्र प्रतिक्रमणमेवमिदं प्रणीतं, तत्राप्रतिक्रमणमेव सुधांकुरः स्यात् । तत् किं प्रमाद्यति जनः प्रतिपन्नबोधः, किं नोर्ध्वमूर्ध्वमधिरोहति निस्स्प्र्माद्ः॥2॥" प्रमादकलितः कथं भवति शुद्धभावोऽलसः?, कषायभरगौरवादलसता प्रमादो ytH। अतः स्वरसनिर्भरे नियमिते स्वभावेऽभवन्मुनिः परमशुद्धता ब्रजति मुच्यते चाचिरात् ॥ 3 ॥ " न च परप्रत्यायनमात्रफलस्यापि व्यवहारस्य एकांततस्त्याज्यत्वं, यतः स्थानाङ्गेऽप्युक्तम्-"पंचहि ठाणहिं केवली उदिण्णे परीसहे अहियासिअति, जावं च णं ममं अहियासेमाणस्स बहवे समणा णिग्गंथा छउमत्था उदिपणे परीसहे अद्वियासिस्संति । " तथा प्रथमाङ्ग ॥ ॥ 20 ॥ For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारस्थापना युक्तिप्रबोधे वृत्ती 'जमिण' मिति सूत्र, अयं तावन्निवयनयाभिप्रायः, व्यवहाराभिप्रायेण तूच्यते-यो हि सम्यग्दृष्टिरुत्क्षिप्तपंचमहाव्रतस्तदूहने । प्रमाद्यन्नपि अपरसमानसाधुलज्जया गुर्वाधाराध्यभयेन गौरवेण वा केनचिदाधाकर्मादि परिहरन् प्रत्युपेक्षणादिकाः क्रियाः ॥ 21 ॥ करोति तीर्थोद्भासनाय मासक्षपणादिका जनविज्ञाताः क्रियाः करोति तत्र तस्य मुनिभाव एव कारणं, तद्व्यापारापादित। पारंपयेशुभाध्यवसायोपपत्तः, तदेवं शुभान्तःकरणावकलस्य मुनित्वे सदसद्भावः प्रदर्शितः," इति शीतोष्णीयाध्ययनतृतीयोद्देशक। वृत्ती, तथा- "जे बहिया जाणइ से अज्झत्थं जाणइ" इति आचाराने प्रथमाध्ययने सप्तमोद्देशके, अत्रापि यो बहिः प्राणिगणं जानाति स अध्यात्म जानाति, ज्ञात्वा च परिरक्षयद् इत्यनेन ज्ञानक्रिये उपात्ते भवतः, क्रिया त्वत्र व्यवहाररूपा एव, किंच-मन उद्दिश्य यानि उक्तानि तानि तथैव, परं मनः कथं स्थिरीस्यात, तदुपायस्तु व्यवहार एवं तपःप्रभृतिकः, यतः-"निवसन्ति हषीकाणि, निवृत्तानि स्वगोचरात् । एकीभूयात्मनो यस्मिन्नुपवासमिम विदः ॥ 1 ॥ चक्रे तीर्थकरैः स्वयं निजगदे तरव भूभूषणः, श्रीहेतुभवहारि दारितरुजं सनिर्जराकारणं । सद्यो विघ्नहरं हपीकदमनं मांगल्यमिष्टार्थकत, देवाकर्षणकारि दप्पैदलन । तस्माद्विधेयं त्प्मा2॥" तथा प्राप्तेऽपि तुर्यगुणस्थाने यदि क्रियां न कुर्यात् तदा उत्कृष्टतः पदक्षष्टिसागरोपमाणि पूर्वकोटीत्रया|धिकानि सम्क्त्वकालमतीत्य सम्यक्त्वमुद्धमत्येव जन्तुः, यदिच क्रियाःप्रतिमापडावश्यकप्रभृतीःकुर्यात् तथाच उत्तरगुणारोहः स्याद्, है अत एव जिनैरपि प्राप्तसर्वोत्कृष्टज्ञानैः प्रान्ते ध्यानरूपक्रिया प्रारभ्यते, एवं सम्यक्त्वप्राप्तौ यथाप्रवृत्तादिकरणेन घनरागद्वेषरूपग्रन्थिप। रिहाररुपा अशुद्धापि क्रियेव हेतुः,मोक्षेऽपि साक्षाद्धेतुः क्रियैव बोध्या, तेन कर्मनिजरोपायस्त्वियमेव,यथारक्रिया प्रत्युपेक्षणादिकास्तथा तथा संवराश्रितत्त्वेन न नूतनकर्मवन्धः, तथा यथार दुस्तपं तपः कुरुते तथा 2 प्रागुपात्तकर्मविनाशः स्यात्, दृश्यते चायमथे: AAAACARRORE% ॥ 21 // For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 22 // . "संजमेणं तवसा अप्पाणं भावमाणे विहरै" इत्यागमेऽपि " तवनारायजुत्तेणं, भित्तूर्ण कम्मकंचुयं । मुणी विगयसंगामो, भवाओ । व्यवहारपरिमुच्चै ॥ " इति श्रीनवमोत्तराध्ययने, न च केवलं दुष्कर्माचरणे अयमस्माकमुदयभाव इति शरणीकर्तव्यं, पुरुषकार स्थापना वैयापत्तेः, तपःप्रभृतिपुरुषकारेणापि निर्जरायाः प्रतिपत्तेः, यदाह द्रव्यसंग्रहे नेमिचन्द्र:-"जह कालेण तवेण य भुत्तरसं कम्मपुग्गलं जेन्न्। भावेण सडदिणेया तस्सडणं चेदि णिज्जरा दुविहा॥1॥" यस्मिन् समये तपोऽनुष्ठानादिभावनया शुद्धोपयोगं रसं । शान्तनामानं जीवोऽनुभवति सर्वकर्माविकारात् पृथग्भूतत्वात् तदा भावनिर्जरा स्यात्, तस्यां चात्मनो यथा यथा सामर्थ्य तथा । द्रव्यकम्मेपरिशाटः स्यात्-आत्मप्रदेशेभ्यो विश्लेपः स्यात् सा द्रव्यनिजरा, सा च द्विविधा-एका यथाकालनिर्जरा, या शुभाशुभक|र्मणां भोगादेव निर्जरा स्यात्, द्वितीया अविपाकनिर्जरा, या आत्मध्यानेन दुर्द्धरतपःक्लेशेन च निर्जरा स्यात्" इति तद्वृत्तिः । अथ तपोऽपि तत्तत्प्रतिबन्धककर्मव्यपाय एव प्राप्तव्यं नेतरथेति चेत्, सत्यं, परं सम्यक्त्वस्य एतदेव लिंगं प्रशम 1 संवेग 2 निर्वेद 3. अनुकम्पा 4 आस्तिक्य 5 रूपेषु भावेषु परिणामः, तेषामभावे तस्याप्यभावात, " कृपा 1 प्रशम 2 संवेग 3 दम 4 अस्ति भाव 5 वैराग । ए लच्छन जाकै हियै सप्तव्यसनको त्याग ॥ 1 ॥ " इति स्वग्रन्थेऽप्युक्तं, तेन सम्यक्त्ववता दिने 2 संवेगः प्रचारणीयः, अत एव सम्यक्त्वस्याविरतरूपत्वेऽपि मिथ्यात्वान्मांसाधभक्ष्याच्च विरतिरेव सहचारिणी द्रष्टव्या, न चेत् सम्यक्त्वस्याप्यनात्मलाभः, तत एव सम्यक्त्वस्य संयममार्गणायामन्तर्भावः, न च पञ्चमगुणस्थानमेव स्याद्विरतेस्तदादिष्वेव भावादिति वाच्यं, भावतस्तदविरतत्वेन अविरतत्वानपायात, यथा लौकिकानां वैष्णवादीनां अविरतत्त्वेऽपि द्रव्यतः काश्चन विरतयो दृश्यन्ते तथा सम्यक्त्ववतोऽपि द्रव्यतो विरतरुपपत्तेरिति अन्यत्र विस्तरः, तेन संवेगाभिलाषिणो व्यवहारतस्तपःकरणेऽभ्यासात्तदावरणकर्म-॥ %9:3864 4 For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यक्तिप्रबोधदाव्यपगमोऽपि स्यात्, न तु सम्यक्त्ववता यथेच्छं विहर्तव्यं, यतः समयसारवृत्ती-"लोकः कर्म ततोऽस्तु सोऽस्तु च परिस्प-18 व्यवहार2न्दात्मकं कर्म तत् तान्यस्मन् करणानि सन्तु चिदचिद् व्यापादनं चास्तु तत् । रागादीनुपयोगभूमिमनयत् ज्ञानं भवत् केवलं, स्थापना ॥ 23 ॥ बन्ध नेव कुतोऽप्युपेत्ययमहो सम्यग्दृगात्मा ध्रुवम् । / 1 / / तथापि न निरगल चरितुमिष्यते ज्ञानिनां, तदायतनमेव सा किल। निरगेला व्यावृतिः। अकामकृतकर्म तन्मतमकारणं ज्ञानिनां, द्वयं न हि विरुद्धचते किमु करोति जानाति च ॥ 2 ॥ " तथा श्रीका उत्तराध्ययने षष्ठे-"अज्झत्थं सब्बओ सब, दिस्स पाणे पियायए । न हणे पाणिणो पाणे, भयवेराउ उवरए ॥ 1 ॥ '- तथा । "सम्मदिट्ठीवि कयागमोवि ऐविसयरागसुहवसओ । भवसंकडम्मि निवडै इत्थं पुण सच्चई नायं ॥ 2 ॥ " इत्युपदेशमाला। याम्-तथा- 'दसारसीहस्स य सेणियस्सा, पेढालपुत्तस्स य सच्चैस्स । अणुत्तरा दंसणसंपया तया, विणा caritteNa'haraM गई । गया । / 1 ॥ ' इत्यावश्यकनियुक्ती, उपदेशरत्नाकरे च, एतेन यः कश्चिद् वदति-चारित्रं खलु स्वरूपाचरणलक्षणं अवश्य युज्यते, न तु संयमाचरणं, सिद्धजीवे तदभावात् इति, निरस्तं तन्मन्तव्यं, यदि च संयमाचरणं विना स्वरूपाचरणचारित्रेणैव केव। लेन सिद्धिः स्यात् तदा तत्सद्भावेऽपि श्रेणिकादीनां भवभ्रान्ति भविष्यदिति, 'निश्चयाद् व्यवहतिव्यवहारान्निश्चयः स्थितिरिय प्रकटैब । सद्रुचेविरमणं विरतेः सातो बहियुगपदंगिनि योग्ः॥1॥' अत एव पंचास्तिकायग्रन्थे ऽणिच्छयणएण भणिओ तिहिं तेहिं समाहिदो हु जो अप्पा । न कुणै किंचिवि अण्ण ण मुयै सो मोक्खमग्गोत्ति । / 140 ॥ ' गाथाया वृत्तौ- अतो निश्चयव्यवहार ॥ 23 / / मोक्षमागयोः साध्यसाधनभावो नितरामुपपन्न इति, अतः सिद्धू- व्यवहारं बिना निश्चयोऽपि न मोक्षाय क्षमः, संयमाचरणचारित्रस्य व्यवहाररूपत्वात् , यच्च पुनदानस्य सौवर्णिकनिगडत्वमेकान्ततः प्रकल्प्य त्याज्यत्वं न्यगादि तदपि न, कामनापूर्वस्यैव ॥ %AA%akx For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodha 5 दानस्यावश्यं भोगाभिजनकत्वाद्, अकामस्य तु सुपात्रदानान्निर्जरायाः प्रतिपादनाच्च यदागमः- 'समणोवासगस्स णं भंते ! ॥ 24 ॥ 1 तहारूं समणं वा माहणं वा फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे किं लभति ?, गोयमा ! समणोवासरणं तहारूवं समणं वा जाव पडिला भेमाणे तहारूवस्स समणस्स वा समाहिं उप्पाएति, समाहिकारएणं तमेव समाहिं पडिलभेति, समणोवासरणं भंते ! तहारूवं समणं वा जाव पडिलाभेमाणे किं चयति ?, गोयमा ! जीवितं चयति, दुच्चयं चयति दुकरं करेति दुल्लभं लभेति बोहिं बुज्झति 2 ततो पच्छा सिज्झति 5 जाव अंत करेति' इति श्रीभगवत्यां सप्तमशतके 1 उद्देश के, समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा फासुएणं एसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जति ?, गोयमा ! एगंतसो निज्जरा कज, नत्थि य से पावे कम्मे,' इत्यपि तत्रैव 8 शते 6 उद्देशके, अत एव धनसार्थवाहरष्टान्तेऽपि श्रूयते यदि घटिकाद्वयं भो सार्थवाह ! भगवान् दानमदास्यत्तर्हि केवलज्ञानमुदपत्स्यत इति, "अतिथिसंविभागवतं तु श्रावकाणां संवररूपं जिनैर्न्यगादि, तच्च सुपात्रदानाविनाभूतमेव, संयममविनाशयत्रततीत्यतिथिः, अथवा नास्य तिथिरस्तीत्यतिथि: अनियतकालगमनस्तस्मै संविभागो - भिक्षा 1 उपकरणं 2 औषधं 3 प्रतिश्रय 4 इति, निरवद्या भिक्षा देया 1 धम्मोपकरणानि च सम्यग्दर्शनज्ञानचारित्रोपबृंहणानि दातव्यानि 2 औषधं ग्लानाय देयं 3 प्रतिश्रयः परमधर्म्मश्रद्धया देयः 4" इति भावनासंग्रहे श्राद्धधर्माधिकारे, अनुकम्पादानाद्यपि प्रवचनप्रभावनांगत्वेन सम्यक्त्वाचाररूपत्वात्, सम्यक्त्वं तु निर्जराहेतुरेवेति न एकान्ततो व्यावहारिकदानस्य त्याज्यता, शीलमपि यदि व्यवहाररूपं ब्रह्मवतोच्चारलक्षणं मनः संकल्पजस्खलनादिदोषमुद्भाव्य व्यर्थमुदितं तदपिव्यर्थमेव, तथा सति नवमगुणस्थानकं यावन्मैथुनविरतिर्वेदोदयात् सर्वथा नास्ति, ata eva tatra For Private and Personal Use Only vyavahArasthApanA // 24 // Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pani व्यवहारस्थापना ॥ 25 ॥ * - मैथुनसंज्ञापि संज्ञामार्गणाद्वारे उक्ता गोमट्टसारे, तथा च दत्तः श्रामण्यरूपपंचमहाव्रताचरणरूपे षष्ठगुणस्थाने जलांजलिरिति, किंच- मनसोवैकृत्ये अतीचार एव जिनप्रवचने भणितो, नानाचार:- 'अदिकमणं वदिक्कमणं अदिचारो तहेब अणाचारो । एतेहिं चदुहिं पुणो सावज्जो होइ मुणिदव्वो ॥ 1 ॥ इति । दिगम्बरनये गाथा प्रतीता, अत एव श्रीमहानिशीथसूत्रे यावद्विकर्माचरणं न कुर्याल्लज्जया भयेन वा तस्य पुंसः स्त्रिया वा व्यावर्णना भणिता इति । तपोऽपि व्यावहारिकं पष्ठाष्टमादि कार्यमेव, तीर्थकृताऽप्यादृतत्वादित्युक्तं, क्रिया अपि आवश्यकादिरूपा मनसो व्यग्रत्वेऽपि कर्त्तव्या एव, मनसः स्थिरीकरणाय अभ्याससाधनत्वात्, यत उक्तम्- "जैवि पडिलेहणाए हेऊ. जियरक्खणं जिणाणा य । तहवि इमं मगमक्कडनिजंतणत्थं मुणी विति ॥ 1 ॥ " किंच। यदि कायवाक्ये क्रियायां व्यावृते मनो न व्यावृतं, तथा च मनःसम्बन्धी दोपो लगति, न वाकायसम्बन्धी, तस्य च मिथ्यादुष्क|तदानैर्निवारणं, तेनैव समयसारवृत्ती- 'कृतकारितानुमननैखिकालविषयं मनोवचनकायैः । परिहृत्य कर्म सर्वं परमं नैष्कर्म्यमवलम्बे ॥ 1 ॥ यदहमकार्प यदचीकरं यत्कुर्वन्तमप्यन्यं समन्वज्ञासम् । मनसा वाचा कायेन च तन्मिथ्या मे दुष्कृतमिति ॥ 2 ॥ एवमेकोनपंचाशद्भेदैः मिथ्यादुष्कृतदानरूपः प्रतिक्रमणकल्पः, तथा न करोमि न कारयामि न कुर्वन्तप्यन्यं समनुजानामि मनसा वाचा कायेन चेत्यवमेकोनपश्चाशद्भदैरालोचनाकल्पः, तथा न करिष्यामि न कारयिष्यामि न कुर्वन्तमप्यन्यं समनुज्ञास्यामि मनसा । वाचा कायेन चेत्येवमेकोनपश्चाशद्भेदैः प्रत्याख्यानकल्प इति कल्पत्रयमभिहितं, न चैते सर्वे भेदाः मनःसहकृता एवति नियमः, तेन मनःसम्बन्धिदोषानुषङ्गाशया प्रतिक्रमणाधकरणमेव न श्रेयः, तत्र बहुदोषानुषङ्गात्, अत उक्तम्-"अविहिकया । वरमकयं उस्सुयवयणं वयंति सव्यन्नू । जम्हा पायच्छित्तं अकए गुरुअं कए लहुयं ॥ 1 ॥ " किंच-यदि सर्वथा निर्दोषत्वमेवादर 4%9A%ARSA CA ॥ 25 // * For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir | व्यवहारस्थापना युक्तिप्र्बोधे। णीयं तद्विना न कर्तव्यमेवेत्यागृह्यते तर्हि चतुर्दशमगुणस्थानादाक् किमपि न कर्त्तव्यं स्यात्, चारित्रसम्पन्नताया उत्तराध्य-1 ॥ 26 ॥ नादिषु तत्रैव प्रतिपादनात, दिगम्बरनयेऽपि परमयथाख्यातचारित्रस्य तत्रैव कथनाच्च, एतदक्षराणि कवलाहारप्रस्तावे वक्ष्यन्ते, न चैतावता अविधिकरणमेवानुमतमिति प्रतिपक्षश्चिन्त्यः, " अविहिकया वरमकय' मित्यादेरकरणनिषेधविषयत्वात्, तथा च विधिकरणे यतनीयमविधी जाते मिथ्यादुष्कृतं देयमिति, तत एव छास्थानां यथावादितथाकारित्वं स्थानांगे सूत्रितं सामायिकछदोपस्थापनीयचारित्रवतां सातिचारत्वं च, न च अतीचारबाहुल्यदर्शनात् पंचमारके इदानीमार्यक्षेत्रमण्डले मुनीनामभाव एव प्रतिपत्तव्यः, तत्स्वीकारे श्रमणोपासकानामप्यभाव एव, सम्यक्त्वस्याप्याधिगमिकस्य दुर्लभत्वमेवेति, तीर्थलोपे गौरवात्, तेन । स्थितं-व्यवहारनयेन तद्व्यवस्थानाच्च दानशीलतपःपडावश्यकप्रत्युपेक्षणादिक्रियामुनिवैयावृत्यप्रभृति सर्व सिद्धिसौधमध्यास्ते "येपां निश्चयतः परस्पररुचेरापेक्षिकी संगति, संप्राप्य व्यवहारहारसुषमा संजायते वास्तवी । ते नित्यं परमार्थतः सहृदयास्तेप्वंगभाजां दया, ते सम्प्राप्तमहोदयाः सुकृतिनस्ते ध्व्स्त्मोहोद्याः॥1॥ यदापि नियतयोगाद् ज्ञापकं वस्तु सिद्ध, रविरिव समुदेति द्योतमानं तथापि । व्यवहरणनयस्तत्साधनं चापि सिद्ध, द्वयमिदमनयोस्तत् सिद्धता साध्यता च ॥ 2 ॥ तदेवं सुदृष्टिभिरनेकागमयुक्त्या प्रबोध्यमानोऽपि न स्थिरीभूतो वाणारसदिआसः प्रत्युत दशाश्चर्यादिश्वेतांबरागमोक्तं स्वमनीषया दृष्यन् अनेकजनान् व्युद्ग्राह्य स्वमतमेव पुपोष, दशाश्चर्यादिसमाधानमग्रे वक्ष्यते इति गाथार्थः ॥ 8 ॥ अथैवं पूर्वरङ्गे निश्चित प्रविशति प्रतीहारीअज्झत्थमत्थसवणा तस्सासंबरणएवि प्द्दिव्त्ती। पिच्छियकमंडल्लुजुए गुरूण तत्थावि से संका । / 9 ॥ CURRC । // 26 // For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 27 // अध्यात्मशास्त्रश्रवणात् तस्याशाम्बरनयेऽपि प्र्तिप्त्तिः। पिच्छिकाकमण्डलुयुगे गुरूणां तत्रापि तस्य शङ्का 913 पिच्छिका दियुतेऽपि प्रायसोऽध्यात्मशास्त्रे ज्ञानस्यैव प्राधान्यादानशीलादितपःक्रियादीनां गौणत्वेन प्रतिपादनादध्यात्मशास्त्राणामेव श्रवणं प्रत्यहं, गरुत्वशंका तस्मात् 'तस्य' बाणारसीदासस्य 'आशाम्बरा ' दिगम्बरास्तेषां 'नय' शाले 'प्रतिपत्तिः' निश्चयोऽभूत्, तदेव प्रमाणमिति स्वचिकार, अपिशब्दादध्यात्मशास्त्रादिदिगम्बरतन्त्रेऽपि व्रतसमित्यादिप्रतिपादकग्रन्थे न प्रामाण्यामिति तन्मते निश्चय इत्यर्थः, यद्वा अध्यात्मशास्त्रश्रवणादाशाम्बरनये विप्रतिपत्तिः-अनिश्चयो, व्यवहारविरोधात्, दिगम्बरा हि प्राचीनाः स्वगुरून मुनीन् श्रद्दधते, अस्य तु तदश्रद्धानात्. एवमन्योऽपि तन्मते विशेषः, तमेवाह-गुरूणां पिच्छिका कमण्डलु चैतद्वयं परिग्रहत्त्वानोचितं, दिगम्बराणां । बहुषु ग्रन्थेषक्तमपि न प्रमाणमिति तस्य बाणारसीदासस्य शंकाऽभवत, तेन ताशाम्बरनयद्वयापेक्षयाऽपि बाणारसीयमते न। सम्यक्त्वमिति सिद्ध, तत्प्रतीतिरप्यनन्तरं वक्तव्योति गाथार्थः ॥ 9 ॥ अथ विप्रतिपत्तिप्रतीहारिकया प्रवेशिता शङ्कानटी नाटयति,वयसमीयंभचेरप्पमुहं ववहारमेय ठावेइ । तेण पुराणं किंचिवि पमाणमपमाणमवि तस्स । / 10 ॥ बतसमितिब्रह्मचर्यप्रमुखं व्यवहारमेव स्थापयति । तेन पुराणं किमपि प्रमाणमप्रमाणमपि तस्य ॥ 10 ॥ सर्वेषां शास्त्राणां निश्चयनयोन्मुखत्वेऽपि निश्चयसाधनाय व्यवहार एव प्रागुक्तयुक्त्या समर्थः, ततस्तमेव मुख्यवृपया व्यवस्था। पयति, तेन हेतुना पुराणशास्त्रं किंचिदेव प्रमाणं आदिपुराणादिकं, न सर्व पुराणमात्रं, किन्तु अप्रमाणमेव, किञ्चित्प्रमाणोक्तरे|वाप्रामाण्यं शेषस्यागनं चेत् किं पुनरुक्तेनेति न धार्य, आदिपुराणादिके प्रमाणेऽपि यत् स्वमतव्याघातकं तदप्रमाणमिति यथा-19 AURe%e For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe पुराण प्रामाण्यविचारः ॥ 28 ॥ छन्दत्वज्ञापनात्, यद्वा पुराण-प्राचीनं दिगम्बराचरणं प्रमाणमप्रमाणमिति व्याख्येयम् , उभयवचनात् न मम दिक्पटमतेन कार्य, किन्तु अहं तत्त्वार्थी, तथा च यज्जिनवचनानुसारि तदेव प्रमाणं नान्यदिति ख्यापितं, यद्वा पुराणं-जीर्ण तत्त्वार्थादि सूत्रमित्यपि ज्ञेयं, अत्र यद्यपि पुराणादिदिगम्बरमतोत्थापने त एवं प्रतिविधातारस्तथापि कवलाहारादिव्यवस्थापने साक्षिकस्थानीयत्वात् । पुराणप्रामाण्यं साध्यते । ननु भो ! वाणारसीदास ! त्वं पुराणादिकमागमं न प्रमाणं मनुषे तत् किं देशतः सर्वतो वा ?, तत्र न । तावद् द्वितीयः, आदिपुराणश्रावकाचारादेरङ्गीकृतत्वात् , नाद्योऽपि, तत्तत्पुराणप्रतिपादितजिनादिचरितस्याप्यप्रामाण्यापत्ते चरितरूपप्रथमानुयोगस्य जलाञ्जलिपातात्, यदुक्तं द्रव्यसंग्रहाध्यात्मशास्त्रवृत्ती- "वृषभादिचतुर्विशतितीर्थकरभरता। दिद्वादशचक्रवर्तिविजयादिनववलदेवत्रिपृष्ठादिनववासुदेवाश्वग्रीवादिनवप्रतिवासुदेवसम्बन्धित्रिषष्टिपुराणभेदभिन्नः प्रथमानुयोगो । भण्यते इति । " एवं श्रावकाचारे समन्तभद्रकृते, तथाच गुणभद्रो महापुराणे-"रागादीन् दूरतस्त्यक्त्वा, शृङ्गारादिरसो|क्तिभिः । पुराणकारकाः शुद्धबोधाः shuddhmumukssvH||1||" अथैवं पुराणानि प्रमाणीभवन्तु, परं पूर्वापरविरोधात् किंचिदाधुनिकैः कुलिङ्गिभिर्दूषितमित्यनुमीयते, तथा च यथा भागवतं वचो न दुष्यति तदेव पुराणोक्तं प्रमाणम् , अत एव जिनादिचरितानि प्रमाणं, पिच्छिकादिकथनं चाप्रमाणमिति चेत् न, विकल्पासहत्वात् , तथाहि-अयं नियमः किं स्वानुभवात् विचाराक्षमत्वात् गुरूपदेशादध्यात्मशास्त्रकथनाद्वा?, नाद्यः स्वानुभवस्य केवलस्याप्रामाण्यात्, मिथ्यादृशामनुभवोऽप्यन्यथा कथं न प्रमाणं?, प्राचीनदिगम्बराजामपि नास्ति किंचित् पुराणादिषु काल्पनिकमित्यनुभवो वा कथमप्रमाणं?, अथ तदनुभवःप्रमाणेन बाध्यते मम तुन तथेति चेत् विपर्ययस्यापि वक्तुमौचित्यात् , भवतः प्रमाणनयनिक्षपत्रानशून्यस्यानुभवबाधाच्च, यस्यैव तत्वार्थाधिममस्तदीयानुभवस्यैव %ARA RSACRECRACK // 28 // For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INTERE यक्तिप्रबोधामाप्रमाणभूमित्वं, अधिगमहेतवस्तु प्रमाणादयः, यदुक्तं समयसारवृत्ती-"अधिगमोपायाः प्रमाणनयनिक्षेपा" इति । न द्वितीय: पुराण 4 प्रामाण्यभूयसां प्राचीनाशाम्बराणां बहुश्रुतानां विचारेणैव सर्वपुराणानां प्रतिष्ठितत्वात् , भवादृशविचाराक्षमत्वं तु न स्वेष्टसाधक, प्रमाणा-10 ॥ 25 ॥ विचारः दिज्ञानशून्यत्वादेव, न च पुनः सर्वधा विचारक्षमत्वमेवागमनामाण्यप्रयोजकं, निगोदादिविचारेवाज्ञाया एवं प्रामाण्यात, यदुक्तं रसंग्रहवृत्ती स्वयं मन्दबुद्धिलेऽपि विशिष्टपाध्यायामाचे शुद्धजीवादिपदार्थानां वक्ष्मत्वे-सूक्ष्म जिनोदितं वाक्यं, हेतुभिर्यत्र हन्यते । आज्ञासिद्धं तु तद् ग्राह्य, नान्यथावादिनो जिनाः ॥ 1 ॥ एवं दर्शनप्राभृतवृत्तावपि । न तृतीयः, मम गुरवो यथोक्तं मोक्षसाधनसम्पन्ना दूरविहारिण इति त्वययोक्तत्यान, भवतस्तदुपदेशाविषयत्वात् , अथ अध्यात्मशास्त्रोपदेशद्वारा अस्त्येव मुगुरूपदेश इति चत् न, तुर्यपक्षावेशात् । न तुर्थः,तच्छास्ने क्यापि पुराणानामपितत्वात् , प्रत्युत प्रवचनसारादौ-"एगग्गादो समणो एगग्गं । णिच्छियस अत्थेसु । णिच्छित्ती आगमदो आगमचट्टा तदो चट्ठा ॥ 1 ॥ " इत्यादिप्रशंसापलंभात् , न चायमागमोन, द्रव्यसंग्रहवृत्याधुक्तेन प्रागागमनिर्णयात , अपि च-पुराणेषु जिनादिचरितं प्रमाण मुनेः पिच्छिकादिकथनमग्रमाणं इदमपि न किंचित्, प्रामाणिकानां पपदि अनभिधेयत्वाद्, विपपद्युक्तमधुकुम्भस्य सर्वस्यापि विपव्यवहारवत् सकलस्थाप्यप्रामाण्यात् यथा मिथ्या दृशो न्रे। नरत्वं तिर्यक्षु तिर्यक्त्वमित्यादिसम्यातिपतेरपि जीवादिस्वरूपविप्रतिपत्तिसाहचर्यादप्रामाण्यं अज्ञानत्वात् तथा मुनिस्वरूपविप्रतिपत्त्या सहचाराज्जिनादिचरितेऽपि प्रामाण्यवाधात् संशयाच्च मिथ्याकथनात, न च यथा सत्यनाणकान्तः पतितं कूटनाणकं ॥ 29 ॥ निष्काश्य सत्यनाणकं ग्रावं तथानापोति वाच्यं, दृष्टान्तवैषम्यात, एकत्राप्ययथाथकथनेन रागद्वेषावान्तत्वे वक्तुनिश्चिते सत्यकथनेऽपि विश्वासानुपपतरित्यलं विस्तरेणेति गाथार्थः । / 10 / / अत्र प्रविशति नट:-- KAR-2.24 For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir युक्तिप्रवाधार अह नियमयबुडिकए पयासियं तेण समयसारस्स । चित्तकवित्तणिवसं नाडयरूवं महविसेसा ॥ 11 ॥ समयसार ॥ 30 ॥ अथ निजमतवृद्धिकृते प्रकाशितं तेन समयसारस्य । चित्रकवित्वनिवेशं नाटकरूपं मतिविशेषात् ॥ 11 ॥ नाटको त्पत्तिः __ 'अथे' त्यानन्तर्ये पुराणस्याप्रामाण्यश्रद्धानन्तरं प्रागुक्तरीत्याऽध्यात्मशास्त्रेष्वपि 'तथापि न निरर्गलं चरितुमिष्यते ज्ञानिनाऽमित्यादिव्यवहारनिरूपणे सुदृष्टिभिदृश्यमाने स्वमतस्य शैथिल्यवारणाय तेन रूपचन्द्रादिनोदितेन स्वाभिप्रायसूचनायात्मकाकाभिनिवेशेन समयमाभृतसूत्रवृत्तिसमुदायरूपस्य समयसारस्य कुन्दकुन्दाचार्यामृतचन्द्राचार्याभ्यां प्रणीतस्य ग्रन्थस्य नाटक रूपं प्रकाशित, कीदृशं चित्राणि-नैकरूपाणि यानि कवित्वानि-दोधपट्पदप्रभृतीनि तेषां निवेशः-स्थापना यस्मिन् , तादृशं, जीवस्य नाटकं प्राग्गाथागद्यपदैः संहब्धं तदनेन कवित्वबन्धन प्रकाशितमित्यर्थः, प्राचीन हि शास्त्रं दुधि मन्दमतीनां तेन कवित्वरीत्या प्रकाश्यते तर्हि स्वाभिप्रायप्रकटनेन भूयांसो जना अस्मन्मतेऽनुरक्ताः स्युरितिभावः,ननु प्राचीनग्रन्थस्य स्पष्टीकरणात् प्राचां 31 मतमेव विशदीकृतं, तहिं निजमतवृद्धिकृते इति कथं सूपपादमिति चेत् , न, प्राचीनसमयसारस्यातिगम्भीरार्थत्वेन तदभिप्रायस्यानेन दुर्लभस्य विशदीकरणानुपपतेः, अत एव तदुक्तैतदुक्तार्थयोर्महदन्तरं सहृदयसंवेद्यं दृश्यते, अपिच-प्रतिक्रमणादिकल्पत्रयस्य तथा चिच्छत्यादिकतिचिदात्मशक्तीनां समयसारप्रान्ते संदृब्धानामनुपदर्शनं, तथा इंघाचूधादिपंचपुरुषस्वरूपप्रतिमास्थापनगुणस्थानवर्णनकुकविसुकविस्वरूपाद्युपदर्शनं प्राग्ग्रन्थेऽनभिहित (अत्राभिहितमिति ) बहुधाऽन्तरं, तेन प्राचीनग्रन्थप्रकाशाल-1 ॥ 30 ॥ म्बनेन स्वमतभेव बाणारसीदासेन पुष्टीकृतं, न तु ग्रन्थप्रकाशः, तथा सति प्राचीनग्रन्थप्रामाण्यभाजामाशाम्बराणां गुरुत्वे न RECEInterCRECROPEX For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 31 // R-MAR विप्रतिपत्तिः स्यादिति सुधिया स्वयमुन्नेयं, "प्राचां वाचामनुगममिषात् स्वाशयस्यैव पोपं, दुष्टोऽदुष्टो ननु वितनुते भृत्यवद् भूमि-13.स्म्य्सार्भ्तुः। विश्वासः स्यातदिह सुधियामन्तरंगप्रवृत्त्या, कृत्याकृत्याचरणवशतः सानुमेया पुनः स्यात् ॥1॥किण्च्-अनेन् समयसारः नाटकोपूर्व कस्य पाऽधीतः ?, सम्बगध्ययनं विना विवरणाशक्तः, न तावत् सितांशुकस्य, मिथ्याक्त्वश्रद्धानात्, दिपटस्य पार्चेस्- त्पत्तिः ध्ययनमिति चेत् स किं मुनीनां पिच्छिकाकमण्डलुप्रमुखोपधेः zraddhAvA~stadanyo वा?. आद्यश्चेद् गुरुशिष्ययोः श्रद्धावैषम्येण अन्यतरस्यावश्यं मिथ्यादृत्त्वं, न द्वितीयः, अमृतचन्द्राचार्यस्य मूलसङ्घयूथ्यत्वेन तदाशयस्य निप्पिच्छैर्यथार्थतयाऽनवगमात्, मूलसङ्घयूथ्यकृतग्रन्थेषु निप्पिच्छस्य जैनाभासत्वेन कथनाच्च, अपिच-कुन्दकन्दाचार्यस्य 1 पलाचार्य2 गृधपिच्छ 3 इति च नामत्रयं तदाम्नायिका वदन्ति, तेन तस्यापि मुनित्वे सति पिच्छधारित्वं तदनुजस्यामृतचन्द्रसरेरपि तथात्वं, तथा च कथमनयोने मिथ्यादृक्त्वं ?,तत्त्वे च तत्कृतग्रन्थस्यापि मिथ्याश्रुतत्वं, मिथ्यादृशां परिग्रहेण सम्यक्श्रुतस्यापि मिथ्याश्रुतत्वं च नन्दीसूत्रे प्रति। पादितमेव, तथा सति स्वस्यापि तत्कृतग्रन्थप्रामाण्यं श्रद्दधतो मिथ्यात्वं, तदनुसारिनयात्मनः स्वग्रन्थस्यापि मिथ्याश्रुतत्वं । | मुसिद्धमेव, न चामृतचन्द्रसूरेने मुनीनां पिच्छादिश्रद्धानमिति वाच्यं, तत्कृतप्रवचनसारादौ-"छेदो जेण ण विज्जइ गहणविसग्गेसु सेवमाणस्स । समणो तेणिह पट्टदु कालं खितं वियाणित्ता ॥ 1 ॥ " इत्यादिना मुनिपिच्छधारणादिप्रतिपादनात्, एतच्चाग्रे वक्ष्यामः, एवं समाधितन्त्रज्ञानार्णवमूलाचारादिग्रन्थानामपि मुनेरुपधिप्रतिपादकानां तत्तद्ग्रन्थविधायकानांच पुराणादि- 4 ॥ 31 ॥ सर्वाशाम्बरनयप्रामाण्यं श्रद्दधानानां का नाम सम्पग्दर्शनिता ? इति मृलोच्छेद एव, तेन कवित्वबन्धनाटककरणं स्वमतवृद्धये A For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 32 // बाणारसीप्रयत्नांतरं RECR-01-RRC एव, न पुनर्ग्रन्थस्पष्टीकरणायेत्यलं प्र्स्न्ग्गेन्। "श्रद्धा यथाऽन्तः पुरुषस्य सिद्धा, वाचां प्रवृत्तिर्हि तथा समृद्धा । सिद्धान्तमेनं निदिशन्ति वृद्धा, वक्तुर्वचउविश्वसितिः प्र्सिद्धाः॥1॥" तत एतन्नाटकप्रकाशनं मतिविशेषात् मतिभेदान्मतिविश्लेषाद्वा कृतमिति गाथार्थः ॥ 11 ॥ अथ नाटकान्तेऽभिनयप्रकाश:बाणारसीविलासं तओ परं विविहगाहदोहाइ । अबुहाग बोहणत्थं करेद संथवणभासं च ॥ 12 ॥ बाणारसीविलास ततः परं विविधगाथादोधकादि । अवुधानांबोधनार्थ करोति संस्तवनभाषां च ॥ 12 ॥ ततः परं बाणारसीविलासनामकं निबन्धं करोति. तथैव गाथा प्राकृतरूपा दोधका-छन्दोविशेषः तत्प्रभृतिसङ्ग्रहं 'अबुधानां' नयप्रमाणानभिज्ञानां बोधनार्थं 'संस्तवनानां' भक्तामरेत्यादीनां 'भाषां' प्राकृतवचनिकारूपां करोति, निजमतदृढीकरणायेति । भावार्थः । / अत्र 'अबुध' इति पदेन केऽपि पूर्व अश्रुतजिनोक्तयः केपि च श्रवणेऽपि जिनागमेबद्धादराः केचिन्मानवत्वेन अविनीताः तत एवाप्राप्तसिद्धान्तनयविभागाः केचिदत्यन्तविषयानुरागेण तपःक्रियादिषु आलस्यवश्याः केचन लोभात्कार्पण्यभाजः केचन रात्रिभक्षणविचक्षणाः एतन्मते गुरोरभावात् क्रियाराहित्याद्दाननिषेधात् सम्यक्त्यवतां बन्धाप्रतिपादनाज्जातानुरागा बभूवुरिति ज्ञापितम्, तेषां बोधनं तदभिमतजल्पनादेव भवेदित्याकूतमिति गाथार्थः । / 12 / / अथ पुननीट नाटयतिसम्मत्तम्मि हु लद्रे बंधा नस्थित्ति अधिरओ मुज्जा । वयमग्गस्स अफासीन कुणै दाणं तवं बंभं ॥ 13 ॥ सम्यक्त्वे खलु लब्धे बन्धो नास्त्यविरतो भोज्यात् । व्रतमार्गस्यास्पर्शी न करोति दानं tapo (brhm)॥13|| GAR CRE- C sAnA // 32 // For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe 33 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ? ) kimapi "नास्तित्वाश्रवधः सम्यग्दृष्टेराश्रवनिरोधः । सन्ति पूर्वनिबद्धानि जानाति स तान्यवन् ॥ 1 ॥ रागद्वेषविमोहानां ज्ञानिनो यदसम्भवः । तत एव न बन्धोऽस्य, ते हि बन्धस्य कारणम् ॥ 2 ॥ " तथा सम्यग्दृष्टः रागादिभावानामभावेन तद्बन्धाभावात्, केवला निर्जरब, यथा "विषमुपभुञ्जानो वैद्यः पुरुषो न मरणमुपयाति । पुद्गलकर्म्मण उदये यथा भुंक्तेनैव बध्यते ज्ञानी ॥ 1 ॥" इत्यादि समयसारवाक्यानि समीक्ष्य सम्यग्दृष्टेरविरतत्वात्, अभक्ष्यात् द्रव्यतोऽप्यविरतः सम्यक्त्वे निश्चयेन प्राप्तेऽबन्धकोऽस्मीति धिया व्रतमार्गस्य व्यवहारेणापि अस्पर्शी व्रताचरणान्यस्पृशन् न दानं तपो ब्रह्म वा करोति, तत्कालापेक्षया वर्त्तमाना, व्रतानां पञ्चमृगुगस्थान एवं औचित्यादित्याशयः, तेन स्वकृतग्रन्थेऽपि तद्व्यवस्थापना यथा दया दान पूजादिक विषयकषायादि दौ कम्मे भोग पे दुहुं का एक तु हैं । ज्ञानी मूरख करमकरत दोष एकसे परिणामभेद न्यारो न्यारो रस दैतुहे । ज्ञानवंत करणी करै पें उदामीनरूप ममता न धेरइ ता ते निर्जराको हेतु है, वह करतूति मूढ करे पैं मगनरूप अंध भयो ममतासुं बंधफल लेतु है ॥ 1 ॥ सीलतपसंजमुविरति दान पूजादिक अथवा असंजमकषाय विष भोगे हैं, कोऊ सुभरूप कोऊ असुमरूप मूलवस्तु विचारत दुविधकर्म्म रोग है। एसी बंधपद्धति बखानी वीतरागदेव आतमधरममे करम त्याग जोग है । ओजल के तरैया रागद्वेष को हरैया महामोख के करेंया एक सुद्ध उपयोग है । / 2 ॥ कोऊ शिष्य कहे स्वामी अशुभक्रिया अशुद्ध शुद्ध (भ) क्रिया सुद्ध तुम ऐसी क्यों ने बरनी । गुरु कहे जबलो क्रिया के परिणाम रहे तब लो चपलौपयोग जोग धरनी । थिरता न आवे तोलो सुद्ध अनुभौ न होइ याते दौ क्रिया मोक्ख पंथ की कतरनी । बंधकी करैया दौ द्रहुमें न भली कोड बाधक विचारि में निषिद्ध कीनी करनी ॥ 3 ॥ लीन भयो दवहारमें u, कति न उपजे कोइ । दीन bhayo prabhu pada jape, mukati For Private and Personal Use Only vyavahArosthApana // 33 // Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kebatrth.org Acharya Shri Kailassagarsuri Gyanmandir -SC yuktiprabodhe // 34 // vyavahArosthApana Its-CORE -AR-Stock कहांसे होइ । / 4 / / बहुविध क्रिया कलेस सौं, सिव पद लह न कोई। ज्ञानकला परगास सी, सहज मोखपद होइ ॥ 5 ॥ 3 करनी हितहरनी सदा, मुकति वितरनी नाहि । गती बंध पद्धति विषै, सनी महादुप मांहिं ॥ 6 ॥ जे विवहारी मूढ नर, परजयबुद्धि जीव । तिनको बाहिज क्रिया को, है अवलंब सदीव ।7॥ जैसे मुगध धान पहिचाने, तुपतंदुलकों भेद न मानें । तैसें मूढमती । विवहारी, लख न बंधमोखविधि न्यारी ॥ 8 ॥ कुमती बाहिजदृष्टि सौं, वाहिजक्रिया करंत । मानें मोखपरंपरा, मनमें हरख धरंत ॥ 2 ॥ " प्र इत्यादिव्यवहारक्रियानिषेधकानि वाक्यानि कियन्ति दर्श्यन्ते ?, यद्यपि मूलग्रन्थे स्याद्वादज्ञानपराआण व्यवहारक्रियासूत्राणि सन्ति, परं तानि नास्य साधकव्यवहारतया परिणतानि, किन्तु तनिषेधकान्येव, यत्तु 'ज्ञानक्रियाभ्यां मोक्ष' इति प्राचां सूत्रं तत्रापि |क्रियाशब्देन ज्ञानपरिणतिलक्षणाध्यात्मिकक्रियैवेत्यैकान्तिकपक्षस्यैवाश्रयणं, न पुनर्व्यवहारक्रियास्थापनम्, एतेन- 'जो बिनु ज्ञानक्रिया अवगाहै, जो विनु क्रिया मोक्षपद चाहे । जो विनु मोष कहैं मे सुखिया, सो नर मूढन माह मुखिया ॥ 1 ॥ ' इति क्रियास्थापनमस्त्येवेति कस्याप्याशंका सापि निरस्ता । अथ कथं-'अब वरनौं इकईस गुन, अरु बावीस अभक्ष्य । जिनके संग्रह त्यागसौं, सोहे श्रावकपक्ष ॥ 1 ॥ इत्यादि नाटकग्रन्थे गुणस्थानकप्रतिबद्धा द्रव्यमावक्रियाव्यवस्थापनेति चेत्, कथनमात्रमेतद, अकस्य रामपाठवत, न श्रद्धाविषयं, कथनमपि गतानुगतिकन्यायेन, प्राचां श्वेताम्बरदिगम्बराणां शास्त्रकाराणां तथाप्रवृत्तेः, यदि च स्वमते तथा प्ररूपणा श्रद्धानं नाऽभविष्यत्तर्हि तत्पाक्षिकः कश्चिन्मतप्रवृत्तेरारभ्य इयत्कालपर्यन्तं ब्रह्मचर्य विशेषतः षष्ठाष्टमादितपः प्रतिक्रमणपोषधसामायिकायनुष्ठानं रात्रिभक्षणायभत्यप्रत्याख्यानादि वाकरिष्यदिति विपक्षे बाधकः तर्कः, यत्तु कालान्तरे tada-15 ॥ 34 ॥ For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वापलापः युक्तिप्रबोधेनुसारिणः केचित्तथा प्रत्याख्यानवन्तो जायन्ते तदपि लोकानुगत्यैव, न पुनस्तन्मतनिश्रया इत्यलं विस्तरेणेति गाथार्थः ॥ 13 ॥ | अथ नटस्य विश्रामाय पात्राणां समाजः, NANI सया विमुत्तो अज्झप्परयस्स निजरा बिउला । कुंयरपालप्पमुहा इय मुणिर्ड तम्मए लग्गा ॥ 14 ॥ ज्ञानी सदा विमुक्तोऽध्यात्मरतस्य निर्जरा विपुला । कुमारपालप्रमुखा इति मत्वा तन्मते लग्नाः ॥ 14 ॥ ___ 'ज्ञानवान् स्वरसतोऽपि यदि स्यात् , srvraagrsvrjnshiilH| लिप्यते सकलकर्मभिरेष, कर्ममध्यपतितोऽपि ततो न ॥ | इत्यादि समयसारे ज्ञानिनः साक्षान्मुक्तत्वकथनान्युपलभ्य अध्यात्मज्ञानवतो निर्जराऽपि विपुलेत्यवमृश्य तन्मते कुमारपालवाणिगजातीयप्रमुखा वणिजो लग्ना:- तत्पाक्षिका जज्ञिरे इति गाथार्थः ॥ 14 ॥ अथ भरत ऊध्र्वमुखं कृत्वा पश्यति, वणवासिणो य नग्गा अठ्ठावीसैगुणेहिं संविग्गा । मुणिणो सुद्धा गुरुणो संपइ तेसिं न संजोगो ॥ 15 ॥ वनवासिनश्च नग्ना अष्टाविंशतिगुणैः संविग्नाः । मुनयः शुद्धा गुरवः सम्पति तेषां न संयोगः ॥ 15 ॥ 'पंच महाव्रत पालै 5 पंच समिति संभाल 10 पंच इंद्री जीत भयौ 15 भोगी चितवै न कौं 16 ॥ 12 ॥ ' पडावश्यक दर्वित *भावित साधै 22 प्रासुकधरामें एक आसन है सैनको 23 / मंजन न करें 24 ढंच तन 25 वस्त्र मुंचे 26 त्यागै दंतवनपइ सुगंध- 8/ स्वासायनको 27 ॥ ठाढी करखै आहार, लघु झुंजी 28 एकवार । अढाईसमूलगुनधारी जती जैन कौ ॥ 1 ॥ इत्यष्टाविंशतिगुणदिवान मुनिः ज्ञानवान् वनवासी नग्नः स एवास्माकं गुरुः संविग्नः-संसाराद् भीतः, बहुवचनं पूज्यत्ववचकं स्थविरकल्पजिनकल्पादि RECACAMARRC ROCAREC // 35 // % For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 18 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 36 // yuktiprabodhe मुनिभेदबाहुल्यव्यापकं वा, 'सम्प्रति' दुप्पमाकाले तादृशगुरुसंयोगो नास्ति, दृश्यमानास्तु मुनयो न गुग्वः, तादृग्गुणाभावात् । अत्र यद्यपि दिगंबर पाक्षिका भट्टारका एवं प्रतिविधातारः, तथापि दृश्यमानकियद्भूमण्डलावच्छेदेन मुनित्वनिषेधस्यातिप्रसंगनिवारणाय प्रतिविधीयते, ननु मो ! बाणारसीदास ! त्वं साम्प्रतीनानां ज्ञातमंडले विहरमाणानां लुंचनादिवाह्यक्रियाः कुर्वाणानां यतीनां यतित्वं कथं न श्रद्दधासि ?, यथोक्तगुणाभावादिति चेत् कथं तन्निर्णयः, प्रत्यक्षाच्चेत् किं सर्वमुनिगुणानां सर्वभेदैरभावः कतिचिद्भेदैर्वाः नाद्यः कतिचिद्भेदानां व्रतसमितिलंचनादीनां प्रत्यक्षत एवोपलब्धः, त्वयैव स्वकृत नाटकग्रन्थे- 'ग्रंथ रचै चरचे सुभपंथ लखै जगमे वबहार सुपत्ता साधि संतोष अराधि निरंतर देइ सुसीख न लेइ अदत्ता । नंगधरंग फिरै तजि संग छर्के सरवंग सुधारस मचा, ए करतूति करे सठपइ समुज न अनातम आतम सत्ता ॥ 1 ॥ केई मिध्यादृष्टिजीव घरै जिनमुद्रा भेष क्रिया में मगन रहै कहै हम जती है । अतुलाखंड मलरहित सदा उदोत ऐसे ज्ञानभावसौं विमुख मूढमती है । आगम संभाले दोष टाले विवहार भालै पालै व्रत यद्यपि तथापि अविरती है । आपुक कहावै मोखमारगक अधिकारी मोख सो सदैव रुष्ट दुष्ट दुर्मती है ॥ 2 ॥ इत्यादिना प्रत्यक्षतस्तद्गुणाचरणाया दृश्यमानत्वेनोक्तत्वाच्च, अथैतेषां बाह्यवृस्यैव तत्तद्गुणदर्शनं न पुनरंतर्वृत्येति चेत् न, अन्तर्वृचेः केवलिगम्यत्वात्, तत्सच्छ्रद्धालूनां यत्किंचिदुत्तरगुणाभावेऽपि मूलान्वेषितया यतित्वप्रतिपत्तेश्व, अश्रद्धालूनां बहुतरगुणवत्त्वेऽपि यत्किचिच्छिद्रपुरस्कारेण गुणानां गौणत्वमाधाय यत् किंचिद्गुणाभावं मुख्यतया निर्दिशतामयतित्वप्रतिपत्तेरकिंचित्करत्वात् कटुकगृहस्थवत्, अत एव न द्वितीयः कतिचिद्द्भेदः सर्वमुनिगुणानां पुलाकबकुशकुशीलानां श्रीभगवत्यादिसूत्र तथा श्रीतार्थसूत्रे प्रतिपादितानां परस्परमभावेऽपि चारित्रप्रतिपत्तेः यदुक्तम्- 'उत्तरगुणभावनापेतमनसो व्रतेष्वपि kvacit For Private and Personal Use Only gurutatvasthApanA // 36 // Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatrth.org AA yuktiprabodhe hai कदाचित् परिपूर्णतामपरिप्राप्नुवन्तोऽविशुद्धपुलाकसादृश्यात् पुलाकाः1नैग्रन्थ्यमुपस्थिता अखण्डव्रताः शरीरोपकरणविभूषणानुवर्तिनः है। गुरुतत्त्व ऋद्धियशःकामाः सातगौरवमाश्रिता अविविक्तपरिवाराः संघाटकयुक्ताः छेदशवलत्वं-मलिनचारित्रत्वं तद्युक्ता बकुशाः 2, स्थापना कुशीला द्विविधाः-प्रतिसेवनाकुशीलाः कषायकुशीलाच, तत्र अविविक्तपरिग्रहाः परिपूर्णमूलगुणाः कथंचिदुत्तरगुणविराधिनः प्रतिसेवनाकुशीलाः, ग्रीष्मे जंघाक्षालनादिसेवनवत् उदके दण्डरेखावत् संज्वलनमात्रतन्त्राः कषायकुशीलाः 3, ऊर्ध्व मुहूर्तादुत्पद्यमानकेवलज्ञाना निग्रन्थाः 4 केवलिनः स्नातकाः 5, एते प्रकृष्टाप्रकृष्टमध्यमचारित्रभेदे सत्यपि नैगमनयेन सामान्यग्रहात् पंचापि निग्रन्थाः, निग्रन्थशब्देन सम्यग्दर्शनं, भूषावेषायुधरहितत्वसामान्यात् सर्वे निग्रन्था" इति, "प्रतिसेवनायां पंचानां मूलगुणानां सरात्रि भोजनानां पराभियोगाच्छ्रावकायुपकारधिया बलादन्यतमं सेवमानोऽत्र पुलाकः, तथा बकुशो द्विविधः-उपकरणबकुशः शरीरवकुशश्च, तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रपरिग्रहयुक्तो बहुविशेषोपयुक्तोपकरणाकांक्षी (उपकरणवकुशः) शरीरबकुशः तत्संस्कारप्रतिकारसेवी, कषायकुशीलनिग्रन्थस्नातकानां न प्रतिसेवा, लिंगमेषां द्रव्यभावभेदाद् द्विधा, भावालगं प्रतीत्य सर्वे- पंचापि निग्रन्था |लिंगिनो, द्रव्यलिंग प्रतीत्य भाज्याः, पुलाकस्य उत्कृष्टा गतिः सहस्रारे बकुशप्रतिसेवनाकुशीलयोरारणाच्युतयोः, कषायकुशीलनिग्रन्थयोः सर्वार्थसिद्धौ, (जघन्या तु) सर्वेषामपि सौधर्मकल्पे, एषामसंख्येयानि संयमस्थानानि, स्नातकस्यैकं संयमस्थानं, निग्रन्थस्यासंख्येयानि, इति भावनासंग्रहे, कालादिवैषम्याद्भाववैषम्यस्य सार्वजनीनत्वात् इदानींतनयतीनां कतिचिद्भेदमुनि ॥ 37 ॥ | गुणाभावेऽपि यतित्वाव्याहतेश्च, किंच- यदि दृश्यमानमुनीनां मुनित्वाभावांगीकारे तीर्थस्यैव व्यवच्छेदात् पंचमारकपयन्तं याव|च्चारित्रप्रतिपादकः सिद्धान्तोऽपि व्याकुप्येत, देशान्तरे मुनिसद्भावस्वीकारे न प्रकोपश्चेत् तत्रापि कालवैषम्यात् मुनीनां SHASKAREE %554 For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वस्थापना मुक्तिप्रबोधे । एतादृशस्यैव स्वरूपस्य प्रतिपत्तेः किं मृगतृष्णायां जलाशया ?, किंच-देशान्तरस्थानानां मुनीनां प्रतिपत्तावपि सब ॥ 38 ॥ तद्गुरुत्वेऽतिप्रसंगो, गृणाति धर्मोपदेशं गुरुरिति व्युत्पत्त्या यदुक्तेबोंधिलाभस्तस्यैव गुरुत्वं तचात् , न कालान्तरदेशान्तरविप्रकृष्टस्य, अपिच-अनार्यदेशेषु तीर्थकरादित्रिपाष्टिशलाकापुरुषाणां न जन्म नापि धर्म इत्यक्षरलाभः, तर्हि कुतस्तरां तत्र यतिसम्भावनापि ?, अथ अयोध्यादिआर्यक्षेत्रेषु तद्विहारः सम्भवत्येवायक्षेत्रत्वादिति चेदायातोऽसि स्वयमेव मार्ग, तत एव हेतोरेतन्मण्डलेऽपि तद्विहारस्य सिद्धिः, यदि सर्वथात्र मुन्यभाव एव प्रतिपत्तव्यस्तर्हि अयोध्यादिक्षेत्रे तथैव कालत्रयोरैक्यात् तत्र मुनेरस्तित्वेन च नास्तित्वे न किंचिनियामकं लभ्यते, अथावत्यानां प्रत्यक्षतः सपरिग्रहाणां निर्ग्रन्थत्वं कुतः श्रद्धीयत इति चेत्, निष्परिग्रहाणामेव श्रद्धीयतां, नात्रास्माकमत्याग्रहो, दृश्यन्ते च बहवो जेना यतयो निष्परिग्रहा अपि, न च धर्मोपकरणमात्रनिष्ठितमतीनां परिग्रहित्वमेवेति वाच्यम् , स्वयमेव स्वकृतग्रन्थे तदुक्तेः, यथा कवित्तबन्धसमयसारे-'पूर्वकर्मा उदै रस भुंजइ, ज्ञान मगन ममता न प्रयुंजइ । उरमे उदासीनता लहियै, युं बुध परिगहवंत न कहियै ॥ 1 ॥ अमृतचन्द्रोऽप्याह-'अपरिग्गहो अणिच्छो भणिदो NANI य णेच्छइ अहम्मं । अपरिग्गहो अहम्मस्स जाणगो तेण सो होइ ॥ 1 ॥ इच्छा परिग्रहः, तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छा त्वज्ञानमयो भावः, अज्ञानमयो भावस्तु ज्ञानिनो नास्ति, ज्ञानिनो ज्ञानमय एव भावोऽस्ति, ततो ज्ञानी अज्ञानभावस्य इच्छाया अभावात् अधर्म नेच्छति, तेन ज्ञानिनोऽधर्मः परिग्रहो नास्ति, ज्ञानमयस्यैकभावस्य भावाद् धर्मः केवलः, ज्ञायक एवायं स्यात्, एवमेव चाधर्मापदपरिवर्तनेन रागद्वेषक्रोधमानमायालोभकम्मेनोकर्ममनोवचनकायश्रोत्ररसनघ्राणचक्षुःस्पर्शन। सूत्राणि षोडश व्याख्येयानि, अनया दिशाऽन्यान्यपि ऊह्यानि, न च 'थविरकलपी जिनकलपी दुविध मुनि दोऊ वनवासी doU % AAAAAA-ERA CARROCRACHCAREER For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 39 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagana rahatu hai, दोऊ अट्ठाइस मूलगुनके घरैया दौ सरव वस्त्र त्यागी है विरागता गहतु है । थविरकलपी ते जिन के शिष्य शाखा होंहि बैठकै सभामें धर्म्मदेशना कहतु है, एकाकी सहज जिनकलपी तपस्वी घोर उदै कीम रोरसौं परीसह सहतु है । / 1 ॥ इत्याद्युक्तेर्वनवासित्वेनैव यतित्वं नान्यथेति वाच्यम्, संयतेन पापजनावासाः तथा गीतवाहनायुधादिभूमयः संक्लेशस्थानानि वर्ज्यानि, अकृत्रिमा गिरिगुहादयः कृत्रिमाः शून्यागारादयः अनात्मोद्देशानिर्वर्त्तिता निरारम्भा आवासाः सेव्या इति भावनासंग्रहे । तथा स्वयमेव वनवासित्वाऽनैयत्येनोक्तः, यदाह कवित्वं- 'जिनके सुमति जागी भोग सौं भये विरागी परसंगत्यागी जे पुरुष त्रिभुवनमें, रागादिक भावनि सौं जिनकी रहति न्यारी कबहुं मगन हू~ न रहै धामधनमें । जे सदैव आपुको विचारि सरवंग सुद्ध जिनके विकलता न व्यापै कहुं मन में, ter3a मोखमारग के साधक कहावै जीवभावै रहा मंदिरमें भावै रहौ वन में ॥ 1 ॥ ' अन्यत्रापि वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पंचेन्द्रियनिग्रहस्तपः । अकुत्सिते वर्त्मनि यः प्रवर्त्तते, विमुक्तरागस्य गृहं तपोवनम् ॥ 1 ॥' अत एव भरतचक्रिणः स्वगृह एव केवलोत्पत्तिः प्रतीता, एवं प्रमादपराणां सरागाणामपि कथं संयमप्रतिपत्तिरित्यपि न श्रद्धेयं, 'धरम राग विकथा वचन निद्रा विषय कषाय । पंच प्रमाद दसा सहित परमादी मुनिराय ॥ 1 ॥ ' इति । तथा - 'थविरकल्पधर कछुग सरागी' इति स्ववचनादेव, एवं च स्ववचसा किंचिद्विपयकपायभाजां यतित्वव्यवस्थापनेऽपि नेदानीं - तनयतिषु तत्प्रतिपत्तिः तेन सिद्धं नाटकग्रन्थे गुणस्थानादि द्रव्यभावक्रियास्थापनं कथनमात्रमेव, न श्रद्धाविषयमिति प्रागेवोक्तम् ॥ 39 ॥ ननु सुनीनां परिग्रहग्रहणं वालाग्रकोटिमात्रमपि नास्ति, यतः श्रीपाक्षिकसूत्रे ऽसे अप्पं वा बहुं वा अणुं वा धूलं वा चित्तमंत वा अचित्तमंत वा नैव सयं परिग्गहं परिगिण्डिज्जा' इत्यादि, दिगम्बरनये सूत्रप्राभूते कुन्दकुन्दाचार्योक्तमपि - 'जहजाय For Private and Personal Use Only gurutatvasthApanA Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 40 // gurutattva स्थापना SECRUGARCACRECARRCLES रूवसरिसो तिलतुसमित्तं न गिहै हत्थेसु । जै लेइ अप्पबहुयं तओ पुणो जाइ णिग्गोदं ॥ 1 ॥ तेन परिग्रहं प्रत्याख्यातवतां धम्मोपकरणमात्रमपि न रक्षणीय, व्रतभंगाद् , एकस्मिन् व्रते भग्ने परेषामपि भंगाच्चेति कथं साम्प्रतीनदृश्यमानमुनिषु निग्रन्थत्वश्रद्धा जायत इति चेत्, न, धर्मोपकरणानां पिच्छिकाकमंडलुवसतिशरीरानपानपुस्तकशिष्यादीनां तथा वस्त्रपात्रकम्बलादीनामपि परिग्रहान् , यदुक्तं दशवकालिकसूत्रे पष्ठेऽध्ययने--"जपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संजमलज्जट्ठा, धारेंति परिहरति य ॥1॥n सो परिग्गहो वुत्तो, नायपुत्तेण तायिणा । मुच्छा परिग्गहो वुत्तो, इय बुत्तं महेसिणा ॥ 2 ॥ " श्रावकाचारेऽमृतचन्द्राचार्योक्तिरपि दिगम्बरनये-"या मूछी नामेयं विज्ञातव्यः परिग्रहो ह्येषः । मोहोदयादुदीर्णो मूर्छा तु ममत्वपरिणामः ॥ 1 ॥ मूर्छालक्षणकरणात् सुघटा व्याप्तिः परिग्रहत्वस्य । सग्रन्थो मूर्छावान् विनापि किल शेषसंगेभ्यः ॥ 2 ॥ यद्येवं भवति तदा परिग्रहो न खलु कोऽपि भिर्ण्ग्ः। भवति नितरां यतोऽसौ धत्ते मूर्छानिमित्तत्वम् ॥ 3 ॥ एवमतिव्याप्तिः स्यात् परिग्रहस्येति चेद्भवेनैवम् । यस्मादकपायाणां कर्मग्रहणे न mRA'sti ॥ 4 ॥ " अथ कथमेतन्मुनेः पिच्छिकाकमण्डलुनी अपि न स्तो, यथाजातरूपत्वस्यैव भणनादिति चेत् न, पिच्छिकामन्तरा आदाने निक्षेपे पुस्तकादेः सूक्ष्माणामचक्षुर्गोचराणां कुन्थ्वादिजीवानामप्रमार्जनया मुनीनां हिंसाप्रसक्तेः, मुनेरन्यस्य वा ननस्य अनिर्णयान्मुनिबुद्ध्या । 1परं मत्वा सर्व परिहृतमशेष श्रुतविदा, वपुः पुस्ताद्यास्ते तदपि निकटं चेदिति मतिः । ममत्वाभावे तत् सदपि न सदन्यत्र घटते, | जिनद्राज्ञाभंगो भवति च हठात् कल्मषऋषः । / इतिपयनन्दिग्रन्थे मूर्छा परिग्रह इतितत्त्वार्थे ॥ 40 ॥ For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 41 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्प्रमाणकरणे - "अस्संजदं ण वंदे वत्थविहीणोवि सो ण वंदेज्जो । दुष्णिवि हुंति समाणा एकोऽवि ण संजओ होइ ॥ 1 ॥ " इति प्राभूतवचनान्मुनीनां तथा श्राद्धानां सम्यक्त्वभंगदोषाश्च अन्यबुद्ध्या मुनावप्यनादरे आशातनादोषोऽपि तत एव कुन्दकुन्दाचार्यस्य महाविदेहगमने नभश्वारेऽन्तरा पिच्छिकापतने गृध्रपिच्छापच्छिकाग्रहणाद् गृधपिच्छ इति नाम, तेन तस्या आवश्यकत्वं, अथ पुराणवार्त्तायाः पूर्वापरविरुद्धत्वात् न विश्वासः, अध्यात्मशास्त्रे तु पिच्छिकादिग्रहो मुनेर्नास्तीति तदपि न पुराणप्रामाण्यस्य प्रागेव साधित्वात् प्रवचनसारादावपि तदुक्तेश्च यदुक्तं तत्वदीपिकायां प्रवचनसार वृत्तावमृतचन्द्रेण - "अरसमरूवमगंधं अव्वत्तं चेदणागुणमसदं । जाणमलिंगग्गहणं जीवमणिसिंठाणं । / 1 / / " एतद्गाथा व्याख्यायां न लिंगानां धर्मध्वजानां ग्रहणं यस्येति, बहिरंगयतिलिंगाभावस्य जीवस्प्रेति, अत्र धर्म्मध्वजशब्देन किं न तावज्जातरूपता, तस्या ग्रथिलादिधूपलब्धेर्लिंगत्वाघटनात्, लिंगं तु तदेव यदन्येभ्यो व्यावृत्तिकृत्, 'व्यावृत्तिहेतुर्लक्षण' मितिवचनात्, न चात्र देशविरतः, तस्य यतिशब्दानभिधेयत्वात् तेन लिंगानामिति बहुवचनात् पिच्छिकादिवस्तूनामेव लिंगत्वमिति, यदुक्तं बोधप्राभृतवृत्ती -"शिरः कूर्चश्मश्रुलोचो मयूरपिच्छधरः कमण्डलुकरोऽधः केशरक्षणं जिनमुद्रा सामान्यत" इति जिनमुद्राधिकारे, एवं पुनः pravacanasAre"chedo जेण ण विअर गहणविसग्गेसु सेवमाणस्स । समणो तेणिह वट्टदु कालं खित्तं वियाणित्ता । / 1 / / " इति व्याख्यायां यदा । हि श्रमणः सर्वोपधिप्रतिषेधमास्थाय परममुपेक्षासंयमं प्रतिपत्तुकामोऽपि विशिष्टकालक्षेत्रदेशावच्छिन्नशक्तिर्न प्रतिपत्तं क्षमते तदाऽपकृष्य संयमं प्रतिपद्यमानस्तद्बहिरंगसाधनमात्रमुपधिमातिष्ठते, स तु तथा स्थीयमानो न खलुपधित्वाच्छेदः, प्रत्युत छेदप्रतिषेध एव, यः किलाशुद्धोपयोगाविनाभावी स च्छेदः अयं तु श्रामण्यपर्यायसहकारिकारणशरीरवृत्तिहेतुभृताहारनीहारादिग्रहण विसर्जनविषय For Private and Personal Use Only gurutattvasthApanA // 41 // Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir muktiprabodhe OM% गुरुतत्वस्थापना ॥ 42 ॥ ANSARKUS* च्छेदप्रतिषेधार्थमुपादीयमानः सर्वथा शुद्धोपयोगाविनाभूतत्वात् छेदप्रतिषेध एवेति वृत्तिः, एवमग्रिमगाथायामपि "अप्पडिकुटुं उवहिं अपत्थषिजं असंजदजणेहिं । मुच्छादिजणणरहियं गिण्हदु समणो यदि वियप्पं ॥shaa" यः किलोपधिः स सर्वथा बन्धासाधकत्वादप्रतिमुष्टः, संयमा दन्यत्रानुचितत्वाद्, असंयतजनाप्रार्थनीयो, रागादिपरिणाममन्तरेण धार्यमाणत्वात् मृच्छोदिजननरहितश्च भवति स खलु अप्रतिषिद्धः, अतो यथोदितस्वरूप एवोपधिरुपादेयो, न पुनरल्पोऽपि यथोदितावर्पयस्त स्वरुपः' इति वृत्तिः । न चात्र* गाथाप्रारम्भे अथ कस्यचित् कदाचित् क्वचित् कथंचित् कश्चिदुपधिरप्रतिषिद्धोऽप्यस्तीत्यपवादमुपदिशबाह- छेद' इति, एतद्रूपतिकारवचनादपवादोऽयं हेय एवेति वाच्यम्, आगमस्य उत्सर्गापवादद्वयसादरत्वात्, यदुक्तं प्रवचनसारवृत्ती "तन श्रेयानपवादनिरपेक्ष उत्सर्ग इति, परस्पर-सापेक्षोत्सर्गापवादरूपत्वात् स्याद्वादस्येति, एवं-"भत्ते वा खमणे वा आवसधे वा पुणो विहारे वा । उपधिम्मि वा णिबंध णेच्छइ समणमिवि कधम्मि ॥ 1 ॥ " श्रामण्यपर्यायसहकारिकारणशरीरवृत्तिहेतुमात्रत्वेनादीयमाने भक्ते tathAvidhazarIravRttya'virodhena शुद्धात्मद्रव्यनारङ्गनिस्तरङ्गविश्रान्तिसूत्रानुसारेण प्रवर्तमाने क्षपणे नीरङ्गानिस्तरङ्गप्रसिद्ध्यर्थमध्यास्यमाने गिरीन्द्रकन्दरप्रभृत्यावसथे यथोक्तशरीरवृत्तिहेतुमार्गणार्थमारभ्यमाणे विहारकर्मणि श्रामण्यपर्यायसहकारिकारणत्वेनाप्रतिषियमाने केवलदेहमात्रे उपधावन्योऽन्यबोध्यबोधकभावमात्रेण कथंचित् परिणते श्रमण शब्दपुद्गलोल्लाससंचलनकश्मलितचिद्भितिभागाया~ शुद्धात्मद्रव्याविरुद्धायां कथायां च एतेष्वपि तद्विकल्पाविचित्रितचित्तभिआत्ततया प्रतिषेध्यः प्रतिबन्ध" इति तवृत्तिः, न चात्रोपधिशब्देन देह एवेतिबोध्यम् , "हवदि ण हवदि व बंधो मदेहि जीवेहि काय्च्त्त्त्थ्म्मि। बंधो धुवमुवधीदो इति सवणा छडिया स्व्व्॥1॥" 2 छेदस्तु हिंसैव शुद्धोपयोगजन्या । CHEC438 ॥ 42 // For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe गुरुतत्त्वस्थापना ॥ 43 ॥ NAAMKARANE इत्यत्र देहादुपधेर्मेदाद्,अन्यथा केवलिनामपि देहसद्भावात् बन्धप्रसङ्गः, अत एव पिच्छिकादि कश्चिदुपधि विना सामान्यमुनेः छेद एवेति सूक्तम्, कमण्डलु विना शौचाभावात्, न च शौचं मलोत्सर्गवत्तपस्विनां स्वत एवेति वाच्यं, नियामकाभावात्, श्लेष्ममूत्रादिशौचस्य कमण्डलुजलेनवोपपत्तेश्च, तत एव दर्शनप्राभृतवृत्तौ-"ये मयूरपिच्छं कमण्डलु च न मानयन्ति शासनदेवता ने पूजनीया इति वदन्ति महापुराणादिकं किल विकथा तीर्थकरप्रतिमां न पुष्पादिना पूजयन्ति, पंचमकाले किल मुनयो न सन्तीति स्वीकुर्वन्ति ते मिथ्यादृष्टय" इति, मूलाचारेऽपि-"णाणुवहिं संजमुवहिं सौचुवहिं अण्णमवि उवहिं वा । पयदं गहणिक्खेवा समिदी आदाणणिक्खेवा ॥ 1 ॥ णाणुवहि-ज्ञानस्य श्रुतज्ञानस्य उपधिः-उपकरणं ज्ञाननिमित्तं पुस्तकादिः, संयमस्य। पापक्रियानिवृत्तिलक्षणस्य उपधिः--उपकरणं संयमोपधिः प्राणिदयानिमित्तं पिच्छिकादिः, शौचस्य-पुरीपमलापहरणस्योपधिः। उपकरणं शौचो पधिः, मूत्रपुरीपादिप्रक्षालननिमित्तं कुण्डिकाद्रव्यं, ततो द्वन्द्वः, तेषां' ज्ञानाद्युपधीनां ' अण्णमवि' | अन्यस्यापि संस्तरादिकस्य उपधेवा-उपकरणस्य संस्तारादिनिमित्तस्य, प्राकृतत्वाद्विभक्तिव्यत्यये सर्वत्र पष्ठी, 'पयदं'.प्रयत्नेनोपसंयोगं कृत्वा ग्रहणं ग्रहो निक्षपणं निक्षपस्तौ आदाननिक्षपो, ज्ञानोपधिसंयमोपविशीचोपर्धानां अन्यस्य चोपधेर्यत्नेन यौ ग्रहनिक्षेपौ प्रतिलेखनपूर्वको सा आदाननिक्षेपा समितिर्भवतीत्यर्थ" इति तद्वृत्तिः' एवं च शास्त्रोक्क्या मुनेः पिच्छिकादिरूपधिः |श्रद्धेय एव, तं विना प्रतिपदं हिंसाप्रसंगेन निर्दयपरिणामवतो मुनित्वव्याघातात्, न च तस्य भावतः शुद्धत्वेन बढी निर्जरा 1 अत्र उपधिशब्देन मनोवाकायपुद्गलान् वदन्ति, तन्न अथ कस्यचित्कदाचिदित्यादिप्रागुक्तवृत्तिवाक्ये एतावतकिंशब्दप्रयोगानापत्तेः मन:प्रभृतीनां सर्वत्र सम्भवात् , आदाननिक्षेपसमितेः तीर्थकरेऽपि पर्युषणाकल्पोक्क्या छामध्ये शौचार्थपात्राविग्रह उक्तः ॥ 43 ॥ For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 44 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छेदादल्पो बन्धस्ततोऽनुकमात् केवलमिति वाच्यम्, तथा सति गृहस्थस्यापि सिद्धिरस्मन्मता अनायासादेव सिद्धा, बहिहिंसक - त्वेऽपि भावतः शुद्ध्यैव तदुपपत्तेरिति न किंचिदेतत् यदुवाच वाचक:- 'जन्तवो बहवः सन्ति, दुर्दर्शा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थं तु, रजोहरणधारणम् ॥ 1 ॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसंकुचने चेष्टं तेन पूर्व प्रमार्जनम् ॥ 2 ॥ तेन 'जहजायरूवेति' गाथाया इच्छारूपपरिग्रहनिषेधपरत्वमेव उन्नेयम्, अन्यथा बहुग्रन्थविरोधः, 'भत्ते वा खवणे वा इत्यत्रापि निबन्धं प्रतिबन्धं नेच्छति इत्येव तात्पर्य, अन्यथा भक्तादेरपि परिग्रहप्रसंगात् न चैतत्यागो दृष्टः श्रुतो वा, यदि च तस्यापि त्याग एवोचित इति मतं तदा दीक्षानन्तरं शरीरमपि त्याज्यं, मूर्च्छाप्रसंगात्, तथा च धर्मोपदेशशिष्यवृत्त्याद्यभावेन तीर्थच्छेदान् मूलव्याहतिः, तत एव तिलतुपमात्रं धर्मेओपकरणव्यतिरिक्त मुनिना न ग्राह्यमिति तत्त्वार्थो गाथायाः अन्यथैव बुद्ध:, यदुक्तं दर्शनप्राभृतवृत्तौ यत्नेनानुमितोऽप्यर्थः, कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ 1 ॥ एतेन शरभक्तावसथादेरशक्यत्यागत्वात् न परिग्रहत्वमित्यपि प्रत्युक्तम्, उत्सर्गेण तत्यागस्यापि शक्यत्वात्, पाक्षिकसूत्रेऽपि 'इच्छा मुच्छाय गेही य, कंखा लोभे य दारुणे' इत्यनेन इच्छाया एव परिग्रहत्वम्, अथ यदि बाह्यवस्तुग्रहणं स्यात्तदा इच्छाया आवश्यकत्वमेव, तस्याः सच्चे परिग्रहत्वमेवेति चेत्, न, आहारविहारधम्र्मोपदेश शिष्यसंग्रहादिषु यत्याचारेषु व्यभिचारात् न च बाह्यवस्तुग्रहरूपं कारण ईच्छारूपं कार्य जनयत्येवेति नियमः, मृत्तिकादिर्घटादिमिव, किन्तु आवश्यक कार्यजनने अन्येषामपि कारणानां सापेक्षत्वात्, तथाऽत्रापि, किंच-उपकरणग्रहस्य इच्छाजननेऽपि न महाव्रताभावः, संज्वलनलोभसहकृतेच्छाया महाव्रताघातकत्वात्, अत एवं 1 "अपरिग्गहो अणिच्छो' इत्यादिप्रागुक समय सोरोक्त्या बाह्यकारणे सत्यपि इच्छाया अभावात् For Private and Personal Use Only gurutattvasthApanA // 44 // Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe / / 45 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमत्तगुणे एकाशीतिप्रकृतीनामप्रमत्ते षट्सप्ततिप्रकृतीनामुदयः स्पष्टः एतेन यत्किंचिदोषपुरस्कारेण महाव्रताभावं साम्प्रतीनदेशावच्छेदेन विहरतां दृश्यमानमुनीनां साधयन्नास्तिको निरस्तः इति सिद्धं धर्मोपकरणस्यापरिग्रहत्वं, अथैवमस्तु पिच्छिकादिधम्र्मोपकरणधारिणां यतित्वं, वस्त्रपात्रकम्बलादीनां तु साक्षात् परिग्रहत्वमेवेति, तद्धारणेऽपि यतित्वांगीकारेऽतिप्रसंगः, स्वर्णरूप्यादिधारिणामपि मुनित्वानुषंगादिति चेत् न, विकल्पासहत्वात् तथाहि---- मुनेर्वस्त्राद्यनभ्युपगमः किं परिग्रहत्वेन पंचमव्रतविघातकत्वात् 1 शोभाजनकत्वेन तुर्यत्रतविघातकत्वाद्वा 2 जीवोत्पत्तिहेतुत्वेन क्षालनकर्मणा वा जीवनाशहेतुत्वेन आद्यव्रतविघातकत्वाद्वा 3 मूच्छीजनकत्वाद्वा 4 चौरादिभयहेतुत्वाद्वा 5 का 6 दुर्ध्यान हेतुत्वाद्वा 7 जिताचेलपरीषहो मुनिरितिवचनाद्वा 8 दंशमशकादिपरीपहासहनाद्वा 9 प्रवचनगौरवकारित्वाद्वा 10 तीर्थकरानुकाराद्वा 11 जिनकल्पानुकाराद्वा 22 सिद्धान्तेऽनुक्तत्वाद्वा 13, आद्येऽपि धारणामात्रेण मूर्च्छाजनकत्वेन वा ?, नाद्यः पिच्छिकाकमण्डलु पुस्तकादिभिर्व्यभिचारात्, द्वितीयेऽपि वस्त्रस्य मूर्च्छाजनकत्वं स्पर्शमात्रेण 1 ममेदमिति परिभुज्यमानत्वेन वा 21, नाद्यः, शरीरसम्पर्कमात्रस्य मूर्च्छाया अहेतुत्वाद्, अन्यथा देहस्पृग्भूमितृणशय्या पवनाश्रमादीनां मूर्च्छाजनकत्वेन परिग्रहसद्भावात् न कस्यापि यतित्वं न द्वितीयः शरीरे व्यभिचारात् न च ममेदमिति परिभुज्यमानत्वेन शरीरं मूर्च्छाजनकं न भवतीति, तस्यान्तरंगत्वेन दुर्लभतया विशेषतस्तद्धेतुत्वात्, अतस्तद् दुस्त्यजं मुक्तिसाधन श्रामण्यसहकारि च वस्त्रं तु न तथेति चेन्न, प्रत्यक्षव्याहतेः, दृश्यन्ते च बहवोऽहिफेनवद्धिप्रवेशैस्तत् त्यजन्त इति, तथाविधशक्तिविकलानां शीतातपदंशमशकवाहुल्येऽपि स्वाध्यायापष्टम्भकत्वेन वस्त्रस्यापि श्रामण्य सहकारित्वाच्च पिच्छिकादेखि वस्त्रस्यापि संयमोपकारित्वमपि 1 / न मौलो द्वितीयः, आहारस्यापि For Private and Personal Use Only upakaraNAnAM sthApanA / / 45 / / Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe 4 शरीरशोभाजनकत्वेन तत्कारित्वाद्वनवासेऽपि क्वचन पुष्पादिसौरभ्याद् एकान्ततया वा तुर्यव्रतविधातसम्भवाच्च, अथ तादृग्देहशोभाजनकं मुनिर्नाभ्यवहरति, न पुष्पवाटिकादिषु वसतीति चेदत्रापि समः समाधिः, जीर्णकुत्सितश्वेतत्वाद्युपलक्षितस्यैव ॥ 46 ॥ चीवरस्यानुज्ञानात्, यदागमः परिसुद्धजुण्णकुत्थियथोवानिययण्णभोग भोगेहिं । मुणिणो मुच्छारहिया संतहि अचेलया हुति ॥ 1 ॥ ' | एवं स्त्रीपश्वादिविविक्त एव वासो मुनीनामनुज्ञात इति, प्रत्युत नग्नत्वे विशिष्टस्त्रीणां दर्शनेन तासामात्मनश्च ब्रह्मव्रतविघात - एवेति 2 / न तृतीयः, आहारस्यापि कृमिगण्डूपदाद्युत्पत्तिहेतोस्तद्विरुद्धरसयोनिकजीवविनाशहेतोश्च त्याज्यत्वप्रसंगात, शरीरादपि चेष्टयाऽऽवश्यंभाविजीवघाताच्च, वस्त्राणां क्षालनकर्म्मादि उत्सर्गतो निषिद्धमेव प्रथमांगे- 'नो रएज्जा नो धोएज्जा' इत्यादेशाद्, अपवादेन तत्करणेऽपि प्रायश्चित्तविशुध्ध्युपदेशाच्च, प्रत्युत मुखवस्त्रिकादेरंशुकस्य मुखादिषु सम्पातिमजीवरक्षकत्वेनाद्यव्रतोपकारित्वमपि प्रत्यक्षसिद्धम्, तदुवाच वाचक:- 'सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च विज्ञेया मुखवत्रिका ॥ 1 ॥' ननु श्वासेन जीवघात एव असिद्धः, आनपानवर्गणानां चागुरुलघुतया तदभावादिति चेत्, न, आनपानवगणाभ्यः कार्यरूपश्वासस्याष्टस्पर्शित्वात्तत एव तद्विघात इति प्रावचनिकवृद्धाः, यथा हि इन्द्रियपर्याप्तिरन्त मौहूर्तिकी, कार्यरूपाणीकेन्द्रियाणि गर्भवृद्धावयवसम्पत्तावेव, तद्वत्कार्यरूपस्य श्वासस्यान्यत्वादेवोपपत्तेः, श्वासरोगवत्, तथाऽनावृत्तमुखेन भाषमाणस्य मुखविवरे सहसा मक्षिकादिप्रवेशः तवाप्यध्यक्षसिद्धः, एतेन निःश्वासतो ऽसंख्यात जीवात्मक वायुकायिकविराधनापि मुखवस्त्रेण निवार्यत इति 3 / न तुर्यः, प्राग्दृषितत्वात् 4 / न पंचमः, गतवटकण्टकसर्पसिंहादिज्वरातिसारादिभ्यो भोजन भषजालाभादिभ्यो 1 भगवदिगित् एव 'आनन्ति इति पदेन अध्यात्मक्रिया उच्छ्वसन्तीस्यनेन बाह्य kriyeti । For Private and Personal Use Only upakaraNAnAM sthApanA // 46 // Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe उपकरणा ॥ 47 ॥ स्थापना RRIORAKARRORS दुष्टजनेभ्यः पवनपावकपानीयादिभ्यश्चानेकधा शरीरहेतुकमयसम्भवात्तस्यापि त्यागयोगात् , तथा भोजनेऽप्यजीर्णादिभयं सम्भवत्येवेति तदपि परिहार्य स्यात् , अथ तादृगजीर्णहेतुं भोजनं न करोत्येवोति चेदत्रापि तादृक्चौरग्राह्यचेलस्याननुन्नानाद, मन्मतेऽनन्यभोगं त्वन्मतेऽसंयतजनरप्रार्थनीयं वस्त्रं धायेमित्यागमात् , साम्प्रतीनव्यवहारेण बहुमूल्यवस्त्रपरिभोगो यद्यपि मुनीनां दृश्यते तथाप्यपवादस्यापि मार्गत्वात् यावन्त उत्सर्गास्तावन्तः अपवादा इत्यागमोक्त्या यथालाभं परिभोगकर्तृणां तेषां वसतिस्थानस्यापि राजयोगस्य तथा कुत्रिकापणलब्धदीक्षासामायिकरजोहरणपतधादेः रत्नकम्बलादेर्वा परिभोगवनैकान्तेन मुनित्वव्याघातः, तथा सति केवल श्राद्धरेव न तीर्थ, 'न विणा तिथं निगंथेहिन्ति प्रवचनात् , तीर्थच्छेदे गौरवं सेसकालं अववाओत्ति सिद्धान्तः, तथा च प्राप्तौ न हर्षस्तव्यपगमे न विषाद इत्याशयवतां मुनित्वं श्रद्धेयमेव, न चैतादृशाः सम्प्रति न सन्त्येवेति वाच्यं, परचेतोवृत्तीनामलक्ष्यत्वात्, दृश्यतेऽपि च कामक्रोधादिषु विचित्रोऽध्यवसायो जनानां, तद्वल्लोभेऽपीति पश्यतां सर्व नाट्यं 5 / न षष्ठः, वस्त्रापहारिणि क्रोधोत्पत्तिवत् कुत्सिताहारदातरि स्थाने सत्यपि तददातरि तन्निमित्तकविरोधकाराइण नग्नतानिमित्तकोपने प्रहारादिकारकेऽपि क्रोधोत्पत्तिराहारस्थानशरीरहेतुरस्त्येव, तथा च तत्त्यागोऽपि स्यान्न्याय्यः, एवं पुस्तकापहारेऽपि योज्यं, यतीनां । क्रोधाद्यकरणे त्वत्रापि तुल्यता 6 / न सप्तमः, संरक्षणानुबन्धिरौद्रध्यानस्य यथा वस्त्रेऽवश्यंभावोऽविनाभावाल्लोके समुपलभ्यस्तथा 8 | देहादिष्वपि ज्वलज्ज्वलनमलिम्लुचश्वापदाहिकण्टकविषादिभ्यः संरक्षणानुबन्धस्यावश्यंभावोऽपि तनिमित्तमेव, वस्त्रादिसंरक्षणान्मुनीनां यदि शरीरे तदभावस्तर्हि कथं वस्त्रपात्रादिषु तद्भावः?, संयमार्थ यथाऽऽहारादिना तत्परिपालन तथा वस्त्रस्यापीति प्रसिद्धेः प्रत्युत शुभध्यानहेतुत्वाच्च. यदत्र वाचकवाचः- 'सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम् R+CARROTEST6% ॥ 47 // For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsus Gyanmandir उपकरणा स्थापना युक्तिप्रवाधा ॥ 1 ॥ शीतवातातपैर्दशैर्मशकैश्वापि खेदितः । मा सम्यक्त्वादिषु ध्यान, न सम्यग् संविधास्यति ॥ 2 ॥ तस्य त्वग्रहणे यत् ॥ 48 ॥ स्यात्, क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तु॥3॥ न चैवं शरीरहेतुकमाहारादानं तद्धेतुकं पात्रादानं । तद्धेतुकं पात्रबन्धादानं, तथा शुभध्वानाय कल्पकादानं तद्धेतुकं च परिजनस्वर्णरूप्यवाहनाद्यादानमपीत्यतिप्रसंग इति वाच्यम् , स्थविरकल्पिकानां जघन्वतोऽपि चतुर्दशोपकरणानां नैयत्येन परिगणनस्यैवोत्सर्गात् , अपवादपदेनापि तज्जातीयत्वावधारणेन यथासंयमनिर्वाहमेव ytiklpyvstuvidhaanopdeshaacc| नाप्यष्टमः, जिताचेलपरीपहत्वं किं चेलाभावेनैव 1 आहोश्चिदेषणाशुद्धतत्परिभोगेनापि 21, आद्यश्चेज्जितक्षुत्परीषहो मुनिरित्यत्रापि आहाराभावः, तथा च व्रतग्रहणकाल एवानशनं प्राप्तं, तच्च तवाप्यनभीष्टं, द्वितीये त्वस्मत्पथस्यैव सिद्धिः 8 / न नवमः, दंशमशकपरीषहं सोढुं समर्थानां कस्मिंश्चिनिशीथिनीसमये वस्त्रत्यागेन तत्सहनमनन्तरायमेव, न पुनर्दिवसे तत्यागो गोचराआदिप्रविष्टस्य मुनेरुचितः, तदा तु नग्नता लोकरख्यापनायैव, न पुनः पारमार्थिकी, | तदुक्तम्- 'संस्तरारोहणकाले महावतमर्थयमानस्य आर्यस्य आचलक्यलिंगीवधाने-त्रिस्थानदोषयुक्तायाप्यापवादिकलिंगिने । महाब। तार्थिने दद्याल्लिंगमौत्सर्गिकं तदा । / 36 ॥ चर्मरहित 1 अतिदीर्घ 2 असकृदुत्थानशील 3 इति शिश्नदोषत्रयं, औत्सर्गिक लिंग नाग्न्यं । कौपीनेऽपि समूर्च्छत्वात् , नार्हत्यार्यो महानतम् । अपि भाक्तममूर्च्छत्वात् , साटकेऽप्यार्यिकाऽर्हति ॥ 37 ॥ भाक्तंउपचारमहाव्रतमित्यर्थः । हीमान्महद्धिको यो वा मिथ्यात्वप्रायवान्धवः । सोऽविविक्त पदे नाग्न्यं, शस्तलिंगोऽपि नार्हति ॥ 38 ॥ अपवादलिंगमिदं, स्त्रिया अपि लिंगविकल्पो, यथा "यदौत्सर्गिकमन्यद्वा, लिंगमुक्तं जिनैः स्त्रियाः । पुंवत्तदिष्यते मृत्युकाले स्वल्पकृतोपधेः ॥ 1 ॥ " आशाधरश्रावकाचारे, यथा मन्यपि पिच्छिका दंशपरिषहे न प्रयुज्यते तथा क्सनमपि, यथायोग: AHASKARKI taa॥48|| For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatrth.org A yuktiprabodhe जीवरक्षणाय लोकानुवृत्तिरक्षणाय च द्वयमप्युपयोजकं चात्|n दशमः, वस्त्राभावे प्रवचनलाघवस्यैवाध्यक्षसिद्धत्वात्, अत एवापवा- उपकर दवेषो वसन्तकीर्तिना मंडपदुर्गे म्लेच्छादीनां ननदर्शने उपद्रवकरणं वीक्ष्य चर्यादिवेलायां तडीसादरादिकेन शरीरमाच्छाद्य ॥ 49 ॥ णानादिनचर्यादिकं कृत्वा पुनस्तन्मुंचतीत्यादिरुपदिष्टः, तथा नृपादिवर्गोत्पन्नः परमवैराग्यवान् लिंगशुद्धिरहित उत्पन्नमेहनपुटदोषी स्थापना लज्जावान् वा शीताद्यसहिष्णुर्वा तथा करोति सोऽप्यपवादलिंगवेषः प्रोच्यत इति इति दर्शनप्राभूतवृत्ती, तथा श्रुतसागरसूरिकृततत्त्वार्थवृत्तौ नवमाध्याये आराधनाभगवतीमूत्रसम्मत्या यतीनामपवादपदे कम्बलशब्दवाच्यकोशेयादिपरिग्रहोऽप्युक्तः 10 नाप्येकादशो, जिनानुकारस्यानौचित्यात्, यतः तीर्थपाः सर्वेऽपि निरुपमधृतिसंहनना अनन्तवीर्यभाजनं छाबस्थ्येऽपि चतुर्तानिनोऽतिशयसम्पन्ना अच्छिद्रपाणयो जितसकलपरिपहास्तेषामनुकारः कुतोऽस्मदादिसामान्यजनेन कर्तुं शक्यः?, सवेथा वेषम्यात्, अन्यथा सूत्राध्ययनपुनःपुनर्लोचकरणपिच्छिकाकमण्डलुधरणचैत्यवासनीहारधर्मोपदेशशिष्यप्रवाजनादेरकरणं स्यात्, छायस्थ्ये भगवतस्तदभावात्, एतेन यादृशो गुरुस्तादृशः शिष्यः ततो वयं जिनशिष्यास्ततो नग्नाः पाणिभोजिन एकत्र गृहे भोजनकारिण इत्यहंकारो निरस्तः, तथा सत्यमुकस्य वयं शिष्या अस्माकमयं गुरुरित्यपि व्यवहारतो निषेध्यं स्यात्, एवं चान्यत्रानुकारेऽसति वखत्याग एवानुकरणीय इत्यभिनिवेशमात्रं । किंच-अर्हतामतिशयपात्रत्वान्नाग्न्ये तावद् दृश्यत्वेपि न कस्यचिद्रागद्वेषोत्पादो, | भवतां नान्ये तु स्त्रीणां रागोऽन्येषां द्वेषः प्रत्यक्ष एव, अत एवोत्प्रेक्ष्यते भवद्दशने 'न स्त्रीणां मोक्ष' इति, किंच। भवतां शाखेऽपि जिनाननुकार एवोक्तः, यदाह भावसंग्रहकार:-"संहणणस्स गुणेण य दुस्समकालस्स नह पभावण । IE ॥ 49 ॥ पुरणयरगामवासी विरकप्पट्ठिया जाया ॥ 1 ॥ उवयरणं तं गहियं जेण ण भंगो हबै चरियस्स । गहियं पुत्थयदाणं 4 - %%AE%EA%AScore% For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe / जोग्गं जं जस्स तस्सेव ॥ 2 ॥ " 11 / नापि द्वादशो, जिनकल्पिकानामपि शक्त्यपेक्षयोपकरणोक्तः, तदुक्तम्-"जिण-181 उपकर कप्पियवज्जोऽविह ण सो हवौ सव्वकालमेगतो । उवगरणमाणमेयं पुरिसावेक्खाइ बहुभेयं । / 2 / / " अस्तु वा तेपामुपकरणाभावः, णानां ॥ 50 ॥ तथापि धृतिशक्तिसंहननश्रुतातिशययुक्तानामेव तद्भावो, न पुनर्यस्य कस्यचित् , यद्वाचकेनाप्यूचे--"य एतान् वर्जयेदोषान् , धर्मो- स्थापना पकरणादृते । तस्य त्वग्रहणं युक्तं, यः स्याज्जिन इव प्रभुः ॥ 1 ॥ " न चैतदनुकारगन्धोऽपि कर्तुं शक्यो, यतस्ते ये पात्रविषयलब्धिमन्तस्तेषां माइज्ज घडसहस्सा अहवा मायंति सायरा सच्चे । एयारिसलद्धीओ सो पाणिपडिग्गहो होई ॥ 1 ॥ ' इति पात्रं विना न संयमव्याघातः, भवतां तु तथाभावः स्पष्ट एव, यदुवाच वाचकः-- भवन्ति जन्तवो यस्मादन्नपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थ, पात्रग्रहणमिष्यते ॥ 1 ॥ ' ये तु वस्त्रविषयकलब्धिमन्तः शीतादिसहना येषां नाग्न्यं न दृश्यते पात्रादि विभ्रति, न बासो, ये तु लब्धिद्वयवन्तस्ते पात्र वखं च न विभ्रति, ततः कथंकारं तदनुकारः श्रद्धेयः ?, तदाचरणस्य त्वन्मतेऽपि व्यवच्छेदात् , यदभाणि भावसंग्रहकृता--'दुविहो जिणेहिं कहिओ जिणकप्पो तह य थविरकप्पो य । सो जिणकप्पो कहिओ उत्तमसंहणणधारिस्स ॥ 1 ॥ ' तत एवाधुनिकानां वस्त्राभावे शीतातपवारिप्रभृत्युपद्रवभिया द्रुतं गमनागमनयोर्नेर्यासमितिः, पात्राभावे संसक्तसक्तुदध्यादिगलनादिभयादनीक्षितत्वरितभोजने एकगृह एव भोजने च नैपणासमितिलोकसिद्धव, मात्रकाभावे ॥ 50 ॥ केवलभूमौ प्रश्रवणसिंघानादि कुर्वतां वर्षाकाले विशेषतो जन्तूपघातने न परिष्ठापनिका समितिः, धर्माविरोधिनां परानुपरोधिनां द्रव्याणां ज्ञानादिसाधनानां ग्रहणे विसर्जने च निरीक्ष्य प्रमृज्य प्रवर्तनमादाननिक्षेपणा समितिः' भावनासंग्रहे, तेन आदाननि। क्षेपणासमितिस्तु वस्त्रपात्रादिसद्भाव एवेति, यदुक्तं चरणप्राभृतवृत्तौ--'यकिश्चिद्वस्तु निक्षिप्यते dhriyate tana pratilikhya dhriyate PARENESSOSIA-%ette ARUARCORRECR For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upakara णानां G स्थापना युक्तिप्रबोध है मयूरपिच्छासन्निधाने मृदुवस्त्रेण कदाचित्तथा क्रियते सा निक्षेपणासमितिर्भवतीति, मुखवखं विना भाषायां न तत्समितिरपि, एवं चोपकरणाभाव लोकानुवृत्तिः धमस्तथा लज्जा ब्रह्मव्रतरक्षा वा सयानं च न स्यात् , अथ त्यक्तसर्वसंगानां साधूनां लोका॥51॥ नुवृत्या लज्जया वा किं कार्य?, प्रत्युत तयोः परहरणीयत्वादिति चेद् ननु पापोपादानहेतूनामेव लोकानुवृत्त्यादीनां परिहर्त्तव्यत्वात्, न पुनः संयमहेतूनां, तेषामुपादानोपदेशात्, यदुक्तं दशकालिके-'लज्जा दया संजम बंभचरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति, तेऽहं गुरुं सययं पूययामि ॥shaa' लज्जासंपण्णा इति भगवत्याम् , कथमन्यथा भवतोऽपि भोजन। समय एव नाग्न्यं, न पुनः सदा तदादर इति, एवं निःस्पृहत्वं ब्रह्म व्रतधर्य वा नाग्न्येन ज्ञाप्यते इत्यपि न चिन्त्य, धर्मोपकरणे स्पृहाया बतघातिन्या अभावात्, धर्मपालनाथमेव धृतत्वावखादेः, तथा च वाचकः श्रीअश्वसेनः-मोक्षाय धर्मसिद्ध्यर्थ, शरीर धार्यते यथा । शरीरधारणार्थ च, भक्ष्यग्रहणमिष्यते ॥ 1 ॥ तथैवोपग्रहाआय. पात्रं चीव्र्मिस्स्य्ते। जिनरूपग्रहः साधोरिष्यते न परिग्रहः ॥ 2 ॥ ब्रह्मव्रतधैर्य तु मुनीनां स्वतः सिद्धमेव, किं नाग्न्यमात्रेण बाह्याडम्बररूपेण ?, यदाह प्राभूतकारः-भावेण। होइ णग्गो बाहिरलिंगेण किं च नग्गेण? / कम्मपयडीण नियरं णासह भावे ण दव्वेणं ॥ 1 ॥ ' ति, एवं सत्यपि चैदाग्रहः तर्हि स्त्रिया सहकत्र शयने विशेषतो ब्रह्मवतख्यापनात् तदपि कार्य स्यात्, अथ वस्त्रस्य संयमसहकारित्वमुक्तं तन्न युक्तं, तदभावपि जिनक|ल्पादिषु चारित्रप्रतिपत्तेरिति चेत्, न, भरतादेराहारं विना श्रामण्येन तस्याप्यसहकारित्वप्रसंगात्, किश्च-आशाम्बरनये ब्रह्मचारिणः के ?, पञ्चमगुणस्थानिनो देशविरता एवेति चेत् , किममी मुनितुल्यास्तदन्ये वा?, नाद्यो मुनितुल्यत्वे तेषामपि वस्त्राभावानुषंगात, न द्वितीयः, तेषां पिच्छिकाकमण्डलुप्रभृतेमुनिलिंगस्यालिंगत्वापाताद् , अन्यत्रापि तद्वृत्तः, अपिच-यद्यमी श्राद्धास्तदा व्रताच REAKXESAMREKARAN CACICCRECRUARY // 51 For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe 41 कतारणक्रियापि तेषां भवतु, यदुक्तं महापुराणे--'सितशाटकभृत् मांड्यभृद्भृशायी दन्तधावनस्नानताम्वृलवर्जित आपाशिकसूत्राध्या-13 उप्क्र्॥52॥ त्मशाखादिपठनकृत् गुरुसेवाकृद् व्रतं चरति, तस्य द्वादशवत्सराद्वा षोडशवत्सराद्वा मधुमांसपञ्चोदुम्मरस्थूलहिंसाविरतिं बिभ्रता णानांएव वस्त्राभरणमाल्यशखग्रहणविवाहाभिलापरूपं व्रतावतारणं भवतीति, अथैषा क्रिया गृहस्थश्रावकाणामेव, न अगृहस्थथावकाणा स्थापना 4आमिति चन्न, सागारानगाररूपधर्मद्वयस्यैव युक्तत्वात् , ननु ब्रह्मचारिणामेकादशप्रतिमाधारित्वात् श्रावकत्वेन धर्मद्वैविध्यमेव, 4 18 परं श्रावकाणां देशविरतित्वेन व्रतवैचिव्यं, यथा श्राविकाणां काश्विदार्यिका काश्चिक्षुल्लिकाः, द्वयमप्येतदगार्हस्थ्ये, काश्चिद् है गृहस्था इति, अत एव ब्रह्मचारिणां पुरुषाणां सदा तथावस्थायित्वं भैक्षवृत्तिरकाशनादिमनिवव्यवहारः, आर्यिकाणामपि तथैवा लिंगाधिकारात्, यदुक्तं प्राभृतग्रन्थे ' दुइयं तु वृत्त लिंग उकिर्ल्ड अवरसावयाणं तु । भिक्खं भमेइ पत्तो समिई भासेण मोणेण8 | ॥ 1 ॥ द्वितीयं लिंगमुक्तं प्रधानं 'अवरश्रावकाणां' अगृहस्थथावकाणां 'भैक्ष' भिक्षायै प्राकृतत्वाद् विभक्तिव्यत्ययः भ्रमति, IP पात्रवान् समितिवान् भाषया 'मानन' व्च्न्गुप्त्या। लिङ्गं इत्थीण हवै भुंजइ पिंडं सुएयकालम्मि । अज्जियवि एकवत्था चड्डा|वरणण भुजेइ । / 2 ॥ तृतीयं लिंग-येषः स्त्रीणां भवति मुष्टु एककाले पिण्ड भुक्ते आर्यिकाऽपि अपिशब्दात् क्षुल्लिकाऽपि संव्यानवस्त्रेण सहिता भवति, उपरितनं वखं उत्तार्य भोजनं कुर्यादिति तवृत्तिदेश इति चेत्, भवतु भवतामेषा प्रक्रिया, तथापि ॥ 52 ॥ लिंगद्वैविध्यमेव युक्तं, समयसारसूत्रवृत्योः-- " ववहारिआ पुण नओ दोण्णिवि लिंगाणि भणइ mukkhpho। nicchayanao na icchai mokkhapahe सव्वालिंगाणि ॥ 1 ॥ "यः खलु श्रमणश्रमणोपासकभेदेन द्विविधं द्रव्यलिंग मोक्षमागे इति प्ररूपणाप्रकारः स केवलं व्यवहार एवे" ति वृत्तिः, अत एव "हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतं देशसर्वतोऽणुमहती, HECENSCREECRECIRLS C For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धिः यकिनारी परिग्रहः, निःशल्यो व्रती, अगार्यनगारश्च, अणुव्रतोऽगारी' त्यादि तत्त्वार्थसूत्राणि, एवं च न ब्रह्मचारिषु श्रमणोपासकलिंग उपकरण13पिच्छिकाकमण्डलुधारित्वेन सदा तव्रतानवतारात्, श्रावकाणां तु एकादशप्रतिमाधारिणामपि एकादशमासेभ्यः परतो दीक्षा प्रतिपत्तिं विना तदवतारस्यावश्यकत्वात् , नापि श्रमणलिंगं, लोचाधनधिकारात्, तेन यतीनां वस्त्राभावनियमभिया लिंगचातुर्विध्यं समापतत्केन वार्यते इति यत्किचिदेतत् 12 / नापि त्रयोदशः, चतुर्दशोपकरणानां जघन्यतोऽपि स्थविरकल्पे(धृतः)परमर्षिवचनात्, यदुक्तमस्मदागमे---- "पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया । पडलाई रयत्ताणं गुच्छओ पायनिज्जोगो । / 1 / / ' पात्र। निर्योगः- पात्रार्थमुपकरणमित्यर्थः "तिन्नेव य पच्छागा रयहरणं तह य होइ मुह्प्त्ती। थेराण जिणाण पुणो थेरे मत्तो य चोल पुडो ॥ 1 ॥ ' स्थविराणामुत्कृष्टचिन्तायां शीताद्यसहिष्णुतपस्विबालग्लानादीनां संयमनिर्वाहहेतुर्द्विगुणोऽप्यधिको वा उपऋधिनिशीथचूआद्यागमोक्तो बोध्यः, जिनकल्पे तु---- "दुग तिग चउक्क पणगं नव दस इकारसेव बारसगं । एए अट्ठ वियप्पा जिण कप्पे hu~ti उवहिस्स ॥ 1 ॥ पुत्तीरयहरणेहिं दुविहो तिविहो य इक्क्प्प्जुओ। चौहा कप्पदुगेणं कप्पतिगेण तु पंचविहो ॥ 2 ॥ दुविहो तिविहो चौहा पंचविहोवि हु सपायनिज्जोओ । जायै नवहा दसहा इक्कारसहा दुवालसहा ॥ 13 ॥ " अयं कल्पस्तु जम्बूस्वामिनि निवृते व्युच्छिन्नः, सिद्धिगमनयोग्यकाल एव प्रतिपत्तुं योग्यत्वात्, प्रथमसंहननाभावेन तथाविधतपःकरणाशक्तत्वेन वस्त्रपात्रविषयलब्धेरप्राप्तेविना लब्धि पाणिपात्रत्वे दध्यादिद्रववस्तुनि त्वरितं 2 भुज्यमाने जन्तुयतनाभावो गमनागमनाशक्तरोगिग्लानादीनां वैयावृत्त्याभावोऽनुकम्पामावो मनोऽन्तरानशनोच्चारकारणे नरकादौ पातनं पतनं च, कदा ॥ 53 ॥ चिदशुद्धोपयोगवशात् पतिते बिन्दौ विद्यमानकीटिकादीनां तदैवोपघातः, अविद्यमानानां मक्षिकाकीटिकादीनां गन्धाकृष्टिव-॥ 1256564Cichesk% For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir S उपकरणसिद्धिः RECENCREA युक्तिप्रबोधे शादागमे कस्यचित् पादघातेन गृहगोधादिना वा घातः, एकत्र गृहे भोजने भूमिप्रमार्जनं सच्चित्तजलाटिच्छटा इत्यादयो मुनि मुद्दिश्य दोषा इत्युक्तं प्राक्. तेनोपकरणमात्रस्य निर्ममतया ध्रियमाणस्य संयमोपकारित्वमास्थेयमेव, अत एव नग्नताया न मुख्या॥54॥ चारत्वं, सचेलत्वस्यापि मुख्याचारत्वात्, यदुक्तमुत्तराध्ययने- "एगया अचेलओ होइ, सचेले यावि एगया" यत्तु अचेलत्वं 3 तदौपचारिकमेव, युक्ताहारेऽप्यनाहारत्ववत्, यदुक्तं प्रवचनसारवृत्ती- "अथाप्रतिषिद्धशरीरमात्रोपधिप्रतिपालनविधानमुपदि शति-इहलोगनिरावेक्खो अप्पडिबद्धो परम्मि लोयम्मि । जुत्ताहारविहारो रहियकसाओ हवे समणो ॥ 1 ॥ " चतुर्थश्रुतकन्धे त्रिंशत्तमगाथा, अथ युक्ताहारविहारः साक्षादनाहार एवेत्युपदिशति--- "जस्समणेसणमप्पा तंपि तवो तप्पडिच्छगा समणा । | अण्णं भिक्खमणसणमध ते समणा अणाहारा ॥ 31 ॥ स्वयमनशनस्वभावत्वादेषणादापशून्यभक्ष्यत्वाच युक्ताहार: साक्षादना-1 हार एव स्यात, एवं स्वयमविहारस्वभावत्वात् समितिशुद्धविहारत्वाच्च युक्तविहारः साक्षादविहार एव स्यादित्यनुक्तमपि गम्यत इति, यथा चैतत् तथा युक्तचेलो मूछारहितपणादिदोषादुष्ट एकपट्टचेलभाम् अजितादिजिनतीर्थसाधुः प्रथमान्तिमजिनसाधुस्तु श्वेतमानाद्युपेतवस्त्रभाग यथाविहितत्वादचेल एवेति तुल्यं, तत्त्वतस्तु यथा स आहारकस्तथाऽयमपि सचेलक एव, न च तथात्वे बताभाव एव श्रद्धेयः, तदेवं सोपकरणानां यतीनां यतित्वसद्भावे सिद्धेऽपि सम्प्रति न तादृशा यतयो दृश्यन्त इत्येवं तत्प्ररूपणा । "यदपि तदपि मोहादन्तरंगावमोहाद्, अथिलशिथिलबुद्धिर्बोध्यमानोऽपि बुद्ध्ः। सततमभिनिवेशक्लेशलेशस्य वश्यः, कथयति न कथंचित् कापथं चोज्जिहीते॥1॥ अहह ! गहनवृत्तिर्मोहचोकदयो, ननु यदनुचरत्वे निश्चितासौ त्रिलोकी। गुरुमगुरुविधानध्यानतो न प्रपन्ना, बहुलजलभवान्तर्मज्जनानीच्छतीव ॥ 2 ॥ व्यवहृतिपरिहारान्निश्चयस्यानवाप्तदृढतरमतमेतत् किं विकल्पैरनल्पैः । / CIENCE S -CIENCS // 54 // For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टारका नाम पुज्यत्वं युक्तिप्रबोधेट गुरुपरिचरणेनाध्यात्मविद्यानवद्या, स्फुरति विरतिमन्तर्बोधयन्ती जयन्ती ॥ 3 ॥ इति गाथार्थः ॥ अथ प्रविशति गुरुः, आ नेपथ्ये ! तम्हा दिगम्बराणं एए भट्टारगावि नो पुज्जा। तिलतुसमेत्तो जेसिं परिग्गहो णेव ते गुरुणो ॥ 16 ॥ तस्माद् दिगम्बराणामेते भट्टारका अपि न पूज्याः । तिलतुषमात्रो येषां परिग्रहो नैव ते गुरुव्ः॥ 16 ॥ स्पष्टार्थमिदं, भगेन-ज्ञानेन तारका उपदेशदानात् जनानामिति भट्टारकाः, यदि यतीनामभावस्तर्हि कथमेते भट्टारकाः ?, मनुष्याभावे राजान इवेत्याशंकायां 'नो पूज्या' इति प्रतिवचनोद्देशः, नामतोऽमी भट्टारकाः, पर न पूज्यत्वेन, तत्र हेतुमाह|तिलतुषमात्रोऽपि येषां परिग्रहः ते न चैव गुरवः स्युरिति, न चोपकरणानां प्राग्दर्शितनीत्या लिङ्गत्वमिति वाच्यम् , तेषामुपकर। णत्वाभावात्, यथाजातरूपत्वस्यैव लिङ्गत्वात्, यदुक्तं प्रवचनसारे-"उपकरणं जिणमग्गे लिंग जहजायस्वमिदि भणियं । गुरुवयणापि य विणओ सुत्तज्झयणं च पण्णत्तं । / 1 ॥ " यो हि नामाप्रतिषिद्धोऽस्मिन्नुपधिरपवादः स खलु निखिलोऽपि श्रामण्य। पर्यायसहकारिकारणत्वेनोपकारकत्वादुपकरणभूत एव, न पुनरन्यः, तस्य तु विशेषाः सर्वाहार्यवर्जितसहजरूपोपेक्षितयथाजातरूपत्वेन बहिरङ्गलिङ्गभूताः कायपुद्गला गुरुवचनपुद्गलाः सूत्रपुद्गला विनीतताभिप्रायप्रवर्तकचित्तपुद्गला इति, तेन सपरिग्रहा न गुरुत्वेन पूज्या इत्यभिप्रायः, अत्रापि नैकान्तेन उपकरणनिषेधः शङ्कयः, शिष्यभक्तावसथाहारादेः एतदग्रेतनगाथायामुत्सर्गापवादसादरस्याद्वादेनोपधेरुपदेशात्, यदुक्तं तत्रैव-'आहारे च विहारे देसं कालं समक्खमं उवधि । जाणिचा ते समणो वट्टै जै अप्पलेवी सो ॥ 1 ॥ " इत्यादिप्रागुक्तं युक्तिभिरेकान्तप्रक्षेपाच्चेति गाथार्थः । / अथ सामाजिकानां नटस्य बोधः RECRe ARROCEROSSESex - CE For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाणारसी .*- योत्पत्ति वर्षस्थानादि * युक्तिप्रबोधे । गवं कत्थवि हीणं कत्थवि अहियं मयाणुरापणं । सोभिनिवेसा ठावह भेयं च दिगवरोहिंतो ॥ 17 ॥ ॥ 56 // एवं कुत्रापि हीनं कुत्राप्यधिक मतानुरागेण । सोभिनिवेशात् स्थापयति भेदं च दिगम्बरेभ्यः ॥ 17 ॥ सम्प्रति दृश्यमहीमण्डले मुनयो न सन्ति, सुनित्वेन व्यपदिश्यमाना भट्टारकादयो न गुरवः, पिच्छिकादिरुपधिन रक्षणीयः, पुराणादिकं न प्रमाणं, इत्यादिकं प्राक्तनदिगम्बरनयात् न्यूनं, अध्यात्मनयस्यैवानुसरणं, नागमिकः पन्था प्रमाणयितव्यः, साधूनां वनवास एव इत्याद्यधिकं, स्वमतस्य-अभिप्रायस्यानुरागो-दृढीकरणरुचिस्तेन 'अभिनिवेशात्' हठात् व्यवस्थापयति, न वयं दिगम्बरा नापि श्वेताम्बराः, किन्तु तत्त्वार्थिन इति धिया दिगम्बरेभ्योऽपि भेदं व्यवस्थापयति, तत्कालापेक्षया वर्तमाना, चकारात् सिताम्बरेभ्यस्तु महानेवास्य मतस्य भेद इति गाथार्थः, इति निष्क्रान्ताः सर्वे ॥ अथैवनाटकरूपस्य उत्पत्तिसमयमाह सिरिविक्कमनरनाहा गएहिं सोलस सएहिं वासेहिं । असिउत्तरेहिं जायं बाणारसियस मयमेयं ॥ 18 ॥ श्रीविक्रमनरनाथाद्गतैः षोडशशतैर्वषैः । अशीत्युत्तरर्जातं बाणारसीयस्य मतमेतत् ॥ 18 ॥ श्रीविक्रमाकोद्राज्ञः षोडशशताशीतिवर्षातिक्रमे वाणारसीय मतमेतत् प्रवृत्तं, न चाध्यात्मशास्त्राणि पुरातनानि तन्मतमपि प्राचीनमिति कथमेतद् घटत इति वाच्यं, वाणारसीयमतेऽपि नव्यत्वेनैतज्ज्ञानस्य भणनात्, यदुक्तं कवित्ववन्धे नाटकेहै "अब यह बात कहो है जैसे, नाटक भाषा कह्यो सु ऐसे । कुन्दकुन्दमुनि मूल उद्धरता, अमृतचंद टीकाके करता । / 1 / / पांडे राजमल्ल जिनधी, ममयसार नाटकके मर्मी । तिनि गरंथ की टीका कीनी, बालाबोध सुगम करि दीनी ॥ 2 ॥ iha vidhi OMOMOM- EASE -4-SCREENNECK // 56 // For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe बोधवचालिकाका बोधवचनिका फैली, समय पाय अध्यात्मसली । प्रगटी जगतमाहिं जिन वांनी, घरघर नाटक कथा वखानी ॥ 3 ॥ नगर आगरे कुंअरपालमाहिं विख्याता, कारनपाय भये बहुज्ञाता । पंच पुरुष अतिनिपुन प्रवीने, निशिदिन ज्ञानकथारसभीने ॥ 4 ॥ रूपचंद पंडितकता तन्मप्रथम, दुतिय चतुर्भुज नाम । त्रितिय भगोतीदास नर, कारपाल गुगधाम ॥ 5 ॥ धरमदास ए पंच जन, मिलि बैठे इक ठोर । &ई तवृद्धिः परमारथ चरचा करै, इनके कथा न और ॥ 6 ॥ चित कौरा करु धरम धरु, सुमति भगोतीदास । चतुरभाव थिरता भए, रूपचंद परगास ॥ 7 ॥ इह विधि ज्ञान परगट भयो. नगर आगरे मांहि । देस देस महि विस्तस्था, मृषा देस महि नांहि ॥ 8 ॥ तेनाध्यात्मनयस्य प्राचीनत्वेऽपि तन्नयानिश्चयमात्रावलम्बनेन दानशीलतपःप्रतिक्रमणादिव्यवहारं द्रव्यतो भावतो विलोप्य्त्। स्वारसिकतया दिगम्बरश्वेताम्बरनयादन्यरूपं मतभाविबभूवेत्यभिप्रायः, "सोरहस तिरानवै बोते, आमू मास सितपक्ष व्यतीते । तिथि तेरसि रविवार प्रवीना, ता दिन ग्रन्थ समापत कीना ॥ 1 ॥ इत्येतद्वाक्यं तु ग्रन्थोत्पत्तेरेव, न पुनर्मतोत्पादस्येति गाथार्थः । / अथ मूद्धाभिषिक्त:-- अह तम्मि हु कालगए कुंयरपालेण तम्मयं धरियं । जाओ तो बहुमण्णो गुरुव्व तेसिं स सबोसि ॥ 19 ॥ अथ तस्मिन् तु कालगते कुंअरपालेन तन्मतं धृतम् । जातस्ततो बहुमान्यो गुरुरिव तेषां स सर्वेषाम् । / 19 ॥ 'अथेति मतान्तरस्थापनाऽनन्तरं 'तस्मिन्' बाणारसीदासे परलोकं गते निरपत्यत्वात्तस्य मतं कुंअरपालनाम्ना वणिजा धृतं, IA प्रागेव तन्मताश्रितानां स्थिरीकरणेन नवीनानां तथाश्रद्धानोत्पादनेन समाहितं, तन्मतं निश्रस्थानमभवदित्यर्थः, ततस्तेषां बाणा-18 ॥ 57 ॥ रसीयानां सर्वेषां गुरुरिव बहुमान्यः, परस्परचर्चायां यत्तेनोक्तं तत्प्रमाणविभूव, गुरुरिति कथनानान्यः सितपटो दिक्पटो vA CROCCORRECORDCR6% For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 58 // भूषण 1-*-ORI-CRACTROCKSON तद्गुरुर्व विवान्, उपकरणारित्वात्तयोरिति भावः । न च मूछा विना तद्धारकस्य न मुनित्वप्रतिपात इत्याशक, उपकरणस्याव- जिनश्यमूर्छाजनकत्वात्, यदाह प्रवचनसारे अमृतचन्द्रसूरिः "किह तम्मि नत्थि मुच्छा आरंभो वा असंजमो तस्स ? / तह पर बिम्बानां दव्वम्मि रओ कहमप्पाणं पसाधयै ? ॥ 1 ॥ उपधिसद्भावे हि ममत्वलक्षणाया मूर्छायास्तद्विषयकर्मप्रक्रमपरिणामलक्षणस्यार माल्यादिम्भस्य शुद्धात्मरूपहिंसनपरिणामलक्षणस्यासंयमस्य चावश्यंभावित्वात, तथोपधिद्वितीयस्य परद्रव्यरतत्वेन शुद्धात्मद्रव्यप्रसाधक-13 निषेधः त्वाभावाच्च एकान्तिकान्तरंगच्छेदत्वमुपधेरवायत एव, इदमत्र तात्पर्यम्-एवंविधत्वमुपधेरवधार्य सर्वथा संन्यस्तव्य" इति तवृत्तिः, तेषामिति कथनादाणारसीयानामेव, न पुनरन्येषां दिगम्बराणामपि "किह तम्मी' ति गाथोक्तस्य तन्मतेऽप्यौत्सर्गिकत्वात् केवलोत्सर्गप्रामाण्ये मिथ्यात्वाच्च, तत एव 'अप्पडिकुटुं uvahi'mityAdinA प्रागेव सविस्तरं निरस्तस्तदभिप्राय इति गाथार्थः अथ प्राचीनेन सममेकीभूय भूयोऽपि बाणारसीयः प्रविशतिजिणपडिमाणं भूसणमल्लारुहणाइ अंगपरियरणं । बाणारासिओ वारै दिगम्बरस्सागमाणाए ॥ 20 ॥ जिनप्रतिमानां भूषणमाल्यारोहणादि अंगप्रतिचरणम् । बाणारसीयो वारयति दिगम्बरस्यागमाज्ञया ॥ 20 ॥ जिनप्रतिमानां भूषणाद्यङ्गपूजा न कार्या, भगवतो निरञ्जनस्य वीतरागस्य मूर्तेः सरागत्वाभिव्यञ्जनेन परिधापनिकादेरनौचित्यात्, तथाहि-परिधापनिकानाम जिनमूर्तिसन्निहिता वस्त्राभरणपूजा, सा हि तत्प्रेक्षकभविकशुभध्यानहेतुत्वं वा 1 भगवतः ॥ 58 ॥ सचेलत्वं वा 2 भक्तिमात्रत्वं वा 3 अवस्थाविशेषत्वं वा 4 शोभाकारित्वं वा 5 आगमोक्तत्वं 6 वाऽऽस्थाय क्रियते ?, नायः, COMADIRECRUCICIAL For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ARRC yuktiprabodhe / शुभध्यानस्य हि कारणं वीतरागप्रतिमादिबहिर्द्रव्यालम्बनेन चित्तस्य स्थिरचन्धनं, तच्च परिधापनिकाकरणे दुर्लभं, वीतरागस्य , जिन DI हि प्रतिमा निष्परिग्रहव वीतरागत्वं सूचयन्ती भविनां वीतरागदशारूपं शुभध्यानमुत्पादयति, यथा हि सरागस्य स्त्रीप्रभूतेःप्रतिमाबिम्बाना ॥ 59 ॥ सपरिग्रहैव सरागतां द्योतयन्ती जनानां सरागदशारूपं दुर्व्यानं तनुते तद्वदियमपि चेत् कुतः शुभध्यान ? दुध्यानोत्पादस्यैवानुभ- भूषणवसिद्धत्वात, अत एव श्रीगृद्धपिच्छाचार्येणोक्तं बोधप्राभृते जिनप्रतिमाद्वार-"सपराऽजंगमदेहा दंसणणाणण सुद्धचरणाणं । माल्यादिणिग्गंथवीयराया जिणमग्ग एरिसा पडिमा ॥ 1 ॥ अस्या व्याख्या यथा-"निग्रन्था वस्त्राभरणजटामुकुटायुधरहिता वीतरागा रागरहित निषेधः bhova'vatAritA 'जिनमार्गे' सर्वज्ञवीतरागमते ईदृशी प्रतिमा भवति, पुनः कथंभूता?-स्वकीया-अहेच्छासनसम्बंधिनी, पुनः किंविशिष्टा? | परा-स्वकीयशासनेऽपि उत्कृष्टा अनुत्कृष्टाया-गोपुच्छिकसितपटद्राविडयापनीयकनिष्पिच्छरूपै नाभासैः प्रतिष्ठिताया अञ्चलिकारूपाया नग्नत्वधारिण्या अपि anaya'tvAdavandyatvAcca, पुनः kiM0?- 'अजंगमदेहा' सुवर्णमरकतस्फटिकेन्द्रनीलपरागविद्रुमचन्दनकाष्ठानुष्ठिता वा अजंगमा, सा च केषां ?-दर्शनेन ज्ञानेन निर्मलचारित्राणां-tIrthakaraparamadevAnA"miti / एतदनूवाच गौतमः-- निराभरणभासुरं विगतरागवेगोदयान्निरम्बरमनोहरं प्रकृतिरूपनिर्दोषतः । निरायुधसुनिर्भयं विगतहिंस्यहिंसाक्रमानिरामिषसुप्तिम द्विविधवेदनानां क्षयात् । / 1 ॥ पुनरपि तत्रैव बोधप्राभृते द्वारगाथायाम्-'जिणबिंब सुवीयराय' ति, सुष्ठु-अतिशयेन वीतरागं, तन तु लक्ष्मीनारायणमूर्तिवत्सरागमित्येव विरुद्धान्वयेन परिधापनिकां विना भूयसां शुभध्यानोत्पादनाव्यतिरेकितया चाकारणत्वाच्च । 3न द्वितीयः, सर्वज्ञानामचेलत्वस्यैव सार्वजनीनत्वात, यत्तु सांशयिकमिथ्यात्वभाग्भिः श्वेताम्बरभगवतो दीक्षाक्षणे शक्रप्रदत्तदेवदू-15 मध्यवस्त्रेण सचेलत्वं प्रतिपन्नं तन्निजावासवेश्मान्तरेऽपि प्रणिगद्यमानं न हृद्यं,देवदत्तस्य संयतानामनादेयत्वेन तैरेवोक्तत्वात्, indrasya ACANCIESCANNECRA- RARANG // 59 For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe CRECA-%CARRORE ca तद्दानेन भगवच्चारित्रविघातकत्वानुपपत्तेश्च । न तृतीयः, यावद् दुयानं नोत्पादयति तावत एव भक्तिमात्रस्योपदेशात्, अन्यथा । जिनभागवती विवाहदशामाश्रित्य वैवाहिककार्यस्यापि प्रादुष्करणप्रसंगः, परिधापनिकायां तु यथा दुर्ध्यानसम्भवस्तथा समर्थित प्राक् । बिम्बानां तुरीयः, अवस्थाविशेषस्य राज्यावस्थारूपस्याप्रादुर्भाव्यत्वात् वैवाहिकदशावत्सरागत्वात्, सरागस्य दुध्योनहेतुत्वादिति, अन्यासु च भूषणमाश्रामप्यकैवल्यसिद्धरूपासु वस्त्रालङ्काराभावात् । नापि पञ्चमः, भगवद्विम्मस्य स्वयंशोभनत्वात्, यदुक्तमेकीभावस्तोत्रे---"आहा यादि निषेधः र्येभ्यः स्पृहयति परो यः स्वभावादहृद्यः, शस्त्रग्राही भवति सततं वैरिणां यश्च shkyH। सर्वाङ्गण त्वमसि सुभगस्त्वं न शक्यः परेषां, तत् किं भूषावसनकुसुमैः ? किंच शस्त्ररुदः ॥ 1 ॥ " वाग्भट्टालंकारेऽपि, यथा-"अनलङ्कारसुभगा' इति, श्वेताम्बरनयेऽपि "वपुरेव तवाचष्टे, भगवन् ! वीतरागताम् । न हि कोटरसंस्थेऽग्नौ, तरुर्भवति shaadvlH॥ 1 ॥ प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्न, वदनकमलमंकः कामिनीसंगशून्यः । करयुगमपि यत्ते शखसम्बन्धवन्ध्यं, तदसि जगति देवो वीतरागस्त्वमेव ॥ 2 ॥ " किञ्च-एतच्छोभाहेतुरपि रूपविपर्ययकारित्वेन जिनमुद्राच्याघातादाशातनाबाहुल्याच्चोपेक्ष्यं, तथाहि चक्षुयुगलश्रीवत्सादिचिरस्थायिभूषणन्यासे तावत्यंशे स्नात्राभावः, पार्श्वस्थापितांगारादिना लाक्षादिगालने तन्न्यासः, तत्राशातना तु स्पष्टव सुधियां गम्या, पूजादिषु अंगिकारचने गुन्द्रादिलेपः, तदुत्सारणे नखाग्रादिना भूयान् संघट्ट इति । नापि पष्ठः, आगमाश्रयहेतोरसिद्धत्वात्, न च तदागमेऽपि कश्चित्राट्यादिनेव केवलपरिधापनिकारचनेन सम्यग्बोधमवाप्य मोक्षं गत इति श्रूयते, किञ्च-चामुण्डापार्वतीप्रभृतितीर्थान्तरीयदेवानां प्रतिमासु । (सरागत्वं सालंकारत्वं चास्ति तथा अत्रापि चेत् सरागवीतरागप्रतिमयोन कोऽपि विशेषः, लोकाऽपि स्त्रिया प्रतिबिम्बे चित्रकरैः सालंका V ॥ 60 ॥ रत्वं योगीन्द्रस्य ध्यानाधिरूढस्य प्रतिविम्बे तदभावश्च सरागवीतरागत्वसूचकश्चिन्यते, अन्यच्च-विष्णुप्रतिमायां लक्ष्मीलक्ष्मणा । For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बखाभूषणालंकारसिद्धिः SEREC युक्तिप्रबोधे सरागत्वं चक्रगदादिना सरोषत्वं विष्णोस्तथानापि परिधापनिकायां परिग्रहवत्वं भगवतो द्योत्यत इत्यनिष्टः प्रसंगः, तस्माद्भगवा निःस्पृहो निग्रन्थो वीतरागश्च, तद्धिम्बमपि तथव कार्यम्, तथा च प्रयोगः---जिनमतर्मोक्षार्थिना परिधापनिका न कर्तव्या, दुयान्॥61॥ हेतुत्वाद्, यदेवं तदेवं, यथा खाचित्रदर्शनमिति,एवमाशातनाहेतुत्वानर्थकत्वप्रतिविम्बताव्याघातादयोऽप्यूद्या इति॥अत्र् प्रतिविधीयते निष्परिग्रहैतब वीतरागप्रतिमायाः शुभध्यानहेतुरित्यायुक्तंयत् तदयुक्तं, यतस्तदभावेऽपि तथाविसिंहासनचामरावलिवीज्यमानोकापरिधृतच्छत्रत्रितय पृष्ठस्थभास्वद्भामण्डलविराजितभगवन्मूतों साक्षाद्रूपे च तदीक्षकाणां तध्यानवतां भूयो भविनां शुभध्या नोदयात, त्वदंगीकृतजिनमूर्तेः पुरो विविधपुष्पगन्धाक्षतनैवेद्यादिसपरिग्रहस्वरूपेणापि तथात्वाच्च, नच तत्रापरिग्रहत्वं, नृपादीनां पुरःपार्श्वस्थवस्तुभिरिव भगवन्मूओस्तद्वस्तुना तत्प्रसंगस्य दुर्निवारत्वात, न च पुनः परिग्रहे स्वांगसन्निधानत्वस्यैव हेतुत्वं, स्वयं नग्नावस्थायामपि नृपादीनां सपरिग्रहत्वात् , अथ तत्र इच्छावशादस्ति तद् भगवनमूर्तेस्तु तदभावात्कथं मपरिग्रहत्वमिति चेचिरं जीव, परिधापनिकायामप्यस्य तुल्यत्वात, एवमुच्चैस्तरगवाक्षजालिकाकपिशीर्षविराजद्वपत्रयादिविभवचंत्यालयादिनापि यदि न परिग्रहवचं तर्हि कथमंगपूजामात्रेणत्यपि प्रतिपादनीय, यदुक्तमभियुक्तः श्रीमानतुंगसूरिभिः- 'इत्थं यथा तब |विभूतिरभृज्जिनेन्द्रे' ति, तथा 'श्रीमतसुरासुरे' त्यादि, स्तोत्रेपि त्वदीय- 'तं तार्थनाथमधिगम्य विनम्य मृना, समातिहार्यविभवादिपरीतमूर्ति मित्यादि, किच-निष्परिग्रहायामपि भवदंगीकृतजिनमृत्ती दृष्टायां म्लेच्छादीनामभव्यानांच कथं न शुभध्यानसम्भवः?, अथ तत्र द्रव्यवैगुण्यान तदुत्पाद इति चेनहि परिधापनिकायोमपि भवादृशां केषांचिंदेव शुभध्याना। सम्भवो द्रव्यवैगुण्यादेव मन्तव्यः, भूयसामन्येषां परिधापनिकादर्शने श्रीमान् परमदेवो वीतरागोऽपारसंसारकारण घातिकर्म % A Ackmat 4 -% . For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 62 // yuktiprabodhe क्षिप्त्वाऽष्टप्रातिहार्यविभूतिभृत् सुरासुरनरेंद्रकृत पूजोऽनया रीत्या उदारशृंगारजनितामिव कायकान्ति विभ्राणः समवसरणमध्यमध्यास्ते इति धन्योऽहं धन्याश्वामी भक्तिकृत इतिशुभध्यानसद्भावस्य सार्वजनीनत्वात् चैत्यालयादिदर्शनवत् यदपि स्त्रीप्रतिमादिष्टान्तेन सपरिग्रहत्वं दुयानकारणमिति तदपि न युक्तं जितेन्द्रियाणां सालंकारस्खीदर्शनेऽपि दुयनानुदयात्, कामुकानां निरलंकारखोगात्र मात्र दर्शनेऽपि दुर्ध्यानाच्च, यतु बोधप्राभृतोक्तं तत्तावदप्रमाणमेव प्रामाण्येऽपि तस्य वस्त्राभरणपूजाया अनिषेधात् निग्रन्थाचतुर्विंशतिवाद्याभ्यन्तरपरिग्रहरहिता इति परिग्रहस्य च इच्छाजन्यत्वात् तस्या अचेतनायां प्रतिमायामभावादेव, वीतरागा च गगरहितभावेञ्वतारिता, न तु लक्ष्मीनारायणादिमृत्तिंवत्सरांगा इत्यर्थस्यैव योग्यत्वं योधप्राभृतवृत्ती "जं चरई" इति गाथायां निर्ग्रन्यशब्दस्य द्वारगाथायां श्रुतसागरसूरिणा तथैव व्याख्यातत्वात्, अत एव गौतमोऽपि साक्षाद्भावाद्वर्णनेनैव प्रामाण्यम् अन्यथाऽननुभावात् निराभरणभासुरत्वं प्रतिमासु प्रत्यक्षपराहतमेव, योऽपि परिधापनिकाभावे शुभध्यानोत्पादस्तत्रापि मानसपरिधापनिकारोपजन्यत्वमेवेति नाव्यतिरेकित्वं कथमन्यथा तवापि दार्षदादिप्रतिमायां दिवाकरसहस्रभासुरपरमौदारिकशरीरस्य भगवतो ध्यानं संगच्छत तत्र तथाविधकान्त्यभावेऽपि मानस एव तदारोप इत्येवं न्याय्यत्वात् तत एव समयसारे अमृतचन्द्रः 'कान्त्येव स्नपयन्ति ये दश दिशो धाम्ना निरुंधन्ति ये, धामोद्दाममहस्विना जनमनो मुष्णन्ति रूपेण ये । दिव्येन ध्वनिना सुखं श्रवणयोः साक्षात् क्षरन्तोऽमृतं वन्द्यास्तेऽष्टसहस्रलक्षणवरास्तीर्थेश्वराः सूरयः ॥ 1 ॥ द्वितीयविकल्पेऽपि सर्वज्ञानामचेलकत्वं नास्मन्नये सम्मतं यदुक्तं सप्ततिशतस्थानके ऽसको य लक्खमुलं सुरद्सं उवह सव्वजिणखंधे । वरिस्स वरिसमहियं स्यात्रि सेसाण तस्स दिई ॥1॥ एतद्वचोमूलमपि आवश्यकोक्तम्- 'सव्वेवि एगदूद्वेण निग्गया जिणवरा चउवीस " For Private and Personal Use Only vakhAbhUSaNA laMkArasiddhiH // 62 // Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 बखाभृषणालंकार का सिद्धिः युक्तिप्रवोधे मिति, यत्तु क्वचिदस्मन्नयेऽपि तदचेलत्वं तदोपचारिकमेव, न चोपचारेणाचलत्वकथनमप्रमाणमेवेति वाच्यं, त्वन्नयेऽपि श्रावका चारेऽमृतचन्द्रोऽप्याह- 'क्षुत तृष्णा हिममुष्णं नग्नत्वं याचनारतिरलाभ' इति, अत्र श्रावकाणां वस्त्रधारित्वेऽपि नग्नत्वपरिभाषणात् । न च देवदत्तमनादेयमेव, कल्पातीतत्वाज्जिनस्य संयतानौपम्यात् , अन्यथा कथं केवलोत्पत्तौ विशेषसंयतरूपत्वेऽपि bhagavA~zchatrANi परिभर्ति इन्द्रश्चामरीज्यते भास्वन्मणिकिरणकरांवितं सिंहासनमध्यास्ते. सामान्ययतेस्तस्यापि निषिद्धत्वाद् , अत एवोक्तं त्वन्नये भूपालस्तोत्रे- 'निःशेषत्रिदशेन्द्रशेखरशिखारत्नप्रदीपावली, सान्द्रीभूतमृगेन्द्रविष्टरतटीमाणिक्यदीपावली । केय श्रीः क्व च निःस्पृहत्वमिदमित्यूहातिगस्त्वादृशः, सर्वज्ञानदृशश्चरित्रमहिमा लोकेश ! लोकोत्त्र्ः॥1॥" "प्रातिहार्यमयीं भृति, त्वं ॥ दधानोऽप्यनन्यगाम् । वीतरागो mahA~zcAsi, जगत्येतज्जिनाद्भुतम् ॥ 1 ॥ " इत्यादिपुराणे 7 पर्वणि, न च परिग्रहप्रसंग इच्छा। शून्यत्वात् , तद्रक्षणं च मोचनकारणस्याभावात् , स्वतः पतति चेत् पततु, यत्तु श्रीवीरेण अद्ध विप्राय दत्तं देवदृष्यस्य अर्द्ध रक्षितमित्यागमे तदपि छामस्थ्ये न दोषावह, संज्वलनलोभस्य तदानीं सद्भावात , एतेन इन्द्रस्य भयमविघातकारित्वमपि प्रत्यादिष्टम्,त. | इन्द्राणां तथा जीतकल्पत्यात् , चामरव्यजनवत् , अथ सर्वेषां जिनानां त्वन्मते नास्त्यचलत्वं पारमार्थिक, श्रीऋषभदेवस्य श्रीवी रस्य तु वांदुपरि मुख्यमचेलकत्वमागमे जम्बूद्वीपप्रज्ञप्ती पर्युषणाकल्पे च प्रसिद्धम् , तथा च कथमनयोमृतौ वस्त्रादिपूजा युक्तति सचेत् , न, अचेलत्व सत्यपि सचेलत्वप्रतिभासातिशयात् , न चातिशयानां चतुखिशताव्याघातस्तेषामनन्यसाधारणत्वात् , एतदति शयस्य जिनकल्पिकः समानत्वात् , अयमतिशयस्तु तत्त्वतस्त्वयापि प्रतिपन्न एव, दिवाकरसहस्रभासुरपरमौदारिकदेहस्य निरामरणत्वेऽपि भासुरस्य लक्षणमिषात् पट्टकूलपोडशाभरणानां च स्वीकारात . अत एव तृतीयपक्षकक्षीकरणेऽपि न किंचिद् दृष्टं, परिधा CARRCAREER 55-1-ba // 63 // For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 64 // वखा भूषणा लंकारसिद्धिः पनिकामक्तेदानसम्भवस्य प्रागेव निरस्तत्वात् , 'अविलिप्तसुगन्धिस्त्वमविभूषितसुन्दरः । भक्तैरभ्यचितोऽस्माभिभूषणः सानुलेपनैः । / 1 ॥ " इत्यादिपुराणे 14 पर्वणि, यदपि विवाहदशासाम्यं तदपि न, तस्य रागकारणत्वेन भगवतो वीतरागस्य तदनौचित्यात् , तथा चोक्तम्- 'वदनकमलमंकः कामिनीसंगशून्य' इति, न च तथा परिधापनिका, तस्याः सुदृष्टीनां बोधसाधनत्वात् । तुर्यपक्षेऽपि भगवतो हि बाल्यावस्थामाश्रित्य स्नात्रकरणवत् काश्मीरपूजाविलेपनपुष्पारोपणवस्त्रालंकारादिपरिधापनं युक्तियुक्तमेव प्रतिभाति, त्वन्मतेऽपि पंचकल्याणकपूजाविधानस्य सिद्धत्वात् , अत एव 'स्नातस्याप्रतिमस्य मेरुशिखरे शच्या विभोः । शेशवे' इति जन्मकल्याणकस्तुतिरपि उभयनये सम्मता, 'यस्यावतारे सति पत्र्यधिष्ण्ये, ववप रत्नानि हरेनिंदेशात । धान्याधिपः खानवमासपूर्व, पद्मप्रभ तं प्रणमामि साधुम् ॥ 11 ॥ ' इत्यवतारस्तवः, 'इन्द्रादिभिः क्षीरसमुद्रतोयैः, संस्नापितो मेरुगिरौ जिनेद्र्ः। यः कामजेता जनसौख्यकारी, तं शुद्धभावादजितं नमामि ॥ 2 ॥ ' इति जन्मस्तवः 'गुप्तित्रयं पंच महाव्रतानि, पंचोपदिष्टाः समितीश्च येन । बभार यो द्वादशधा तपांसि, तं पुष्पदन्तं प्रणमामि देवम् । / 13 / / इति दीक्षास्तवः, 'मत्प्रातिहार्यातिशयप्रपत्रो, गुणप्रवीणो हतसंगदोपः । यो लोकमोहान्धतमःप्रदीपश्चन्द्रप्रभ तं प्रणमामि भावात् ॥ 4 ॥ इति ज्ञानस्तवः 'ध्यानप्रबन्धप्रभवेन । येन, निहत्य कर्मप्रकृतीः समस्ताः । मुक्तिस्वरूपा पदवी प्रपेदे, तं शम्भवं नौमि महानुभावम् ॥ 5 ॥ इति निर्वाणस्तवः, bhvrogaajituunaamgdNkaardrshnH| निःश्रेयसधीरमणः, zreyAMsaHzreyasa'stu व्ः॥shaa इति सिद्धस्तव इति, दशलाक्षणिकजपमालादिस्तोत्रप्र. | मुखेषु प्रतिपदं भगवतः सर्वावस्थावर्णनं दृश्यते, तर्हि किं वक्तव्यं पंचकल्याणकावस्थाराधने', तेन पंचकल्याणकपूजाकरणं युक्तं, तत्र च वखाभरणादिपूजा कार्यव, भवन्मतेऽपि नदवस्थायां तद्भणनाद, यदुक्तं जिनदासेन हरिवंशपुराणे- "अथ जाताभिषेकस्य, 1 For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धिः युक्तिप्रबोधे । जगन्नाथस्य भूपतेः । शची प्रसाधनं चक्रे, मतिभक्त्या स्कौतुका॥1॥ स्वयं jaatpvitrsyaabhissiktaaNgjinshituH| ममार्जागस्य वखालग्नाम्बुकणांश्च विमलांशुकैः । / 2 ॥ जिनेद्रांगमथेन्द्राणी, दिव्यामोदिविलेप्नैः। अन्वलिप्यत भक्त्याऽसौ, कर्मलेपविघातनम् भूस्स्न्ना॥3॥ त्रैलोक्यतिलकस्यास्य, ललाटे तिलकं महत् । अचीकरत् मुदेन्द्राणी, शुभाचारप्रसिद्धये ॥ 4 ॥ एवं घत्तावन्धहरि- लंकारवंशपुराणे- 'ण्हविऊण खीरसायरजलेण, भूसिओ आहरणे उज्जलेण' 'अथाभिषेकानवृत्तौ, शचीदेवी ज्ग्द्गुरोः। प्रसाधनविधौ । यत्नमकरोत्कृतकौतुका ॥ 1 ॥ तस्याभिषिक्तमात्रस्य, दधतः पावनी तनूम् । सांगलग्नान्ममार्जाम्भःकणान् स्वच्छाम लांशुकैः ॥ 2 ॥ गन्धैः सुगन्धिभिः सान्द्ररिन्द्राणी gaatrmiishituH। अन्वलिम्पत लिम्पद्भिरिवामोदैस्त्रिविष्टपम् ॥ 13 ॥ तिलकं च ललाटेऽस्य, शची चक्रे किलादरात् । जगतां तिलकस्तेन, किमलंक्रियते विभुः ॥ 4 ॥ मन्दारमालयोत्तंसमिंद्राणी विदधे विभोः। तयालंकृतमीसौ, कीर्येव व्यरुचद् भृशम् ॥ 5 ॥ जगच्चूडामणेरस्य, मूर्ध्नि चूडामणिं न्यधात् । सतां मृर्दाभिषिक्तस्य, पौलोमी । भक्तिनिर्भरा ॥ 6 ॥ अनंजितासिते भ्तुलोच्ने सान्द्रपक्ष्मणी । पुनरंजनसंस्कारमाचार इति लम्भिते ॥ 7 ॥ कर्णावविद्धसच्छिद्रौ, कुण्डलाभ्यां विरेजतुः । कान्तिदीप्ती मुखे द्रष्टुमिंद्वकोभ्यामिवाश्रितो । / 8 / / हारिणा मणिहारेण, कण्ठे शोभा महत्यभूत् । मुक्तिश्रीकण्ठिकादामचारुणा त्रिज्ग्त्प्तेः॥9॥ बाहोयुगं च केयूरकटकांगदभूषितम् । तस्य कल्पांघ्रिपस्येव, विटपद्वयमावभौ ॥10॥रेजे मणिमयं दाम, किंकिणीभिर्विराजितम् । कटीतटेऽस्य कल्पागप्ररोहश्रियमुबहत् ॥ 11 / ' इत्यादिपुराणेपि, एवं च ॥ 65 ॥ जन्मावस्थामाश्रित्य पंचामृतस्नात्रादिवत् काश्मीरपूजावस्त्राभरणाद्यारोपः क्रियते तत्साम्प्रतं, अस्तु वा राज्यावस्थाप्रादुर्भावस्ततथापि वैवाहिकावस्थावत्सरागत्वं न वक्तुं युक्तं, रागो हि स्त्रीसंसर्गरूपः, तस्य तु राज्याभिषेकसमयेऽभावात् , न हि कश्चिन्नृपंदा SRAEESEARCREAEX SCORCACAREERes For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra NICK yuktiprabodhe / / 66 / / 4 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालंकारं दृष्ट्वा स्त्रीसंयोगरूपरागवान् भवति, रागस्तु स एव यदुक्तं मोक्षप्राभृतटीकायाम्- 'स्त्रीभिर्योगे रागवान् शत्रुभिर्योगे द्वेषवान् पुत्रादियांगे मोहवान्' इति द्विपंचाशत्तमगाथाव्याख्यायां श्रुतसागरसूरिणा, अन्यास्वपि श्रामण्य कैवल्याद्यवस्थासु भगवतः शरीरस्य सालंकारतया प्रतिभासातिशयादर्चासु तथाऽतिशयाभावात् सालंकारकरण त्वस्य तथैवोपपत्तेश्च न च राज्यावस्थाविर्भावो नोचित एवेति वाच्यम्, 'आदिमं पृथिवीनाथमादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च, वृषभस्वामिनं स्तुमः ॥ 1 ॥' इति, तथा 'राज्यं चक्रपुरःसरं स्मरशरप्रायः स्वकान्तःपुरं, शक्रत्वं निखिलामरोपमुकुटस्पृष्टेष्टभूमीतलम् । पादाक्रान्तसुरासुरेन्द्रविलसन्मौलिप्रभूतप्रभं, तीर्थेशत्वपदं ददातु भवतां धर्मो जगन्मंगलम् ॥ 1 ॥ ' इत्यादिना शास्त्रेषु तदवस्थास्तवनोपलब्धः अथ व्रतावस्थामाश्रित्य तदभावो याथावस्थ्यसूचक इति चेत्, न, तत्रापि अनन्यापेक्षस्वयंसुभगत्वस्य तव स्वीकारादिति प्रपञ्चितं प्राक्, अत एवास्मत्प्राचां वाचोयुक्तिः, तथा च तद्ग्रन्थः- अहो दिगम्बरा ! भवंतः परिधापनिकां निरवद्यामपि श्रामण्यावस्थाया अर्वाक् अचेलत्वान्न कुर्वन्ति तदा कथं स्नानविलेपनपुष्पादिपूजां सावद्यां कुर्वन्ति, चैत्यं वा सावद्यं नित्याचरणं कथं कारयन्ति 1, न हि जिनश्चत्यवासी, कथं च स्त्रियः सङ्घट्टयन्तिः, कथं वा विविधभक्ष्यभोजनरूपो बलिक्यते, भवन्मते केवलिना भुक्तिरहितत्वात्, अथ यदि भवद्भिः केनापि हेतुना भुक्तिमभ्युपगम्य छद्मस्थावस्थामाश्रित्य बलिर्विधीयते तत्कथं प्रतिमायाः पाणावेव न मुच्यते, भगवतः पाणिपत्वात् कथं च पर्यङ्कासनस्थप्रतिमायाः पुरतो बलिक्यते, भगवत उद्भ (ऊर्ध्व ) स्यैव भोजनकारित्वात् कथं वारं वारं बलिढक्यिते, एकवारमेव भक्तस्य पानीयस्य चानुज्ञानात्, यदि च भगवान् सिद्धबुद्ध इतिकृत्वा भक्तिमात्रमेवात्र क्रियते तर्हि किं भक्तिप्रतिपादकस्य शुभध्यानहेतोः श्रामण्यावस्थामंगीकृत्य वस्त्राभरणादिपूजाविशेषस्यान्तरायः For Private and Personal Use Only vastrA bhUSaNA laMkArasiddhiH // 66 // Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 67 // **4% लंकार AF - क्रियते इति, यत्तु बाणारसीयमते भगवच्छरीरे काश्मीरपूजादरप्यनंगीकरणं तत्रैवं द्रष्टव्य-कथं त्वया सिंहासनाची क्रियते स्नात्रं वखावा?, श्रामण्यावस्थायां तदभावात् , कैवल्यावस्थायां च भगवतः सिंहासनात् सार्द्धहस्तत्रयाद् दुरत एवाशातनामयाल्लोकस्थितेः, अथ भूषणान जन्मावस्थामाश्रित्य स्नात्रं, किन्तु प्राकाले सुवर्णमणिमयाचासद्भावाद् अधुना तु कालानुभावाद्दापदप्रतिमास्तासां शुद्धिकरणाय स्नात्रमिति चेत्, न, दार्षदप्रतिमायाः काष्ठमय्याश्च प्रागपि सद्भावात् , कैवल्यावस्थाया एव केवलं पूज्यत्वे स्वीक्रियमाणे कथं सिद्धिः बलिढोकनादीत्यादि प्राग्वत् , ततः श्रामण्यावस्थामाश्रित्य यथा ध्यानं पूजा च तथा जन्मावस्थामाश्रित्यापि तत्पूजाध्यानाद्या। वश्यकमेवेष्टव्यम् , अत एव पञ्चामृतपूजा सुविचारेति । एवं पञ्चमपक्षाऽपि दक्ष एव, भगवबिम्बे स्वयं शोभनत्वाननुभवात् , |साक्षान्मूर्तेस्तु शोभनत्वं तदतिशयसद्भावात् , एकीभावे वाग्भटे च साक्षान्मूर्तेरेव व्याख्यानं, अन्यथा 'अनध्ययनविद्वांस' इति विशेषणं दुर्घटं स्याद् , यदि च स्वयं सुभगत्वमास्थाय वस्त्राभरणान्तरायस्तथा देहनमल्यमास्थाय स्नात्राभावोऽपि प्रसज्यते, न । चेष्टापत्तिः, त्वत्प्राचा तदभ्युपगमात्, यदाह बोधप्राभृतवृत्तौ श्रुतसागरसूरिः-'पाषाणादिघटितस्य जिनविम्बस्य पञ्चामृतैः । स्नपनं अष्टविधैः पूजाद्रव्यश्च पूजनं करु' इति, 'वपुरेवे' त्यादावपि प्रसन्नतया वीतरागद्वेपत्वं व्यंग, नतु पूजाद्यभावे स्वयंशोभन-1 | त्वं, अस्तु वा स्वयंशोभनत्वं तथा साक्षाचेऽर्हतस्तादूप्ये सत्यपि प्रातिहार्यादीनां विशेषशोभाकारित्वमिव परिधापनिकाया अपि ॥ तथात्वेऽदुष्टत्वात् , यदाहुः श्रीमानतुंगगुरुचरणाः-'कुन्दावदातचलचामरचारुशोभ, विभ्राजते तव वपुः कलधौतकान्तम्' इति,|x/॥67॥ 1 इदं उत्तरं तु बाणारसीयं प्रत्येव, प्राच्याशाम्बरमते पूजार्थ प्रत्यासनगमनांगीकारात् % * OM For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वखाभूषणालंकारसिद्धिः CA-%A युक्तिप्रबोध: कल्याणमन्दिरस्तोत्रे श्रीसिद्धसेनभगवानपि-'माणिक्यहेमरजतप्रविनिर्मितेन, शालत्रयेण भगवनभितो विभासि' भूपाल्॥18॥ स्तोत्रेऽपि यथा-'देव! श्वेतातपत्रत्रयचमरयुगाशोकभाश्चक्रभाषापुष्पौधाःसारसिंहासनसुरपटहैरष्टभिः प्रातिहा। साश्चर्यजमान । इति, यदपि रूपविपर्ययकारित्वमुक्तं तदपि न, काश्मीरपूजायामपि ताद्रूप्याभावात् , अथास्तु तस्या अप्यभाव इति वदन् बाणारसीयः प्रष्टव्यः, तनिषेधः किं दुर्ध्यानहेतुत्वाद् रूपविपर्ययाद्वा शास्त्रानुक्तत्वाद्वा?, नाद्यः सतां शुभध्यान हेतुत्वात् , यथा चैतत्तथाक्तचरम्, एवमपि यथा दुर्ध्यानहेतुत्वेन काश्मीरपूजानिषेधः तर्हि जिनमूतैर्नाग्न्यमेव कथं न निषिध्यते?, तस्यापि स्त्रीणां दुर्ध्यानहेतुत्वात् , अथ तस्य याथावस्थ्यस्य सूचकत्वान्न दोष इति चेत्, न, भगवल्लिंगस्यादृश्यत्वे प्रतिबिम्बताव्याघाताद्, दृश्यत्वे सुभगताव्याघाताच्च, एतद्यथारूपकरणानहत्वाद्, अत एव विख्यातार्णवादी वास्तुग्रन्थे सामान्यतो गुद्यपदेन प्रतिमाभागदानमुक्तं, ना पुनर्लिंगप्रमाणं, एतावन्तो भागा लिंगदैर्ये, इयन्तश्च लिंगस्थूलतायामिति, एवमपि तवापरितोषे नेत्रद्वयान्तरे श्यामकानिके तथा । शीर्षे भ्रूयुगले शरीरे च रोमराजी कथं न क्रियते ?, न च तन्नास्तीति वाच्यम्, यदुक्तं बोधप्राभृतवृत्ती अर्हत्स्वरूपाधिकारेऽतीर्थकराणां श्मश्रूणि कूर्चश्च न भवति, शिरसि कुन्तलास्तु भवन्ती' ति, तथा च तत्रैवोक्तम्--'देवावि य नेरइया भोयभू चक्की य तह य तित्थयरा । सब्वे केसवरामा कामा निक्कुंचिया हुंति ॥ 1 ॥ अत्र कूर्चस्यैव निषेधः, न च निर्गताः कचेभ्यो निष्कचा इति । व्याख्येयं, दीक्षासमये महापुराणे प्रोक्तकेशपूजालक्षणविधेरनुपपत्तेः, न च लोचकरणान्न सन्ति कचा इति वाच्यं पुनर्लोचकरणस्य अनुक्तत्वेन वृध्ध्यभावस्य घातिकर्मक्षयजन्यत्वेन च केशानां सम्भवात् , अन्यथा देवानां निर्वाणकल्याणकरणं त्वन्मताभिप्रेतं दुर्घटं स्यादिति, तत एवादिपुराणे ऋषभप्रभोर्जटावर्णनम् , " संस्कारविरहात्केशा, जटीभूतास्तथा विभोः । नूनं तेऽपि तपाक्लेशमनुसोढुं RECORRORGAMRAEBAR 7-964Rick // 68 // For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir काश्मीरादि पूजा युक्तिप्रबोधे । - तथा स्थिताः ॥ 1 / / मुनमूनि जटा दूरं, प्रसः प्व्नोध्धुताः। ध्यानानिनेव तप्तस्य, जीवस्य स्वर्णकालिकाः ॥ 2 ॥ इत्यष्टादशपर्वणि, तथा-परिनिवृतं जिनेन्द्रं ज्ञात्वा विबुधा ह्यथाशु चागम्य । देवतरक्तचन्दनकालागुरुसुरभिगोशीपः ॥ 1 ॥ अग्नीन्द्रा जिनदेहं मुकुटानलसुरभिधूपवरमाल्यैः । अभ्यर्च्य गणधरानपि गता दिवं खं भवनभवनाः ॥ 2 ॥ तथा हरिवंशे ऽतडिद्वद्देववृष्टं च, कृत्वा देहं जिनेशिनः । स्वेषां पुण्यार्थमुत्कृष्टं, महाधर्मानुरागतः ॥ 1 ॥ चन्दनागुरुकपूरैः, सुगन्धिबहुवस्तुभिः । अग्नीन्द्रमुकुटोत्पन्नपावकेन महाधियः ॥ 2 ॥ विधाय दहनं तस्य, सम्प्रणम्य पुनः पुनः । तद्भस्म प्रीतितो लात्वा, | पवित्रं पापनाशनम् ॥ 3 ॥ इति । न द्वितीयो, रूपविपर्ययः किं समवसरणावस्थायाः यत्किञ्चिदवस्थाया वा?, नाद्यः, तव मतेऽप्यू स्थितिजातकेवलानां पर्यङ्कासनप्रतिमायाः पर्यकासनस्थितिजातकेवलज्ञानानां कायोत्सर्गस्थप्रतिमायाश्च पूज्यमानत्वात् , न च । त्वन्मते केवलिनामवयवचलाचलत्वं सम्मतं येनोभयथा स्थितिरहतां सम्भाव्यते, यदुक्तं बाणारसीदासेन "जो अडोल पर्यक मुद्राधारी । सर्वथा, अथवा काउसग्गमुद्रा थिर पाल खेतफरस करमप्रकृति के उदै आयें विना डग भैर अंतिरिक्ष जाकी चाल है' इति, एवमह श्यमानशिश्नाकारकरणादपि रूपवैपरीत्यमेव, न च तदर्शनमेव परेषां न विकारहेतुः इत्येष्टव्यं, निरतिशयत्वप्रसंगात् , यदि तावत्स्व। कीयमवाच्यमपि नादृश्यं तर्हि किमपरैर्वराकरतिशयरिति, किञ्च-पुनः पुना रूपविपर्ययः काश्मीरपूजादिषु प्रसज्यते तर्हि तीर्थकराणां यथा देहमानमेव विम्बं कथं न कार्यते ?, तदितरत्कथं पूज्यते ?, अपिच-'शुद्धस्फटिकसंकाशं, तेजोमूर्तिमयं वपुः । लाभशब्देन ज्योतिष्का वनशब्देन व्यन्तरा भवना:-भवनपतयः खं नमः दिव्ण्-स्व्र्ग्म्। 2 चातुर्मुख्यादिभिः SCARKARSESAKRAKAR Ar%-3 // 69 // For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 70 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जायते क्षीणमोहस्य, समधातुविवर्जितम् । / 1 / / ' इति भवत्प्राचामुक्तेः क्षीणमोहत्वाविशेषेऽपि नेमिप्रभृतेरर्हतो चिम्बे श्यामादिवर्णविपर्ययः किं स्वीक्रियते 1, घातिकर्मक्षयजातिशयजन्यं चातुर्मुख्यं वा न कथं क्रियते, भगवतस्तदानीं तदवभासात्, एवं च कथं पार्श्वस्य फणाटोपः, तस्यामवस्थायां तदभावात् एवं कथं वा न भगवत ओष्ठयोः पाणिपादतले वा रक्तिमा लक्षणरूपपट्टकूल पोडशाभरणानि च तदवस्थायां तत्सस्यात्, अत्र पट्ट्कूलपोडशाभरणाक्षरसम्मतये तदर्थिना श्रीश्रुतसागरसूरिकृतषट्प्राभृतटीकादिगम्बरग्रन्थौ वक्ष्यों, हरिवंशपुराणेऽप्युक्तम्- "मास्करोऽब्धिस्तथा वीणा, व्यंजने वेणुरुत्तमः । मृदंगं पुष्पमाला च, हट्टः पट्टाम्बरं शुभम् ॥ 1 ॥ नानाभरणसन्दोहः, कुंडलादिकनामभृत् । ' इति सप्तमाधिकार, दर्शनप्राभृतसूत्रे तु "बिहरह जाव जिणिदो सहससुलक्खणेहिं संजुतो । चौतीस ऐसयजुओ सा पडिमा थावरा भणिया । / 1 / / ' इति एतेन समवसर णावस्थायां दिवाकरसहस्रभासुरपरमोदारिकदेहवच्चात् तत्प्रतिविम्वस्य च तथाविधक न्त्यभावाद्रूपविपर्यये सत्यपि तद्भिया काश्मीरादिपूजात्यागे तेषां दुरभिनिवेश एवेत्यापादितं, अस्मन्मते तु नामी दोपा यथा कथंचित् स्वशक्त्या भासुरत्वप्रतिपादनात् प्रसादनीयतया नित्यप्रतिमानुसारेण विम्बकरणांगीकाराच्च, अत एव स्त्री मोक्षांगीकारेऽपि न तदाकारप्रतिमापूजनं, अप्रसादनीयत्वाद्, अत एव शयानानां गोदोहोत्कटिकाद्यासनस्थितानां न प्रतिमापूजनामिति, अथायं रूपविपर्ययो न सर्वधा, काश्मीरादिपूजायां तु सरागं रूपं भगवांस्तु वीतराग इति सर्वथा रूपविपर्यय इति चेत् न, सरागत्वस्य प्रागेव दत्तोत्तरत्वात्, यदि कदाचिद्विचार्यते तदा सपरिग्रहत्वरूपं भवति तस्यादुष्टत्वात्, अथ द्रष्टृणामपि परिग्रहोल्लासादस्ति दोष इति चेत् न, भगवत्समवसरणस्थमूर्त्या । व्यभिचारात्, नाग्न्यदर्शनेऽपि स्त्रीणामविकारादित्युक्तचरं, चिम्बेऽतिशयान तिशयाभ्यामावयोः समः समाधिरिति यत्किंचिदेतत् । na For Private and Personal Use Only kAzmIrA di pUjA 1190 11 Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 71 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः, यत्किचिदवस्थाया रूपविपर्ययस्यादोपात् । शास्त्रानुक्तत्वरूपस्तृतीयपक्षोऽपि न युक्तः, अस्मन्मते बहुषु शास्त्रेषु तद्दर्शनात्, दिगम्बरशास्त्रेष्वपि पूजापाठादिषु काश्मीरपूजाया अनिषेधाच्च, यदुक्तमेकी भावे- "भक्तिग्रह्ननरेंद्रपूजितपद ! त्वत्कीर्त्तने न क्षमा" इति, भूपालस्तोत्रे ऽपि " दिविजमनुजराजव्रातपूज्यक्रमाब्ज " इति व्रतमाहात्म्येऽपि जिनेद्रपादाम्बुरुहाचनीयफलेन इति, आशाधरोऽप्याह - "व्योमापगाद्युत्तमतीर्थवारिधारावरांभोजपरागसारा । तीर्थकराणाभियमंघ्रिपीठे, स्वैरं लुठित्वा त्रिजगत् पुनातु ॥ 1 ॥ जलम् ॥ काश्मीरकृष्णागुरुगन्धसारकर्पूरपूरस्य विलेपनेन । निसर्गसौरभ्यगुणोल्वणानां, संचर्चयाम्यंधियुगं जिनानाम् ॥ 2 ॥ गन्धः ॥ आमोदमाधुर्यनिधानकुन्दसौंदर्यशुम्भत् कलमाक्षतानाम् । पुंजैः समक्षैरिव पुण्यपुंजइविभूषयाम्यग्रभुवं विभूनाम् ॥ 3 ॥ अक्षतः । सुजातजातीमुकुदाब्जकुन्दमन्दारमल्ली बकुलादिपुष्पैः । मत्तालिमाला मुखरेजिनन्द्रपादारविन्दद्वयमर्चयामि ॥ 4 ॥ पुष्पम् ॥ नानारसव्यंजन दुग्ध सर्पिः पक्वान्न शाल्य नदधीक्षुभक्ष्यम् । यथा रहेमादिसुभाजनस्थं, जिनक्रमाग्रे चरुमर्पयामि ॥5॥ चरुः ॥ ओं लोकानामहतां भूर्भुवः स्वर्लोकानेककुर्वतां ज्ञानधाम्नाम् । दीपव्रातः प्रज्वलत्कीलजालः पादाम्भोजद्वन्द्वमुद्दीपयामि ॥ 6 ॥ दीपः ॥ श्रीखण्डादिद्रव्यसन्दर्भग भैरुद्यम्यामोदितस्वर्गिवः । धूपैः पापव्यापदुच्छेदहतानंप्रीनर्हत्स्वामिनां धूपयामि ॥ 7 ॥ धूपः ॥ फलोत्तमैर्दाडिममातुलिंगना रंगपूगाम्रकपित्थपूर्वैः । हृद्घाणनैत्रोत्सयमुद्भिरद्भिः, फलैर्भ (ये) जेडहेत्पदपद्मयुग्मम् ॥ 8 ॥ फलम् ॥ अथ काश्मीरादिपूजापि नैवेद्यादिवदग्रे एव कर्त्तव्या न तु तद्विलेपनं शरीरे, तत एव सर्वत्र पादाभिधानं सूपपन्नं न च पादेऽपि विलेपनं कार्य, भगवतः शरीरे हस्तस्पर्शस्यैव दोषात्, पादविलेपनवचस्तु ग्रामाधिपेन मण्डलाधिपतेरादपि प्रत्यक्षप्रणामकरणे ग्रामाधिपः पादयोर्लम इति व्यवहारवद् व्यवस्थाप्य पादपीठस्यैव पूज्यत्वात्, yad For Private and Personal Use Only kAzmIrAdi pUjA // 71 // Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe भक्तामरस्तवे-"विबुधार्चितपादपीठ" इति, एतदपि न युक्तं, एवं सति स्नात्राभिषेकस्याकरणं प्रसज्यते, न च तदपि न । 18 काश्मीरायुक्तमिति, भूपालस्तोत्रे-"देवेन्द्रास्तव मज्जनानि विदध" रिति, व्रतमाहात्म्येऽपि- "जिनाभिषेकार्जितपुण्यपुंजात, समग्र दि पूजा ॥ 72 ॥ राज्याभिषवं लभन्ते" इति, यदि च जलपूजा अभिषेककरणनैव युक्तिमती तहिं काश्मीरपूजापि विलेपनेनवोपपद्यते, न च पादकथनात् पादयोरेव विलेपनं देवपूजायां, 'मानवा मौलितो वा, देवावरणतः पुनः' इति नीतिशास्त्रवचनात्, "प्निजानुकरांशषु,18 मूर्ध्नि पूजा यथाक्रम" मिति विधानाच्च, मुख्यतया पादकथने नवांगपूजाया अपि लक्षणाद् ग्रहणं न्याय्यम्, अत एव भावसंग्रहे त्वन्मते--- "चंदणसुयंधलेओ जिनवरचलणेसु कुणै जो भविओ । लहै तणुं विकिरिऊं सहावसुयंधयं विमलं ॥ 1 ॥ " अत्र चलनशब्दाद् बहुवचनम् विलेपनफलस्यापि सर्वांगीणत्वकथनं, यदि चलनकथनात्तत्रैव पूजा तर्हि सिद्धचक्ररत्नत्रययंत्रादि पूजायां तन्न घटते, चरणाभावात्, यस्तु काश्मीरादिद्रव्यमेव नैवेद्यवत् पुरो ढोकते तन्मते दीपस्यापि करणं न युक्तं, वहृचंगार5 वत्तिदीपतैलादिढौकनमेवोचित, दीपस्य प्रज्वालनेनैव पूजा धूपस्योरक्षेपणेनैवतिचत, अत्रापि विलेपर्नेनैव पूजाचितीमंचति, | यथायोग्यतयैव वस्तूनां प्रयोगेण भक्तंचगत्वात, तत एवाक्षतादिप्रयोगे 'विभूपयाम्यग्रभुवं विभूना' मित्यादिको यथायोग्य वस्तुप्रयोगपाठः पूजाशाखे, अथ भगवतः समवसरणस्थविम्बाकारस्यैव पूज्यत्वात् तत्र चास्ति प्रत्यासनगमनदोष इति चेत् न, पूजार्थमासन्नगतेरनिषेधात, यदुक्तं महापुराणे एकचत्वारिंशत्तमपर्वणि जिनसेनमूरिणा " स्तुत्वा स्तुतिभिरीशानमभ्यच्ये ऋ ॥ 72 ॥ च यथाविधि । निषसाद यथास्थानं, ध्र्मामृत्पिपासित्ः||| इति, तथा सप्तदशमपर्वण्यपि-अथ भरतनरेंद्रो रुद्रभक्त्या मुनींद्र,ला समधिगतसमाधि सावधानः स्वसाध्ये । सुरभिसलिलधारागन्धपुष्पाक्षता(रयजत जितमोहं सप्रदीपैश्च धूपैः ॥ 1 ॥ nI SARAMPARAN For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आभरणादि पूजा युक्तिप्रबोधे चात्र सिंहासनाधारकणीयं, यदि तत्पूजाऽभविष्यत्तदा मानस्तंभचत्यदुमस्तूपधर्मचक्रादिवदस्याप्यभिधानमकथयिष्यत् इति, प्रतिकूलतर्कपराहतत्वात्, पादपीठपूजाकथनं तु स्तूपादिपूजावत् महिम्नो व्यंजकं, यस्याश्रयणात् पादपीठमपि पूज्यं तर्हि स ॥ 73 ॥ भगवान् शरीरे कथं न पूज्य इत्येवं शरीरपूजाया व्यवस्थापकमेव, न तद्धाधकं, राज्ञः पादलग्नदृष्टान्तोऽपि आसनासासेबकविवेकेन समाधेयः, आसना हि वस्त्रपरिधापनचन्दनमाल्यालंकारादि साक्षादेव यथायोग्यं कुर्वति, न पुनदूरतः, तेषां तथाकरणे प्रत्युत राज्ञः कोपाद्, अस्तु वा समवसरणे आसनगमनाभावस्तथापि बिम्बे साक्षाद्दशायाः सर्वथा अनाचरणीयत्वाद, कथमन्यथा चैत्यं क्रियते, न हि जिनश्चैत्यवासीत्यादि प्राग्वत् । एवं शास्त्रसम्मत्या सिद्धे काश्मीराद्यर्चने रूपविपर्ययो जायमानोऽपि न सरागत्वं भगवतस्तद्भक्तस्य वा व्यंजयति , तथा वस्त्रादिसद्भावोऽपि , नाप्येतच्छोभाकारित्वं जिनमुद्राव्याघातकं, दार्पदादिपुद्गलानां तथाविधकान्त्यभावेन सुवर्णमणिमयपरिधापनिकया भगवतो यथास्थितकायकान्तेः कथं चित्प्रतिभासेन सुतरां तदुनयनात्, न च तदैतस्याः सार्वदिकत्वप्रसंग इति, इष्टापत्तेः, न चाभरणानां निर्माल्यत्वं, "भोगविणहू~ पदव्वं निम्मल्लं" इति वचनाव, पुनः पुनस्तदारोपे न दोषः, शक्रस्तवादिस्तुतिवत्, एवमाशातनाबाहुल्यमप्यकिंचित्कर, तथाहि आशातनानाम दुर्भावजन्या, अन्यथा गुरोः कटिबाधायां दीयमानमुष्टिप्रहारस्यापि तत्प्रसक्तेः, भगवतः पुरो गच्छतां देवानां पृष्ठिहदानवत्, ततो नेयमाशातना, अस्तु वा तथापि तत्वतः प्रतिष्ठाभिषेकात् पूर्वमेव चक्षुर्युगलश्रीवत्सतिलकादिन्यासस्यौचित्येन, अस्ते च पुनरारोपस्य मा भूद्भगवत्प्रतिमाया अशोभनत्वमिति धिया क्रियमाणत्वेन च न दोषः, त्वरितम्लेच्छादिभये पवित्रीभवन विना मा भृत् प्रतिमाभङ्ग इत्याशयेन क्रियमाणधरणापह्नवतादृशास्थाननिक्षेपादिवत्, यस्तु स्नात्राभावः स तु करोपरिकरस्था ACCRACTER +-CACANCCACAAS // 73 // For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आमरणादि पूजा CRECRe युक्तिप्रबोध का पनेऽन्तराले स्नात्राभाववन्न दोषाय, स्वांगत्वाददोषेत्रापि तुल्यता, यस्तु सङ्घट्टदोषः तत्र विवेकिनो विवेक एव प्रमाणं, यथा न ॥ 74 ॥ संघट्टस्तथैवोपदशात्, न स्यात्तद्भयात् परिधापनिकाऽभाव एव, म्लेच्छादिभङ्गभयात् प्रतिमाऽभाववत् । षष्ठपक्षेपि उभयसिद्धस्य हेतार्गमकत्वमेव, भवतामागमेऽपि जन्मावस्थामाश्रित्य प्रागुक्ताक्षरैर्वस्वाभरणादिपूजायाः प्रतिपादनात्, द्रव्यसंग्रहाध्यात्मशाखवृत्ती उपगृहनाधिकारे-"मायाब्रह्मचारिणा पार्श्वभट्टारकप्रतिमालग्नरत्नहरणं कृत" मित्युक्तं तत् कुत्र ?, न च तत् छत्रस्थं, छत्रेऽपि वीतरागस्य नौचित्यात्, नै ग्रन्थ्यस्वरूपव्याहतेः, अथ तत्र रत्नांगीकारः चेदिष्टं नः समीहितं, छत्रसिंहासनादिपरिकरे मणीनां स्पष्टोपलम्भाव, प्रतिमायां तदनङ्गीकारो वृथव, यदुक्तं भक्तामरस्तोत्रे "सिंहासने मणिमयूखशिखाविचित्रे" इति, अत एव तपस उद्यापने भूषणाची भवन्मते युक्तिमता, पूज्यपादाः श्रीउमास्वातिवाचकाः पूजाप्रकरणेऽप्याहुः,-"स्नात्रं विलेपनविभूषणपुष्पवासधूपप्रदीपफलतन्दुलपत्रपूर्गः । नैवेद्यवारिवसनैः प्रवरातपत्रवादित्रगीतनटनस्तुतिकोशवृद्धथा ॥1॥"अत् एवास्मत्पाक्षिकप्रमाणीकृतागमे पुष्पार्चया कुमारपालनृपादयः सप्तदशभेदपूजारचने दुपदात्मजाप्रमुखा बोधि प्राप्ता अनेके श्रूयन्ते, पूजाविवरणं जीवाभिगमराजप्रश्नीयोपांगादिपु प्रसिद्धं, परं प्रक्रान्तमतवतां तदश्रद्धानानात्र तद्विस्तरः, यदपि चामुण्डादिदेवप्रतिमासाम्यं तदपि नकिश्चिद्, यतस्तस्यां क्रूरत्वसायुधत्वादिकृतो भेदो महीयान् , अन्यथा चामुण्डादिप्रतिमापि हस्तपादाद्यवयवबती प्रतिमाऽऽर्हत्यपि तथेति न भेदमर्हति, न च राज्यावस्था भगवतः स्वीक्रियते तहि सायुधत्वं किं नाविभाव्यत इति वाच्यं यथायोग्यतयैव तद्भक्तिकरणौचित्यात्, अन्यथा छत्रसिंहासनादिराज्यचिह्नस्वीकारे तवापि सायुधत्वकरणप्रसंग इति, यदपि ध्यानाधिरूढयोगीन्द्रप्रतिविम्बेऽनलंकारत्वं प्रत्यपादि तदपि भगवतोर्हतः प्रतिबिम्बे छत्रसिंहासनादिपारमैश्वर्यव्यञ्जनेन कृतोत्तरीमति, प्रयोगश्चात्र-मोक्षार्थिना श्राद्धेन KA4 ॥ 74 ॥ ( For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe खीमुक्ति सिद्धिः 2% %E7-%- 17 |जिनमूर्तेः परिधापनिका कार्या, शुभध्यानहेतुत्वाद्, यदेवं तदेवं, यथा चैत्यालयः. एवं भक्तिमात्रत्वशोभाकारित्वागमोक्तत्वादयो । हेतवोऽप्यूह्या इति सर्व सुस्थं, यदपि कलुषबुद्धिर्याति नो शुद्धबोधं, vividhrsvilaasyuktibodhprkaashaiH| जिनमतरतचित्तै! विधेयं तथापि, तरणिकरणिधीरैः सत्वबोधेऽलसत्वम् ॥ 1॥jldhrjlkRssttinenditaashesssRssttiH, क्वचन व्च्न्योगाद्द्त्त्कोपाधिरोपा। शरभरभसवृत्तेर्जायते नाशहेतुर्न खलु स घनदोषः पोष्यते दोषवद्भिः ॥ 2 ॥ मतिपरिणतिरेषाऽऽस्ते ह्यशेषा विशेषादविरलबलमोहस्यावमोहस्य वश्या । प्रतिवचनविदाऽस्मात् सम्प्रदायान्नमायान्मनसि न सितलेश्या प्राञ्जले स्याद्विमोच्या ॥ 3 ॥ एवं चानेकविवेकवाक्यैः सुदृशां वोधने, तथा "स्वर्गावतारेण हि रत्नवृष्टिः, शक्राज्ञयाऽभून्नवमास यावत् ! स्वमावली विश्वसुखाय येषां, ते सन्तु कल्याणकरा जिना व्ः॥ 1 ॥ ये स्नापिता जन्मनि मूनि मेरोः, शक्रेण दुग्धार्न्न्व्वारिपूरैः। बाल्ये स्थिता हेमघटैः सुराणां, ते सन्तु कल्याणकरा जिना कः ॥ 2 ॥ यानेन येऽवाप्य विभूष्य नीतास्तपोवनं सन्निहिताक्षतोघाः । स्वोत्पाटितालक्यसुरासुरेज्याः, ते सन्तु0 ॥ 3 ॥ जगत्रयोद्योतकरी प्रयाता. घातिक्षयात् केवलबोधलक्ष्मीम् । सत्प्रातिहायोभरणार्चिताङ्गाः, ते सन्तु0 ॥ 4 ॥ प्रदग्धरज्ज्वाकृतिकर्मनाशे, तदङ्गपूजा मुकुटीदलेन । कृताऽमरैश्चन्दनदेवकाष्ठस्ते सन्तु0 ॥ 5 ॥ इत्यादि ब्रह्मसेनकुतपञ्चकल्याणकपूजापाठस्य । संस्नापितस्य घृतदुग्धदधीक्षुवाहैः, सर्वाभिरौषधिभिराहतमुज्जलाभिः । उद्ववर्तितस्य विदधाम्यभिषेकमत्र, काल्य्कुण्कुम्र्सोत्क्त्त्वारिपूग्ः॥ 6 ॥ इति पञ्चामृतस्नात्रस्य, तथा--"काश्मीरपङ्कहरिचंदनसारचन्द्रनिस्यन्दनाभिरचितेन विलेपनेन । अव्याजसौरभतनोः प्रतिमां जिनस्य, सञ्चर्चयामि भवदुःखविनाशनाय ॥ 1 ॥ इति श्रीजिनप्रतिमाओं काश्मीरपूजायाः, येऽभ्यर्चिता मुकुटकुण्डलहाररत्नैः, शक्रादिभिः सुरगणैः स्तुत्पाद्पाः। तेऽमी जिनाः प्रवरवंश For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe खीमुक्ति सिद्धिः । AMA-MAS जगत्प्रदीपास्तीर्थकराः सततशान्तिकरा भवन्तु ॥ 1 ॥ इत्यादिभूषणपूजायाश्चाक्षरोपलम्भेऽपि बाणारसीयोर्हदंगपूजां न श्रद्दधे इति गाथार्थः ॥ 11 ॥ अथ नेपथ्यविश्रामे दिगम्बरः प्रविशति महिलाण मुत्तिगमण कवलाहारो य केवलधरस्स । गिहिअन्नलिंगिणोऽविहु सिद्धी णस्थित्ति सहहह ॥ 21 ॥ माहिलानां मुक्तिगमनं कवलाहारश्च केवलधरस्य । गृहिअन्यलिनिनोऽपि खलु सिद्धिर्नास्तीति श्रद्धत्ते ॥ 21 ॥ 'महिलानां द्रव्यतो मनुष्यस्त्रीणां तद्भवे 'मुक्तिगमनं' सिद्धिपर्यायोदयो न भवति, द्रव्यत इति कथनाद्भावतः स्त्रीणां तदविरुद्धं, यदुक्तं गोमट्टसारवृत्तौ जीवकाण्डे श्रीनेमिनमस्कारद्वारे-'ओघा चोदसठाणे सिद्ध वीसैविहाणमालावा । वेदिकसाय. विभिण्णे अनियट्टी पंच भागे य । / 614 / / गुणस्थानचतुर्दशकमार्गणास्थाने च प्रसिद्ध, विंशतिविधानां 'गुण जीवा पज्जत्ती 3 पाणा सण्णा मैंदिया काया 8 / जोगा वेद कसाया11 नाणसंजम दंसणा लेसा 15 ॥ 1 ॥ भव्वा सम्मत्तं चिय 17 सण्णी आहा। रगा य उवओगा 2 / जुग्गा परूविदव्वा ओघादेसेसु समुदाया ॥ 2 ॥ इति गाथाद्वयोदितानां सामान्यपर्याप्तापर्याप्तात्रय आलापा भवन्ति, तत्र गुणस्थानेष्वाह-'ओघे मिच्छदुगेवि य अयदपमत्ते सजोगठाणम्मि । तिण्णेव य आलावा सेसेसिको हवे णियमा । ॥ 695 ॥ गुणस्थानेषु मिथ्यादृष्टिसासादनयोरसंयते प्रमत्ते सयोगे च प्रत्येकं त्रयोऽप्यालापा भवन्ति, शेषनवगुणस्थानकेषु एकः पर्याप्तालापक एव नियमेन । अमुमेवार्थ विवादयति,-"सामण्णं 1 पज्जत्तं 2 अपजतं 3 चेइ तिण्णि आलावा । दुवियप्पमपज्जत्तं लद्धी णिव्वत्तगं चेइ । / 696 ॥ " स्पष्टम्, ते आलापाः सामान्यः पर्याप्तः अपर्याप्तश्चेति त्रयो भवन्ति, तत्र अपर्याप्तालापो । द्विधा, लब्ध्यपर्याप्तो निवृत्त्यपर्याप्तश्चेति । "दुविहंपि अपज्जनं ओघे मिच्छे य होइ णियमेण । सासण ayadapamatte Nivvattiya: AAAAA -TOS // 76 // For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe / // 77 // ANOCRe RECT4947 पुण्णगं होइ ॥ 697 ॥ स द्विविधोऽप्यपर्याप्तालाप: सामान्ये मिथ्यादृष्टावेव भवति, नियमेन, सासादनासंयतप्रमत्तेषु नियमेन काखीमोक्ष 4 सिद्धि निवृत्त्यपर्याप्तालाप एव भवति । "जोगं पडिजोगिजिणे होइ हुणियमा अपुण्णगतं णु । अवसेसणवट्ठाणे पज्जत्तालावगो एको ॥ 698 / / योग प्रतियोगमाश्रित्यैव सयोगे नियमेन खलु अपूर्णकत्वं भवति. तु पुनः, अवशेष ( नव ) गुणस्थानेष्वेकः आलापः पर्याप्त एव । चतुर्दशमार्गणास्थानेष्वाह " सत्तण्डं पुढवीणं ओघे मिच्छे य तिष्णि आलावा । पढमाविरएवि तहा सेसाणं पुण्णगालावो । / 599 ॥ नरकगती सामान्येन सप्त गमिषु मिथ्यादृष्टौ त्रय आलापाः स्युः, तथेति प्रथमपृथिव्यविरतेऽपि त्रय एव आलापाः स्युः, बद्धनारकायुर्वेदकसम्यग्दृष्टस्तत्रोत्पत्तिभावात् शेषपृथिव्यविरताना मेक: | पर्याप्ताभाव एव, सम्यग्दृष्टेस्तत्रानुत्पत्तेः । " तिरिय चौकाणोघे मिच्छदुगे अविरए य तिण्णेव । णवरं जोणिणिअयए पुण्णो सेसेवि पुण्णो उ ॥ 70 ॥ तिर्यग्गतौ पंचगुणस्थानेषु सामान्यपंचीद्रयपर्याप्तयोनिमत्तिरवां चतुर्णा साधारण्येन मिथ्यादृष्टिसासादनासंयंतषु प्रत्येकं त्रय आलापा भवन्ति, नवरं तत्रायं विशेषः-योनिमदसंयते पर्याप्तालाप एव, बद्धायुष्काणामपि सम्यग्दृष्टीनां योनिमतीषु पण्ढेषु च उत्पत्तेरसम्भवात्, तु पुनः मिश्रदेशसंयतयोरपि पर्याप्तालाप एव । "तेरिच्छलीद्धापज्जत्ते एको अपुण्णआलावो । मूलोघं समणुतिए मणुसिणि अयदम्मि पज्जत्तो ॥ 701 ॥ तिर्यग्लब्धिअपर्याप्तके एकः अपर्याप्तालाप एव, मनुष्यगता सामान्यपर्याप्तयोनिमन्मनुष्येषु प्रत्येकं चतुर्दशगुणस्थानेषु गुणस्थानवन् मूलौघः स्यात्, * ॥ 77 ॥ तथापि योनिमदसंयते पर्याप्तालाप एव, कारणं तिर्यग्योनिमतीनामुक्तं तदेव, पुनग्य विशेष:-असंयततिरश्चां प्रथमोपशमवेदकसम्यक्त्वद्वयं असंयतमानुष्यां प्रथमोपशमवेदकक्षायिकसम्यक्त्वत्रयं च संभवति, तथाऽप्येको भुज्यमानपर्याप्तालाप eca, -% A4 For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe / / 78 // स्वीमोक्षसिद्धिः । योनिमतीनां पंचमगुणस्थानादुपरि गमनासंभवाद् द्वितीयोपशमसम्यक्त्वं नास्ति । "पणुसिणि पमत्तविरए आहारदुगं तु णत्थि नियमेण । अवगयवेदमणुस्सिणि सण्णा भूदगैमासज्ज ॥ 702 ॥ द्रव्यपुरुषभावस्त्रीरूपे प्रमत्तविरते आहारकतदंगो-4 पांगनामोदयो नियमेन नास्ति, तुशब्दादशुभवेदोदये मनःपर्यायपरिहारविशुद्धी अपि, न भावमानुष्यां चतुर्दश गुणस्थानानि, द्रव्यमानुष्यां पंचैवेति ज्ञातव्यम् । अपगतवेदानिवृत्तिकरणमानुष्यां कार्यरहिता मैथुनसंज्ञा भूतपूर्वगतिमाश्रित्य भवीत । "गरलद्धिअपज्जत्ते एक्को उ अमणुण्णगो य आलावो । इति गाथार्द्ध, तुः पुनः मनुष्यलब्ध्यपर्याप्ते एकः लब्ध्यपर्याप्तालाप एवेति त्स्यार्थ्ः। ननु किं नाम द्रव्यतः स्त्रीत्वं भावतः स्त्रीत्वं वा ? कथं चानयोर्भेदो? येन द्रव्यतः स्त्रियां पंच गुणस्थानानि भावतः स्त्रियां चतुर्दशेति चेत् न, वेदस्योभयरूपत्वेन प्रतिपादनात, गामसारे तथोक्तेः-, "पुरिसित्थिसंढवेदोदयम्मि पुरिसिस्थिसंढओ । भावे । नामोदयेण दव्वे पाएण समा कहिं विसमा ॥ 259 ॥ पुरुषस्त्रीषण्डाख्यत्रिवेदानां चारित्रमोहभेदनोकषायप्रकृतीनामुदयेन भावे-चित्तपरिणामे यथासंख्यं पुरुषः स्त्री षण्ढश्च भवति, तथा निर्माणनामकर्मोदययुक्तांगोपांगनामकर्मविशेषोदयेन र 1 द्वितीयोपशमसम्यक्त्वं मनःपर्यायज्ञानिनि स्यात् , न चाहारकर्द्धिप्राप्तनापि परिहारविशुद्धौ, त्रिंशद्वर्षेविना संयमस्यासंभवात्, द्वितीयोपशमसम्यक्त्वस्य तावत्कालमनवस्थानात , अव्यक्ततत्संयमस्योपशमश्रेणिमारोदुमपि दर्शनमोहोपशमाभावाच्च तद्द्वयसंयोगाघटनात् । 2 अनिवृत्तौ प्रथमभागे गुण 1 जीव 156 प्रा 10 सं 2 मै । प ग 1615का 1 यो 9 वे 3 क 4 ज्ञा 1 संयम 2 सा छे। दं 3 ले 6 भा 1 मा 1सं 2 |क्षा । सं । आ 11 उपयोग 7 इति गोमट्टसारे । ॥ 78 ॥ For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe dravye-पुद्गलद्रव्यपर्यायविशेष पुरुषः स्त्री षण्ढश्च भवति, तद्यथा-पुवेदोदयेन स्त्रियामभिलाषरूपमैथुनसंज्ञाक्रान्तो जीवो भावपुरुषो । स्त्रीमोक्स्स्॥79॥ भवति, स्त्रीवेदोदयेन पुरुषाभिलाषरूपमैथुनसंज्ञाऽऽक्रान्तो जीवो भावस्त्री भवति, एवं तृतीयवेदोदयेन उभयाभिलाषे भावनपुंसकम् । सिद्धिः 8 वेदोदयेन निर्माणनामकर्मोदययुक्तांगोपांगनामकर्मोदयवशेन श्मश्रुकूर्चशिश्नादिलिंगांकितशरीरविशिष्टो जीवो भवप्रथमसमय। मादिं कृत्वा तद्भवचरमसमयपर्यन्तं द्रव्यपुरुषो भवति, स्त्रीवेदोदयेन निर्माणनामकम्र्मोदययुक्ताङ्गोपाङ्गनामकर्मोदयेन निलोम। मुखस्तनयोन्यादिलिङ्गलक्षितशरीरयुक्तो जीवो भवप्रथमसमयमादिं कृत्वा तद्भवचरमसमयपर्यन्तं द्रव्यस्त्री भवती, नपुंसकवेदोदय-10 निर्माणनामकर्मोदययुक्तांगोपांगनामकर्मोदयेनोभयलिंगव्यतिरिक्तदेहाङ्कितो भवप्रथमसमयमादिं कृत्वा तद्भवचरमसमयपर्यन्तं । द्रव्यनपुंसकं जीवो भवति, एते द्रव्यभावभेदाः प्रायेण प्रचुरवृत्या देवनारकेषु भोगभूमिजसर्वतिर्यग्मनुष्येषु च द्रव्यभावाभ्यां । समवेदोदयाङ्किता भवन्ति, क्वचित् कर्मभूमिमनुष्यतिर्यग्गतिद्वये विषमा-विसदृशा अपि भवति, यथा-द्रव्यतः पुरुषे भावपुरुषो भावस्त्री भावनपुंसकं, द्रव्यतः स्त्रियां भावपुरुषो भावस्त्री भावनपुंसकम् , द्रव्यतो नपुंसके भावपुरुषो भावस्त्री भावनपुंसकमिति विषमत्वं-द्रव्यभावयोरनियमः कथितः, द्रव्यपुरुषस्य क्षपकश्रेण्यारूढानिवृत्तिकरणसवेदभागपर्यन्तं वेदत्रयस्य परमागमे-"सेसोदयेणवि छातहा झाणोवजुत्ताय ते उ सिझंति" इति प्रतिपादितत्वेन सम्भवात् । तत एव गोमट्टसारे आलापपद्धती मानुषीणां gu0 14 31 3 योनिमृदुत्वमस्थैर्य, मुग्धता क्लीवता स्तनौ । पुंस्कामितेति लिङ्गानि, सप्त स्त्रीचे प्रचक्षते ॥ 1 ॥ मेहनं खरता दाटर्य, शौडीय श्मश्रु धृष्टता । / ॥ 79 ॥ जास्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते ॥ 2 ॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मेहनं लघु दीपनम् ॥ 3 ॥ - - For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir ka युक्तिप्रवाधाजी 2 प 6 प्रा 107सं 4 शुन्य च ग 161kA1योग 11 शून्य च वे 1शून्य च क 4 शून्य च शाम 7 अके कुकुवि । 151 स्त्रीमोक्षसं 6 अदेसा छ सू प.दं 4 च अ अके, ले 6 भा 6 शून्य च bha2 से 6 सं 1 शून्य च आ 2 उ 11 मनःपर्ययो न हि । / सिद्धिः मानुषीणां पयोप्तानां गु 14 जी 156 प्रा. 10 सं. 4 शून्य च ga11 का 1 yo9 शून्य च ve1ज्ञा 7 सय 654 ले 6 4 मा 6 शून्य च भ 2 स 6 सं 1 शून्यं च आ 2 उ 11 संक्लिष्टपरिणामित्वेन मनःपर्यायाभावात् । मानुषीणामपर्याप्तानां gu3 मिथ्यात्वं सासादन सजोग jI1 पर्याप्तयः 6 प्राण 7सं 4 शून्य च ग 11 का 1 यो 2 मिथकार्मण शुन्य च वे 1 स्वीट । शून्य च ज्ञा 3 कु कु के संयम 2 अ यथा दं 3 च अ के ले 2 भा 4 bha2 स 3 मि साक्षा सं 1 शून्यं च आ 2 u11 एवं चतुर्दश। गुणस्थानेष्वपि मानुषीणां 'गुण जीवा पज्जत्ती' त्यादिगाथोक्तविंशतिविधानां सर्वेऽप्यालापाः ज्ञेयाः, तथा च उदयविभङ्गीग्रन्थे. | 'पि-'मणुसिणीत्थीसहिया तित्थयराहारपुरिससंदूणा । पुण्णियरे व अपुण्णे सग्गाणुगदियाउयं णेयं । / 1 ॥ अस्या अर्थ:5 मनुष्या उदये योग्यः प्रकृतयः 96, पर्याप्तमनुष्योक्तशते स्त्रीवेदं निक्षिप्य तीर्थकराहारकद्वयपुंपण्ढवेदानामपनयनात, ताः काः?, | ज्ञा 5 द.9 वे 2 मो 26 नरायु 1 नाम्नः 46 गो 2 aM5 इति उदययोग्या नारीणां 96, तत्र मिथ्यात्वे उदयच्छेदः मिथ्यात्वं सासादनेऽनन्तानुवन्धि 4 नरानुपूर्वी 1 चेति पंचव्युच्छित्तिः, असंयतेऽनुदयान्मिश्रे मिश्रं 1 छेदः, असंयतेप्रत्याख्यान 4 दुर्भग 8|1 अनादेय 1 अयशः 1 एवं छेदः सप्तानां, देशे प्रत्याख्यान 4 नीचं 1 चति पंच छेदः, प्रमत्ते स्त्यानगृद्धित्रयमेव छेदः 3,15 अप्रमत्ते ( संघ. 3 सं.) 4 छेदः अपूर्वकरणे ( हास्यादि) षट् छेदः, अनिवृत्ती भाग (भागेषु)क्रमेण खावेद 1 सज्वलनक्रोध 2 : ॥ 8 ॥ मान 3 माया 4 छेदः, सूक्ष्मे सूक्ष्मलोभच्छेदः 1 उपशांते च वज्रनाराचं नाराचं च छिन, क्षीणे (जि 2ज्ञा.5 दं. 4 aM. 5) %-OMOMOMOMOM For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe khomukti // 81 // RSSRASSES 16 छेदः, सयोगे (सं 1 au2 व 2ग 2 र 3 प 4 पु.1ति 2 सा 3, शु अशु 2 थिअसं ते 1 का 1 उप 1111 / ख 2 द 1 सु 1 व 1) 30 छेदः, अयोगे तीर्थकृत्त्वाभावादेकादश 11 छेदः, एवं सति मिथ्यात्वेऽनुदये 2 मिश्रसम्यक्त्वप्रकृती, उदय 94, सासादने एक संयोज्य अनुदयः 3 उदय 93, मिश्रेऽनुदयः 5 संयोज्य मिश्रप्रकृत्युदयात् 7, उदयः 89, असंयतेऽनुदयः एकयोजने सम्यक्त्वप्रकृत्युदयात् 7 उदयः 89, देशे 7 संयोज्यानुदयश्चतुर्दश 14, उदयः 82, प्रमत्ते 5 संयोज्यानुदयः 19 उदयः 77, अप्रमत्ते त्रयं योज्यतेऽनुदयः 22 उदयः 74, अपूर्वे 4 सयोगेऽनुदयः 26 उदयः 70, अनिवृत्तौ 6 संयोज्यानुदयः 32 उदयः 64, सूक्ष्मे 4 संयोज्यानुदयः 36 उदयः 60, उपशान्ते एकसंयोगेऽनुदयः37 उदयः 59 क्षीणे द्विकसंयोगेऽनुदयः 37 उदयः 59, क्षीणे द्विकसंयोगेऽनुदयः 39 उदयः 57, सयोगे 16 संयोज्यानुदयः 55 उदयः 41, अयोगे 30 | संयोज्यानुदयः 85, उदयः 11, तीर्थाभावात् । ननु स्त्रीणां चतुर्दश गुणस्थानानि कथं सन्ति ?, भो भव्यवरपुण्डरीकवरसिद्धांत वेदिन ! भवता भव्यं पृष्टम् , अत्र भावस्त्रीवेदापेक्षया चतुर्दश गुणस्थानानि भवन्ति, द्रव्यस्त्रीवेदापेक्षया तु मिथ्यात्वादि पंच । गुणस्थानानि सन्ति, 'अवगयवेदे मणुसिणि सण्णा' अस्यार्थः द्रव्यस्त्रीवेदस्य पंचैव, भावस्त्रीवेदस्य 'मणुसिणीति कथ्यते, कथमिति चेत् , योनिस्त्रीवेदं वेदयन् सन् श्रेणि चटति तस्य मणुसिणीति कथ्यते, तथा चोक्तं सिद्धभक्तो-'स्त्रीवेदं बेदयन्तो ये पुरुषाः क्षपकश्रेणिमारूढाः । शेषोदयेनापि तथाध्यानोपयुक्ताश्च ते तु सिद्धयन्ति ॥ 1 ॥ स्त्रीतरे चापर्याप्ते मनुष्यलब्ध्यपर्याप्ते उदयप्रकृतयः &| तिर्यग्लब्ध्यपर्याप्तवदेकसप्ततिरित्यादि । यन्त्र स्थापना यथा ॥ 81 ॥ For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सामान्य मनुष्यरचना उदयत्रिभङ्गी गुणस्थान 14 युक्तिप्रबोधे ॥ 82 ॥ NE- 4 स्त्रीमुक्ति सिद्धिः लब्ध्यपर्याप्त मनुष्य मि. . 2 71 97 . 5 सा. 4 95 7 मि. 1 99 11 a. दे. प्र. a. a. a. सू. 6 5 5 4 6 6 1 92 94 81 76 72 66 60 10 18 21 26 30 36 42 योनिमती मनुष्यरचना उदयत्रिभङ्गी a. दे. प्र. a. a. a. सू. u. क्षी. स. 21 26 30 59 57 42 43 45 60 a. 12 12 90 CANC4-30-TECT मि. सा. मी. u. क्षी. स. a. 94 2 93 3 ॥ 82 // 89 7 89 7 82 77 14 19 74 22 70 64 60 26 32 36 59 39 57 39 41 11 55 85 C HECCit For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe hai| 3 स्त्रीमुक्तिपर्याप्त मनुष्य रचना उदय. | सिद्धिः मि. सा. मी. a. दे. प्र. a. a. a. सू. u. क्षी. स. a. गुण जा 1 4 1 8 5 5 4 6 5 1 2 16 30 12 विच्छेद ___95 94 97 91 83 80 75 71 65 60 59 57 42 12 उदय से 5 6 10 9 7 20 25 29 35 40 41 43 58 88 अनुदय |" एवं च-- 'वीस नपुंसगवेया इत्थीवेया य इंति चालीसा । पुंवेया अडयाला सिद्धा इकम्मि समयम्मि ॥ 1 ॥ इत्यादि। गाथाव्याख्यानं संगच्छते, तेन द्रव्यतः स्त्रीणां मोक्षो नैव, कौटिल्यस्य तासां स्वभावसिद्धत्वात् , यदुक्तं हेमसूरिणा-'लीला 1 विलासो 2 विच्छित्ति 3 विब्बोकः 4 किलिकिंचितम् 5 / मोट्टायित 6 कुट्टमितं 7, ललितं 8 विहृतं 9 तथा ॥ 1 ॥ विभ्रम 10पाश्चत्यलङ्काराः, स्त्रीणां स्वाभाविका दश विच्छित्तिः-कौटिल्यविशेष इत्यर्थः, अमृतचन्द्रोऽपि 'मायाचारो व्य इत्थीण' मित्याहुः प्रवचनसारे, तथा लोकेऽप्युक्तम्--'अनृतं साहसं माया, मुर्खत्वमतिलोभता । निःस्नेहत्वनिर्दयत्वे, स्त्रीणां दोषाः स्वभावजाः ॥ 1 ॥ इति, न चैतद्भावतः स्त्रियामपि तथैवेति किमनेन?, तत्सत्त्वेऽपि तद्भवे मुक्तियोग्यत्वादिति वाच्यं, भूतपूर्वगत्या तदुप लक्षणात् , श्वेताम्बराणामपि भूतपूर्वन्यायाश्रयणस्य योग्यत्वमस्त्येव, यदुक्तं पंचमाङ्गेऽष्टमशतकेऽष्टमोद्देशके-'इरियावाहिए रणं मंते ! कम्मं किं इत्थी बंधति पुरिसो बंधति णपुंसगो बंधति? इत्थीओ बंधति पुरिसा बंधति नपुंसगा बंधति ? णोइत्थी FIRRORENCE For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रवाधणोपुरिसणोणपुंसगो बंधै ? गोयमा ! णो इत्थी बंधति, णो पुरिसो बंधति, जाव णो णपुंसगो बंधति, पुवपडिवण्णएखीमुक्तिला पडुच्च अवगयवेदा बंधति, पडिवज्जमाणए पडुच्च अवगयवेदे वा अवगयवेदा वा बंधति, जै भंते ! अवगयवेदो सिद्धिः ॥ 84 ॥ वा अवगयवेदा वा बंधति ते भंते ! इत्थीपच्छाकडो बंधति पुरिसपच्छाकडो बंधति णपुंसगपच्छाकडो बंधति जाव एते छब्बीसा भंगा जाव उदाहु इत्थीपच्छाकडा य पुरिसपच्छाकडा य णपुंसगपच्छाकडा य बंधति ?, गोयमा! इत्थीपच्छाकडोवि बंधति, पुरिसपच्छाकडोवि बंधति णपुंसगपच्छाकडोवि बंधति, जाव छव्वीसं भंगा, अहवा इत्थीपच्छाकडा य पुरिसपच्छाकडा य णपुंसगपच्छाकडा य baMdhatI"ti । अस्तु वैतद्भावतः स्त्रियां समानं, परं द्रव्यतः स्त्रियां अशुचित्वं प्रत्यक्षलक्ष्यं मासे मांसे रुधिरावात् , अत एवोक्तं सूत्रप्राभूते कुन्दकुन्दाचार्येण-'चित्ता सोहि ण तेसिं ढिल्लं भावं तहा सहावेणं । विज्जइ मासा तेर्सि इत्थीसुण संकया झाणं ॥ 1 ॥ ' अन्यत्रापि-'श्रवन्मूत्रक्लिन्न करिवरकरस्पद्धिं जघनं, अहो निन्धं रूपं कविजनविशेषैर्गुरुकृतम्' एवं त्रपाबाहुल्यमपि, यदुक्तं कर्मकाण्डे-'छादयति सयं दोसेण यदो छादयति परंपि दोसेण । छादणसीला जम्हा तम्हा सा वणिया इत्थी ॥ 1 ॥ ' अन्यत्रापि "दुरितघनवनाली शोककासारपाली, भवकमलमराली पापतोयप्रणाली । विकटकपटपेटी मोहभूपालचेटी विषयविषभुजंगी दुःखसारा कृशाङ्गी ॥ 1 ॥ एवं च स्थितं स्वभावतो मायाप्राधान्यं तर्हि तासां कथं (चारित्र) स्वभावस्य शकैरपि । अपराकार्यत्वात् , तद्विना कुतस्तरां केवलं कुतस्तमां सिद्धिः, यदपि द्रव्यचारित्रं विना गृहिलिंगिपरलिंगिनां मुक्तिः सितपटैः प्रतिपमा सापि भावचारित्रपूर्विका, खियास्तु तदेव दुर्लभमिति न तज्जन्यादृषकता, अपिच-स्त्रीणां योनौ ताग्नित्य्रुधिर्-&॥4॥ श्रावयोगेनानेकेषां जीवानासुद्भवस्त्वागमे श्रूयतेऽन्यत्रापि स्तनादौ च, तर्हि तासां च तज्जनितकण्डूत्या न कदापि मैथुनविरतिः AASARANAS For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 85 // %AA%ER तद्विनाशलक्षणहिंसाभावश्च तत् कथं महाव्रतानि, यदवदत् कुन्दकुन्दः सूत्रप्राभृते-'लिंगम्मि य इत्थीणं थर्णतरे णाहिकच्छ- दिखीमुक्तिदेसेसु । भणिओ सुहुमो काओ तासि कह होइ पञ्चज्जा ? ॥ 1 ॥ ननु याद प्रवज्या न भवति तहि कथं पंच महाव्रतानि सिद्धिः दीयन्ते ?, सत्यं, सद्ज्ञातिज्ञाननाथ महाव्रतान्युपर्यन्ते, स्थापनान्यासः क्रियत इत्यर्थः, उपचारबीजं तु पिच्छिकाकमण्डलुप्रभृति,नेरुपाधिः, अत एव तन्महाव्रतसाध्यमहमिन्द्रादिपदवीप्राप्तिः फलं स्त्रीभवे नास्ति, यदि च महावतं स्यात्तदा तत्प्राप्तिरापि स्यादिति विपक्षे बाधकस्तर्कः, किंच-महाव्रते वालाग्रकोटिमात्रस्यापि परिग्रहस्य त्यागः, खीणां तु वस्त्रपरिधानस्यावश्यकत्त्वेनैव तदभावः सुसाधः, तत एव मरुदेवीद्रुपदात्मजाप्रभृतयः स्त्रियः स्वर्ग गता नतु मोक्षामिति, स्त्रीणां मुक्तत्वे तद्रूपेण मूर्तेः पूज्यत्वा। पत्तेः पुरुषाकारमूर्तियत् , एतेन स्त्रीणां नाग्न्ये लोकजुगुप्सा बोधिनाशब्रह्मचर्यव्याघातशासनानन्दादिबहुदोषानुषंगात् ववधारणमेवोचितमहतोपदिष्ट, तस्मिन् सति यूकालिक्षादयस्वीन्द्रिया जीवा उत्पद्यन्ते, तेषां वस्त्रक्षालनेऽन्यत्र प्रक्षेपे वा प्रतिपदं प्राणातिपातान स्त्रीषु तात्त्विकं महाबतित्वमित्यायातं, तथैव श्वेतवासोभिक्षुणामपीति लाभमिच्छतो मूलक्षतिः, स्त्रीणामायिकाणां वन्दने मुनिना समाधिकर्मक्षयोऽस्तु इति वाच्यं, न पुनमुनिवन्दनाव्यवहारः, यदि स्त्रीणां महाव्रताभ्युपगमस्तत्कथं साधुसाध्वीनां मिथी । न यथापयोयं वन्दनाव्यवहारो, भवन्मतेऽपि तनिषेधात्, यदुक्तमुपदेशमालायाम्-'वरिससयदिक्खियाए अज्जाए अज्जदिविखओ साहू । अभिगमणवंदननमंसणेण विणएण सो पुज्जो ॥ 1 ॥ एतेन सिताम्बरैरजितादितीर्थेऽनियतवाद्युपेत (वस्त्रोधारित्वे साधूनां सचेलत्वं प्रथमान्तिमजिनसाधूनां श्वेतमानायुपेतवस्त्रधारित्वेऽप्यचेकत्वं प्रतिपनं तत्प्रत्याख्यातं, महाव्रतवैचित्र्यासम्भवात्, तदाऽऽगमेऽपि 'आचेलक्कुद्देसिय' इत्यादिसाध्वाचारगाथायां नाग्न्यस्यैवोक्तेः, यत्तूपचारसमर्थनं तदपि न युक्तं, उपचारस्य tttv-13॥ For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रीमुक्ती पूर्वपक्षः .4 M युक्तिप्रवाधा चिन्तायामनुपयोगित्वात, नग्नत्वसचेलत्वयोर्विरोधाच्च, किंच एवं प्रथमान्तिमजिनसाधूनामुपचाराचेलकत्वे साध्यमानेऽपि नाजितादिसाधूनामचेलकत्वं सेत्स्यति, तेषां तस्याप्यभावात् , न चेयं प्रथमान्त्यजिनसाध्वाचारगाथैवेति शक्यं, परीपहेष्वपि अचेलत्वस्य भणनात् , न चेयमपि तथैव, तेषामसंयतत्वप्रसंगाद , एवं निःशंका तुच्छा गर्वबहुलाः चलेन्द्रिया दुर्बलाश्च स्त्रियः कथं । मोक्षाधिकारिण्यः ?, यदुक्तं विशेषावश्यकभाष्ये ऽतुच्छा गारवबहुला चलिंदिया दुब्बला धिईए य । इय ऐसेसज्झयणा भृयावादो य नो थीणं ॥ 1 ॥ (552) अन्यत्र लोकेऽप्याह-'यदि स्थिरा भवेद्विद्युत् , तिष्ठन्ति यदि वायवः । देवात्तथापि नारीणां, न स्थेम्ना स्थीयते मनः ॥ 1 ॥ ' तथा चातिकामत्वेन पापराशिजन्यत्वेन च तीर्थकरचक्रयादिविशिष्टलब्धियोग्यत्वाभावेनापि । परमपदानधिकारः स्त्रीणां, यदुक्तम्-"आहारो द्विगुणस्तासां, निद्रा तासां चतुर्गुणा । षड्गुणो व्यवसायश्च, कामश्चाष्टगुणः स्मृतः । ॥ 1 ॥ ' आगमोऽप्याह-अणंता पावरासीओ, जया उदयमागया । ताव इत्थित्तणं पत्तं, सम्मं जाणाहि गोयमाः ॥ 1 ॥ " भवतां मते कतिचिल्लन्धिनिषेधः स्त्रीणाम् 'सभिन्नाई दसविणु सेसा संखाउभवियमहिलाण' मिति च लब्धिस्तोत्रे, आदिशब्दात् 'सभिन्न चकिजिणहरिबलचारणपुव्वगणहरपुलाए । आहारगे" ति गाथोक्तं ग्राह्यम् , अपि च-स्त्रीणां स्वभावे चपलत्वात् ध्यानाभावस्तेन सर्वार्थसिद्धिगतिरपि न, तर्हि तदुच्चैर्गतिरूपा सिद्धिः कुतः, यदि चासौ स्यात् तदा कुत्रचित्तनिर्वाणकेवलोत्पत्तिस्थानाद्यप्या 1' अरहंत 1 चक्कि 2 केसव 3 बल 4 संभिण्णे य 5 चारण 6 पुब्वा 7 / गणहर 8 पुलाय 9 आहारग 10 नहु भवियमहिलाणं Du1 ॥ इति प्रवचनसारोद्वारे । CALCULA-NCRECOM -SCRESCRecon // 86 // For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रीमुक्ती पूर्वपक्षः युक्तिप्रबोधे गमादौ प्रतीतं स्यादिति, तथा चानुमानानि-नास्ति स्त्रीणां निर्वाणं, तत्साधकप्रमाणाभावात् , नन्वयं हेतुरसिद्धः, अस्ति स्त्रीणां निर्वाणं, कारणावैकल्यात् पुंवदिति साधकसत्त्वात् इति चेदस्यैव बाधात् स्खीणां बहुत्रपाक्रान्ततया वस्त्रात्यागेन चारित्रविरोधात् , तत ॥ 87 ॥ एव यूकालिक्षादियोनिस्थजीवोपमादिभिहिंसाविरतेरभावस्तासु इत्युक्तचरम् 1 नास्ति स्त्रीणां मोक्षः पुरुषेभ्यो हीनत्वात् नपुंसकवत् 2 पुरुषैरवन्धत्वात्तिर्यगादिवत् 3 सप्तमपृथ्वीगमनाभावात् सम्मूच्छिमादिवत् 4, निर्वाणकारणज्ञानादिपरमप्रकर्षः स्त्रीषु नास्ति, परमप्रकर्षत्वात् , सप्तमनरकगतिहत्वपुण्यपरमप्रकर्षसर्वार्थसिद्धिगतिहेतुपुण्यप्रकर्षयोरिव 5, नास्ति स्त्रीणां मोक्षः, विपरिग्रहवत्त्वात् गृहस्थवत 6, बस्ने मोऽभावो न भवति, बुद्धिपूर्व तत्पतने समादानात. यद् बुद्धिपूर्व पतितमादीयतेन तत्र मच्छोऽभावो, | यथा सुवर्णादौ 7, स्त्रीणां शीलं न मोक्षसाधकं, परिग्रहवदाश्रितत्वाद् गृहस्थशीलवत् 8, मुक्तिहेतुतयाऽभीष्टः सचेलाचेलरूप आर्या-1 र्यिकासंयमोऽत्यन्तभिन्नकार्यारम्भकः अत्यन्तभिन्नत्वात् , यतिगृहिसंयमवत् , स चाप्यत्यन्तभेदवान् मोक्षस्वर्गरूपभिन्नकार्यारम्भकश्च । 9. वखं न मोक्षसाधनं, तदर्थिनां तत्यागस्यैवोपदेशात् मिथ्यादर्शनवत् ,10, न स्त्रीणां परमपदं विशिष्टपदानहत्वात् क्लीववत् 11, स्त्रीशरीरं न मुक्तिसाधनं, रत्नत्रयापूर्णत्वात् नारकशरीरवत् 12न स्वीदेहः कर्मक्षयं कात्स्येन कर्तुमलं महत्पापमिथ्यात्वसहायजनितत्वात् 2 नारकदेहवत् 13, स्त्री भावतोऽपि मोक्षप्रसाधनेऽसमर्था द्रव्यतोऽप्यत्रासमर्थत्वात्तिर्यगादिवत् , एवं पुरुषाणां स्मारणाद्यकर्तृत्वानुपस्थाप्यतापारांचितकप्रायश्चित्तानधिकारित्वादयोऽप्यूह्याः, नव्याशाम्बराः पुनर्विशेषमाचक्षते-सिद्धा हि ये यथास्थिता सिद्धि प्राप्तास्ते * का त्रिभागोनावगाहनाकारा इत्युभयनयसिद्धं, तथा च स्वीकणेयो रन्ध्रे स्तनौ योन्याकारः, स चात्मप्रदेशानां तथाऽवस्थानात । स्त्रीमिदेऽपि सम्भवति, एवं च जाता मोक्षेऽपि संसारस्वरूपता, पुरुषस्त्रीसद्भावात् , पुरुषाकारः सिद्ध इति सिद्धान्तविरोधाच्च, RECRRENA- ACCOURSk - For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 88 // RAAT तथा यौवने सत्यष्टवर्षानन्तरसम्भवत्कैवल्यवत्याः स्तनयोमांसलता रजस्वलादित्वमपि सम्भवत्येव, औदारिकस्यैव केवलिना और निखीसिद्धाभवन्मतेऽभ्युपगमात् , नचास्मन्मतवत् परमौदारिकस्वीकारो येनैतदोषासम्भवः, एवं स्थिते केवलिनोऽपि लोकजुगुप्सा, अपि च. वृत्तरपक्षः स्त्रियाः कैवल्ये केवलिनी सिद्धा सयोगी अयोगा इत्यादि व्यपदेष्टव्यं, न च तथा व्यवहारःश्रेयान्, एतेन मल्लेभगवतःस्त्रीत्वं सिताम्बराभिमतं प्रत्युक्तं, तीर्थकरीतिकथनप्रसंगात् , तत्प्रतिमायाश्च पुरुषाकारेण पूजानुपपत्तेश्च,आस्तां दूरे तर्कः, परमनुभवोऽप्येवं नास्ति यदियं स्त्री अपावित्र्यपात्र केवलित्वेन पूज्या,पूजायां सुरासुरनरपुरुषस्पर्श ब्रह्मचर्यवतीति । कास्थास्वतिलाघवादभिनवश्रीकेवलार्कोदयात्, स्ण्सार्प्र्विकार्कार्न्न्भ्व्त्प्र्याय्च्र्याव्य्यात्। सुप्रापं पदमव्ययं मृगदृशस्तद्गौरवान्वीक्षणात् , किं कक्षीक्रियते विचक्षणजनर्मोहाधिरोहस्पृशः ॥ 1 ॥ हास्यं यद्वदनाम्बुजे क्षितिभुजां दास्यं समुद्भावयेत्, प्रीति तिरनीतिरीतिरमतिर्यध्यानवृद्धथा श्रयेत् । कामक्रोधविरोधबोधविगमा यत्संगमाज्जंगमा, जायन्ते शिवसम्पदः पदमियं रण्डा न चण्डाशया ॥ 2 ॥ दोषान्वषिदिगम्बरागमनयद्विश्वानुबिम्बार्थभृल्लोके जाग्रति सुप्रभेन्दुरुचिभिः प्रातर्नभोमण्डले । मोक्ष किं वनिता नितान्तसुरताऽऽयासात्समासादयेत्, दक्षो रक्षयिता न चेदरयिता प्रीत्या धनः प्रेक्षते ॥ 3 ॥ अत्र प्रतिविधीयते-यत्तावदुक्तं 'द्रव्यतो मनुष्यस्त्रीणां तद्भवे न मुक्तियोग्यत्वं' तन्निजागमविरुद्धत्वान्याहतमेव, मानुषीणां । चतुर्दशगुणस्थानोक्तेः, न च द्रव्यतः पुरुषा एव भावतः स्त्रिय इत्यपि युक्तम् , तेषां नवगुणस्थानेष्वेव सद्भावात् संशयापत्तेः सूत्रस्य स्वरूपव्याघाताच्च, 'अल्पाक्षरमसंदिग्धं, सारवद्विश्वतोमुखम् । अस्तोभमनवयं च, सूत्र सूत्रविदो विदु॥1॥ रिति तल्लक्षणं, ॥ 88 ॥ | द्रव्यतः खियां पञ्च गुणस्थानानानि द्रव्यतः पुरुषे भावतः खियां नवेत्ययमपि त्वदङ्गाकार एव, यदुक्तं जीवसमासेऽवान्तरबलो-14 For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir यक्तिप्रबोधकेषु वेदमार्गणायाम् , "ये साच्छिनः पञ्चाथा, एकाक्षा विकलेन्द्रियोः । जन्तवो हुण्डसंस्थानाः, प्रभवन्ति नपुंसकाः ॥1॥ईमिता. गर्भजा नरतिर्यशः, प्रभवन्ति त्रिवेदिकाः । भोगभूमिनराः पुंसस्त्रीलिङ्गद्वितयान्विताः ॥ 2 ॥ द्रव्येण नरवंदेऽस्मिन्, मावेन वुत्तरपक्षः द्वितयेऽपरे । गुणानां नवकं प्रोक्तं, मिथ्यात्वाद्यनिवृत्तकम् ॥ 3 ॥ स्त्रीनपुंसकयोर्वेदे, गुणानां पञ्चकं मतम् । द्रव्येण नरलिङ्गेश्य, ते गुणा नव चेरिताः॥4॥"आदिम् पण गुणठाणा दन्वित्थाणं तु हुंति niymenn। भावित्थीण उ साणं पुवेदीणं णव गुणा य ॥ 1 ॥ इति बन्धत्रिभङ्ग्यामुपयोगिगाथा, गोमट्टसारेऽपि "वेदादाहारोत्तिय से गुणठाणाणमोघमालावो । णवरि य संडित्थीण पत्थि हु आहारगाण दुर्ग ॥ 713 ॥ अस्य व्याख्या-चेदमार्गणाद्याहारमार्गणापर्यन्तदशमार्गणासु स्वस्वगुणस्थानानामालापक्रमः सामान्यगुणस्थानोक्त एव भवति, तथापि भावपण्ढद्रव्यपुरुषरूपाया भावत्रीद्रव्यपुरुषरूपायाश्च वेदमार्गणायाः सर्वदानिवृत्तिकरणपर्यन्तेषु गुणस्थानेषु मध्ये पष्ठगुणस्थाने प्रमत्तसंयतरूपे आहारकाहारकमिश्राभिधानालापद्वयं नास्ति, तत्राशुभवेदोदययुतयोराहारकार्द्धसम्भवाभावात् , "हत्थपमाणं पसत्युदय" मित्याहारकशरीरे प्रशस्तप्रकृतीनामुदयनियमस्य सद्भावात् , तत्र वेदमार्मणायां नपुं-1 सकस्लीवेदानां स्वस्वानिवृत्तिकरणसवेदभागपर्यन्तं नवगुणस्थानेषु आलापः कर्त्तव्यः, कषायमार्गणायां क्रोधमानमायालोभाना स्वस्वानिवृत्तिकरणस्यावेदमागपर्यन्तं नवसु, सूक्ष्मलोभस्य सूक्ष्मसम्परायपर्यन्तं दशसु च गुणस्थानेषु आलापः कार्य इति, अत्र यंत्रन्यास: 44 OMSACROA% ॥ 89 1 "नारकसम्मबिनो नपुंसवानीति" तत्वार्थसूत्रे a. 2 For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 9 // ACCAKACOLA वेदरचना गुणस्थान 9 स्त्रीवेदरचना गुणस्थान 9 नपुंसकवेदरचना गुणस्थान 9 खीसिद्धामि sA mI a. he pra a a mi sA mI ade pra a a a. mi sA mI a de pra a a a. बुचरपक्षः 1 4 1 148 54 6 17 11183 4 6 64 5 11 1 128 35 6 64 103 10296 9985 797470 1031029696857774 70 64112106 96978537747074 | 4 5 11 822 2836 37 2 3 920283135412 8 1817 29 37404450 // / ननु नवमगुणस्थानप्रथमभागं यावद्वेदोदयाद्वेदमार्गणायां नव गुणस्थानानि सन्तीत्युक्तं तद्वर्त्तमाननयाऽपेक्षं, क्रोधा धन्यतमकपायोदये गुणस्थाननवकवत्, न तावता क्रोधाद्यन्यतमकषायाणामुपशमे क्षये वा तज्जन्मनि उपरितनगुणस्थाने-12 | प्वारोहेणाकपायत्वं न स्यादेवेति नियमस्तद्वदत्रापि सवेदस्यापि द्रव्यतः पुरुषस्य भावतः स्त्रीवेदं वेदयतः क्षपकश्रेण्यारोहणावेद-14 गुणस्थानप्राप्त्या चतुर्दशगुणस्थानाधिगमे न कश्चद्विरोध इति चेत् तदपि न, एवं सति भावतः स्त्रीत्वस्याप्यनुपपत्तेः, खीवेदोदयेन पुरुषाभिलापरूपमैथुनसंज्ञाक्रान्तजीवत्वं भावतःखीत्वमिति स्वयमेव स्वागमवचनात्तल्लक्षणं भणितं, अत एव सयोगालापके । gu1जीव 2 / 56 / 6 प्राण 42 saM0 ग 1615 काय 1त्र यो 7, म 2 व 2 औ 2 कार्म 1, ve0, ka0, ज्ञा 1 के, सं। यथा, द 1 के, ले 6 मा 1भ 1 स 1 क्षा, saM0 आ 2 उप 2 इत्यत्र वेदस्थाने शून्यन्यासः कषायस्थाने शून्यन्यासवत्, 6 ॥ 9 ॥ | स्त्रीवेदाभावेऽपि निर्माणनामकर्मोदययुक्तांगोपांगनामकाजन्यं द्रव्यतः स्त्रीत्वमपि न विरुद्धं, भावेन्द्रियाभावेऽपि द्रव्येन्द्रिया-11 For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रीसिद्धावृत्तरपक्ष: यक्तिप्रबोधीपेक्षया पंचेन्द्रियत्ववत् भावतो मनसोऽभावेऽपि विकसिताष्टदलपद्माकारद्रव्यमनःसद्भावेन मनोयोगद्वयसद्भाववत्, द्रव्येन्द्रियाण्य- पेक्ष्य षट्पर्याप्तिपर्याप्तत्ववत्, भावतः शुक्ललेश्यालयत्वेऽपि शरीरवर्णरूपद्रव्यलेश्यापेक्षया षड्लेश्याऽऽश्रयत्ववत्, एतत् srvmaashaaNbr॥91|| नयेऽपि सम्मत्या दृश्यते, यदुक्तं गोमट्टसारे- "पज्जती पाणावि य सुगमा भाविंदियं ण जोगमि । तहि वागुस्सासाउग कायतिगद्गमजोगिणो AU ॥ 688 ॥ " क्षीणकषायपर्यन्तं पर्याप्तयः षट् प्राणा दश सयोग भावेन्द्रियं नास्ति द्रव्येन्द्रिया|पेक्षया षट् पर्याप्तयः बाग्बलोच्छ्वासनिश्वासआयुःकायवलानि चत्वारः प्राणा भवन्ति, शेषेद्रियप्राणाः पंच मनोबलं प्राणश्च । न संभवति, तस्मिन् सयोगकेवलिनि वाग्योगे विश्रान्ते सति त्रयः प्राणाः उच्छ्वासे उपरते द्वौ प्राणी स्तः, अयोगे आयु:| प्राण एक एवास्ति, तथा- "अंगोवंगुदयाओ दब्वमणहू~ जिणिदचंदमि । मणवग्गणखंधाणं आगमणाओ दुगमजोगो ॥ 288 ॥ " जिनेंद्राः-सम्यग्दृष्टयस्तेषां चन्द्रतुल्ये अज्ञानतमोनाशकत्वात् सयोगकेवलिनि अंगोपांगनामोदयात् द्रव्यमनो विकसिताष्टदलपदाकारहृदन्तर्भागे भवति, तत्परिणमनमिति मनोर्वगणारूपपुद्गलस्कंधानामागमनाद् द्रव्यमन:परिणमनं प्रति, प्रयोजनं पूर्वोक्त-है निमित्तात् मुख्यभावमनोयोगाभावाच उपचारेण मनोयोगोऽस्तीति, उपचारप्रयोजनं तु सर्वजीवदयातत्त्वार्थदेशनाशुक्लध्यानादिकमिति तुशब्देन सूचित" मिति वृत्तिः" तथा "वण्णोदएण जणिदो सरीरवण्णो उ दबओ लेस्सा । सा सोढा किण्हाई अणेयमेया समासेण ॥ 484 ॥ ' अर्हतां पंचवर्णत्वे प्रसिद्धैव द्रव्यलेश्या 'अयओत्ति छल्लेसाओ सुहतिय लेस्सा हु देस्विरीए। तचो य सुक्कलेस्सा अजोगिठाण अलेस्सं तु ॥ 2 ॥ इति भावलेश्या, यदि च द्रव्यस्त्रिया यावज्जीवं संक्लश्याध्यवसायाम X लापंचमगुणस्थानादुपरि आरोहः तर्हि द्रव्यपुंसोऽपि भावतः खियाः कथमयं स्यात, तस्य तदधिकसंवेशाद्, अत एवाहारकद्वयमन: CASSIUSX400 ॥ 11 // For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सीसिद्धावुत्तरपक्षा मुक्तिप्रबोधेपर्ययपरिहारविशुद्धथाययोग्यता, तदयोग्यत्वेऽपि द्रव्यपुंसस्तादृशस्य मुक्तिस्तदा कथं न द्रव्यस्त्रियाः इति, तदेवं भावतः स्त्रीत्वमनुपपन्न- ॥ 92 ॥ मपि भूतपूर्वगतिन्यायमाश्रित्य सयोगेऽपि भावतः स्त्रीत्वं पुरुषाणां स्वीक्रियतेऽसावभिनिवेशः क्लेशावेषः फलित एव, यद्येवं भूतपूर्वन्यायोऽनुश्रीयते तर्हि भावतोऽपि पुंवेदं वेदयन्तो वा क्षपकश्रेणिमारूढास्तेषामप्यालापः कार्यः, एवं हास्यादिषट्कक्रोधादिचतुष्टयादींनी प्रकृतीनां यथायोगं गुणस्थानेषु व्यवच्छिन्नानामप्यालापः प्रसक्तव्यः, यदि च द्रव्यतः खियो न क्षपकाः स्युः तदा गोमट्टसारे कथमुक्तम्-'हुंति खवा इग समये बोहियबुद्धा य पुरिसवेदा य । उकोसेणठुत्तरसयप्पामाणा सग्गदो य चुया ॥ 617 ॥ पत्तेयबुद्धतित्थंकरा य थीण उ सय मणोहिणाणजुया । दस छकवीस दसवीस अट्ठावीस जहकमसो ॥ 618 ॥ जेट्ठावर बहुमशिमओगाहणया दुचारि अद्वेव । जुगवं हवंति खबगा उवसमगा अद्धमेदेसि ॥ 619 ॥ युगपदुत्कृष्टेन एकसमये चोधितयुद्धाः बेदिनः स्वर्गच्युताश्च प्रत्येकं क्षपका अष्टोत्तरं शतं, उपशमकास्तदद्धं भवन्ति, प्रत्येकबुद्धास्तीर्थकराः स्त्रीवेदिनः नपुंसकवेदिनः मनापर्यव1 अत्र भावग्रहे पुंवेदेऽपि भाव एव, तथा च भावतो वेदे सति न कस्यापि सिद्धिः, पुंवेदे द्रव्यग्रहे स्त्रीवेदेऽपि तथाऽस्तु, साहचर्यात्, सहचरभिन्नत्त्वेऽर्थदोषः, प्रत्येकबुद्धे बोधितबुद्धेऽपि तत्तदर्हद्व्यलिंगावरणमेव, दिगंबरदयेऽपि द्रव्यश्वमेव, स्वस्वविषयपरिणामाकारात् , अथ तत्र भावोऽप्यस्तीति चेत् अस्तु, द्रव्यान्वयी भावोऽधिगमरूपः, परं तादशश्चेद्भावो मृग्यते तदा पुंखियोरपि द्रव्यभावयोरनुगम एवं द्रष्टव्यः, न च तत्र दोषो, द्रव्यतः पुंस्त्वे भावतः स्त्रीत्वमिति विरुद्धभावनिषेधात् , एवं च पुंसो द्रव्यभावयोरुभयोरुपपत्तिवत् खीणामपि वथात्वे मोक्षो निर्बाध एव, ज्येष्ठायवगाहना तु द्रव्यत एवेति कथं त्रीवेदे भावव्याख्यानमन्यत्र खुवेदादिषु dravyamiti । ROCALKAROGRES OMOMOMOMOM V // 9 // For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रीसिद्धावुत्तरपंक्षा % % युक्तिप्रबोधे शानिनोऽवधिज्ञानिनः उत्कृष्टावगाहा जघन्यावगाहाः बहुमभ्यमावगाहाः क्षपकाः क्रमशो दश षट् विंशतिः दश विंशतिरष्टा |विंशतिद्वौं चत्वारोऽष्टौ, उपशमकास्तदई भवन्ति, सर्वे मिलित्वा क्षपका 432 उपशमका 216 भवन्ति, इति, अत्र (यथा) पुरुस्स्॥93॥ | वेदत्वं द्रव्यापेक्षया तथा स्त्रीवेदनपुंसकवेदत्वं द्रव्यापेक्षयैव, भावापेक्षया तु बोधितबुद्धादिज्येष्ठजघन्यबहुमध्यमावगाहान्तविशेषणा। संगतेः, मनु च द्रव्यतः पुरुषाः पुंवेदं वेदयन्तः क्षपकश्रेणिमारूढास्तेषामालापः पृथग्नोक्तः, तथापि किंई, सिद्धत्वे संख्या वस्त्येव, | यदुक्तं क्रियाकलापे शुभचन्द्रकृते- 'पुंवेदे अडयाला थीवेया हुंति तह य चालीसा । बीस नपुंसकवेया समये इक्केण सिझंति । ॥ 1 ॥ पुंवेदं वेदंता जे पुरिसा खवगसेणिमारूढा । सेसोदएणवि तहा झाणुवजुत्ता य ते सिझंति" एतदनुसारेणान्येऽप्यालापाः सिद्धयन्तीति चेत्, न, मानुष्या आलापात्पूर्व मनुष्याणां चतुर्विधानां सामान्यतः1 पर्याप्तानां तदपर्याप्ताना3 इत्यालापत्रय, ततः । परं विशेषतश्च मिथ्यादृशां 4 पर्याप्तानां 5 तदपर्याप्तानां 6 सासादनानां 7 पर्याप्तानां 8 तदपर्याप्तानां 9 सम्यग्मिध्यादृशां 10 असंयतानां 11 पर्याप्तानां 12 तदपर्याप्ताना 13 संयतासंयतानां 14 प्रमत्तानो 15 पर्याप्तानां 16 तदपर्याप्तानां 17 अप्रमचाना |18 अपूवेकरणानां 19 अनिवृसकरणे प्रथमभागस्य 20 द्वितीपभागस्य 21 तृतीयमागस्य 22 चतुर्थभागस्य 23 pshcmmaagsyo||24 पशान्तकषायाणां 25 क्षीणकषायाणां 26 सयोगिजिनानां 27 अयोगिजिनानां 28 इत्येवं सर्वेऽप्यालापा, ततो मनुष्याच तुर्दशगुणस्थानालापा एवं नियता लम्यन्ते, उदयत्रिमंग्यादिवपि सामान्यतः 1 पर्याप्ततया 2 'मणुसिणि इत्थीसहिया' इत्या। दिना खिया एवालापा इति तदन्येपामप्रयोगाच्च, मानुषीणां चतुर्दशगुणस्थानालापो द्रव्यतः पुरुषा भावतो मनुष्या एवेत्यागृह्यते हातर्हि दून्यतः खियाः पंचगुणस्थानेषु जीवसमासादिविंशतिपदार्थकथनालापोऽपि स्यात्, उदयत्रिभंग्यामपि nyucchiciudyaanudyaa| % % % saka-%eo % // 93 // % For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 94 // स्त्रीसिद्धावुत्तरपक्षः GP- त्रिभग्या यन्त्रमापि स्यात् , तिरश्वीनामिव, न च तवयं दृश्यते, तेन निर्णीयते यदयमेवालापो द्रव्यस्त्रिया इति, मनुष्यगत्याला- पेभ्यः पूर्वमानन्तर्येण सामान्यतस्तिरवां 1 ततः पंचेन्द्रियतिरश्चां 2 पर्याप्तानां 3 तदपर्याप्तानां 4 मिथ्यादृशां 5 तत्पर्याप्तानां 6. तदपर्याप्तानां 7 सासादनानां 8 तत्पर्याप्तानां 9 तदपर्याप्तानां 10 मिश्राणां 11 असंयतानां 12 पर्याप्तानां 13 तदपर्याप्तानां 14 संयतासंयतानां 15 ततोऽपि तिर्यग्योनिमतीनां 16 तत्पर्याप्तानां 17 तदपर्याप्तानां 18 मिथ्यादृशां 19 तत्पर्याप्तानां 20 तदपर्याप्तानां 21 सासादनानां 22 तत्पर्याप्तानां 23 तदपर्याप्तानां 24 मिश्राणां 25 असंयतानां 26 संयतासंयताना 27 तिर्यक्- पंचेन्द्रियलब्ध्यपर्याप्ताना 28 मालापाः क्रमेण दृश्यन्ते, तेन तिर्यग्योनिमतीनां प्रत्यासत्या मानुषीशब्देनापि मनुष्ययोनिमतीनामेवायमालापकः प्रतीयते, न चन्मनुष्ययोनिमतीनामन्योऽप्यालापस्तिर्यग्योनिमतीनामिव भेदाद्दर्शनीयः, न च सोऽस्ति, तस्मादयमेवालायक इति, एवमुदात्रिभंग्यामपि तिर्यपंचविधयन्त्रस्थापना, न पुनर्मनुष्यद्रव्यस्त्रीणां, तेन यद्योनिमतीनां प्रागुक्तं यन्त्रं तदेव द्रव्यस्त्रीणां यन्त्रक बोध्यम् सामान्यतिर्यश्चरचना पंचेन्द्रियतिर्यञ्चरचना सा. मी. a. दे. गुण0. | mi. sA. mI. a. 9 1 88vyu. 2 91 92 84 udaya / 97 95 91 92 16 15 23 anu. 2487 RACHEST-CRk AMKARAECESSAR // 94 // For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprayoPI पर्याप्ततिर्यश्चरचना सा. मी. a. योनिमतीतियश्चरचना. सा. मी. a. अलब्ध तिर्यञ्च स्त्रीसिद्धादे. | मि. वुत्तरपक्षः ॥ 95 ॥ मि. दे. | मि. 4 % RECASIRSCIRCLARALA A4- 95 94 90 91 83 | 94 93 89 89 82 | 71 2376 14 / 2 377 14 / . अथ योनिमन्मनुष्यकथनेऽपि द्रव्यतः पुरुषाः, न, योनिमन्मनुष्यभेदे द्रव्यतः स्त्रीणामेव भणनात् , यदुक्तं गोमसारसूत्रवृत्तौ श्रीअभयचन्द्रमरिकृतायां पनप्रभाधिकारे-सामण्णा पंचिंदिय पज्जचा जोणिणी अप्ज्ज्त्ता। तिरिया जरा तहावि य । पंचिंदियभंगओ हीणा ॥ 47 ॥ सामान्यतिर्यचः 1 पंचेन्द्रियतियचः 2 पर्याप्ततियचो 3 योनिमत्तिर्यचो4'पर्याप्ततिर्यचः 5 इति पंचधा तिथंचः, तिर्यग्वन्नरा- मनुष्या अपि पंचेन्द्रियभेदःद्धानाः- सामान्यपर्याप्योनिमत्यपर्याप्तभेदाच्चतुर्विधा इति, 'छस्सय-18 जोयणकदिहियजगपयरं जोणिणीण परिमाणं । पुण्णूणा पंचक्खा तिरिय अपज्जतपरिसंखा ॥ 53 ॥ षट्शतयोजनकृतिहृतजगत्प्रतरमात्रं योनिमतीनां-द्रव्यतिर्यकत्रीणां प्रमाणं भातीत्यादि' तत्तिः , तथा-'पज्जत्तमणुस्साणं तिचउत्थो माणुसीण परिमाणं । सामण्णा पुण्णूणा मणुव अपज्जत्तगा हुति ॥ 56 ॥ ' पर्याप्त मनुष्याणां त्रिचतुर्थभागमात्रं मानुषीणां -द्रव्यमनुष्यस्त्रीणां । 1 कृतिगणितविशेषः तद्गुणो वर्ग इति यः kathyate. ba- ba For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yukti खीसिद्धाबुचरपक्षा %-2-की परिमाणं भवतीत्यादि तवृत्तिश्च 'उदया उ णोकसायाण भावे वेदो य होइ जंतूणं । जोणी य लिंगमाई नामोदय दव्ववेदो ॥ 1 ॥ इति पंचसंग्रहे । एवं योनिमतीशब्देन द्रव्यस्त्रीव्याख्यानात् मानषीशब्देन द्रव्यतो मानुष्यस्त्रीणां ग्रहणे न भावत्री- शंकाऽपि मन्तव्या, अपि च सत्तात्रिभंग्यां 'एवं पंचतिरिक्खे पुणियरे णस्थि निरयदेवाऊ । ओघ मणुसतिएसुवि अपुन्न्न्न्गे। | puNNa'puNaM वा । / 24 / / मणुसिणि खवगे तित्थं णस्थि देसे य न्निर्य्तिरियाओ। ओघ देवे णहि णिरयाउसारो ति होइ। | तिरियाऊ ॥ 25 ॥ भवण तियकप्पवासिय इत्थीसुण तित्थयरसता' इति, एवं पंचविधेष्वपि सामान्य 1 पंचेन्द्रिय 2. | पर्याप्त 3 योनिमद 4 पर्याप्त 5 पंचविधतियक्ष्वाप भवति, तत्र पर्याप्ततरे नास्ति नरकदेवायुः, पर्याप्ततरोज लब्ध्यपर्यात एक, | तेन सत्वं 145, तस्य गुणस्थानं मिथ्यात्वमेव, 'सासादनोनोऽपर्याप्ते' इति नियमात् , इति तिर्यग्गतिसचं, ओषं मनुष्यतिरबारप अपर्याप्त पर्याप्तोऽपर्याप्तोऽपर्याप्त इवेति मनुष्यगतौ सामान्यमनुष्य 1 पर्याप्तकमनुष्य 2 योनिमन्मनुष्येषु 3 त्रिविषेषु ओषवत्, किन्तु योनिमन्मनुप्यक्षपकेष्वेवं विशेष:- तेन शेषद्वये सत्त्वं 148 मिथ्याचे नानाजीवापेक्षया सत्वं 148 सासादने तीर्थाहारौ नेति 145 मिश्रे तीर्थ नेति 147 असंयते सर्व 148 देशे प्रमत्तेऽप्रमत्ते च मनुष्यः संज्ञीति न नरकतियेगायुषी, बध्यमानम। नुष्यायुश्चेति 146 थपकापूर्वे भुज्यमानं मनुष्यायुरस्तीति शेषायुखयः सप्तप्रकृत्यभावात् 138 उपशमश्रेण्यपेक्षया नरकतिर्यगायु 2 सहस्रारान्तं तिर्यगायुःसत्त्वम्. 3 अक्षिप्तदर्शनसम्यक्त्वानां 148 / 4 अपूर्वादिचतुरुके विसंयोजितानुबन्धिचतुष्कस्य नरकातर्यतागायुर्विना 142 / यद्वाऽविरतादिचतुष्के सप्तकक्षये 141 क्षपकं प्रतीत्य अविरतादिचतुष्के 145 भुज्यमाननरायुर्विनाऽखयामावात् । 5 सप्तकक्षये आयुखयाभावे 138, उद्भलिवानन्तानुबन्धिचतुष्कस्य उपशमश्रेण्यां बद्धदैवायुषः परिभुज्यमाननरायुषः 146 A%ACAS SC%%*& // 96 // For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 97 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रभावात् 146 क्षायिकसम्यक्त्वे 138 अबद्धायुर्मनुष्याः क्षायिकसम्यक्त्वे 138 बद्धायुर्मनुष्या असंयतादिचतुर्ष्वपि 138 अनिवृत्ती उपशमश्रेण्यां 146 / 138 च क्षपके प्रथमांश 138 द्वितीयांशे 122 षोडशानां तत्प्रथमांशचरमसमयं एव क्षपणात् तृतीयांशे । मध्यमाष्टके पायाभावात् 114 तुर्याशे पण्डाभावात् 113 पंचमे स्त्रीवेदाभावात् 112 षष्ठे नोकषायाभावात् 106 सप्तमे पुमभावातू 105 अष्टमे संज्वलन क्रोधाभावात् 104 नवमांशे संज्वलनमानाभावात् 103 सूक्ष्मे संज्वलनमायाभावात् 102 उपशमश्रेणी 146 / 138 चोपशान्ते 146 / 138 च क्षीणे संज्वलनलोभाभावे 101 संयोगे ऽयोगद्विचरमसमयान्तं च निद्राप्रचलादिषोडशाभावात् 85 चरमसमये द्वासप्तत्यभावात् 13, योनिमन्मनुष्ये तु 'मणुसिणि" इत्यादि, क्षपके न तीर्थ, तीर्थसत्त्ववतोऽप्रमत्तादुपरि स्त्रीवेदित्वाभावात्, अपूर्वे सच्च 138 मसव 10 मनिवृत्तौ प्रथमांशे सवं 137 असतं 10 द्वितीयांश पोडशसंयोज्यासत्त्वं 26 सवं 121 तृतीयांशे 8 संयोज्यासन्धं 34 सत्त्वं 11 तुयश संयोज्यासत्त्वं 35 सवं 112 पंचमे एकं 1 संयोज्यासत्त्वं । 36 स 111 षष्ठे संयोज्यासचे 42 सच्चे 105 सप्तमे एकसंयोगेऽसत्त्वं 43 सवं 104 अष्टमांश एकसंयोगेऽसच्चे 44 सत्वे 103 नवमेऽप्येकसंयोगेऽसत्वं 45 सत्त्वं 102 सूक्ष्मेऽसत्त्वे 4 संज्वलनमायां संयोज्य 46 सत्त्वं 101 क्षीणे लोभं 1 द्वितीयतृतीयकपायचतुष्काभावात् । 2 थावर 2 तिरि 2 नरया 2 यव 2 दुग थीण तिगे 3 ग 1 बिगल 3 साहारं 1 | सोलखओ दुवीससयं त्रीयंसि ॥ 3 क्षीणे द्विचरमसमयं यावत् 101 तत्र निद्राप्रचलयोः क्षीणचरमममये क्षयात् 19 ततो दर्शन 4 ज्ञान 5 विघ्न5 श्रयान् सयोगे द्विचरमसमयं यावत् 85 / For Private and Personal Use Only zrIsiddhAvuttarapakSaH // 97 // Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 98 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संयोज्यासत्वं 47 सवे 100 सयोगे षोडश 16 संयोज्यासत्त्वे 63 सच्चे 84 अयोगिअचरमसमयेऽसवं 63 सत्त्वं 84 चरम - समयेऽसत्त्वं 72 संयोज्य 135 सत्त्वं 12 इत्यत्र 'मणुसिणी' शब्देन योनिमन्मनुष्यव्याख्यानात् योनिमन्मनुष्यशब्देन द्रव्यतः स्त्रीणामुपलब्धेः पूर्णो वादः, योनिमतीनां पंचमगुणस्थानादुपरि गमनासम्भवादितिवदता पूर्वपक्षवादे स्वयमेव द्रव्यस्त्री भणनात् । न चात्र योनिमन्मनुष्यवचनात् पुरुषा एव ग्राह्याः, पुरुषेषु तीर्थासत्त्वे प्रामाण्याभावात्, न हि पुरुषेष्ववांतरजातिः काचिद् द्रव्यपुरुषभाव स्त्रीत्वरूपाऽस्ति येन तदवच्छेदात् तीर्थासत्त्वं स्यात्, तिर्यग्जातीयत्वावच्छेदेन निकाचिततीर्थासत्त्ववत् ज्योतिष्कभवनपतिव्यन्तराणां तत्तज्जात्यवच्छेदेन तीर्थासत्त्ववद्वा, न्यूनातिरिक्तवृत्तेर्धर्मस्य जातित्वाप्रतीतेः, द्रव्यघटस्य भावरत्नत्वोपचारे तज्जातिवत्, प्रतीतौ वा तज्जातीयस्य यावज्जीवं क्षपकत्वानुपपत्तेः, स्त्रीवेदोदयेन पुरुषाभिलाषरूपमैथुनसंज्ञाक्रान्तत्वेनैवावस्थितेः, तथा च द्रव्य पुरुषभावपुरुषत्वजात्या पुरुषाणामपि मोक्षाभावप्रसंगः, तस्मान्न द्रव्यपुरुषभावस्त्रीत्वरूपजातिः, वेदानां भावरूपेण परिवर्त्तनस्यैव उभयनयसम्मतत्वात्, अत एव त्वयाऽप्युक्तम् 'तीर्थसत्त्ववतो जीवस्याप्रमत्तादुपरि स्त्रीवेदित्वाभावादिति, तथा पुरुषाणामपि । क्षपकश्रेण्यारोहावच्छेदेनैव च स्त्रयादिभाववेदं वेदयतामूर्ध्वं गुणस्थानारोहाभिधानं तात्त्विकमेवेति सूक्ष्मदृशा पर्यालोच्यम्, इतरथा क्षपकश्रेण्यारोहविशेषणवैयथ्यं स्यात्, आस्तां भाववेदपरावर्त्तः, तत्त्वार्थवृत्तौ द्रव्यवेदस्यापि परावर्त्तो दृश्यते, यदुक्तं- "लिंगं त्रिभेदं स्त्रीत्वादि, तच्च प्रतीतत्वाल्लिंगमुच्यते, यस्मात्पुरुषलिंगनिर्वृत्तावतिप्रकटायामपि कदाचित् स्त्रीलिंगमुदेति, न स्पष्टं बहिरुप 4 न च प्रथमसमयमादिं कृत्वा इत्यादिना द्रव्यवेदस्यैव, यावज्जीवं व्यवस्थाकथनात् । For Private and Personal Use Only strImuktisiddhiH // 98 // Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 99 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir labhyate, नपुंसकलिंगमेव वा, तथा स्त्रियाः स्वलिंगनिर्वृत्तावतिस्पष्टायामेव जातुचित् पुंनपुंसक लिंगोदयो, नपुंसकस्याप्येवं स्वलिंगवृत्तौ उत्तरकालभाविनी कदाचित् पुंल्लिंगस्त्रीलिंगे भवतो, न च निर्वृत्तितो लक्ष्येते, कपिलवदि" ति, एतेन स्त्रियाः श्मश्रुमत्त्वे नपुंसोऽपि निर्लोममुखत्वेन दृश्यमानत्वात् पूर्वपक्षे द्रव्यवेदव्याख्यानं तदपि निरस्तम्, अथ योनिमन्मनुष्यत्वं गर्भजद्रव्यनुभावस्त्रीरूपोपाधिर्व्याख्यायते, तथा च तदवच्छेदेन क्वचित्तीर्थासत्त्वे न कोऽपि दोषो, योनिमतीनामित्यत्र स्त्रीप्रत्ययाद् द्रव्यस्त्रिय एवेति चेत्, न ' मणुसिणि अययम्मि पज्जत्तो' इत्यत्र योनिमदसंयते पर्याप्तालाप एवेति स्वयमेव मनुष्यस्त्रीत्वेन, तथा - 'णवरिय जोणिणि अयदे' इत्यत्रापि तिर्यक्त्रीत्वेन पूर्वपक्षे व्याख्यानात्, अत एव मनुष्यस्त्रीशब्देन द्रव्यस्त्री एव व्याख्येया, तिर्यग्योनिमच्छब्देन तिर्यद्रव्यस्त्रीवत्, न चात्रापि भावतः स्त्रियो द्रव्यतः पुरुषा इति वाच्यम्, बद्धायुष्काणामपि सम्यग्दृष्टीनां योनिमतीषु षण्ठेषु च उत्पत्तेरसम्भवादिति कारण निरूपणे व्याख्यानात्, अत्रापि योनिमतीशब्देन भावव्याख्याने न हि सा काचिद् द्रव्यनृभावत्रीरूपा जातिरस्ति यस्यामुत्पादनिषेधः तेन भवन्मतकुत्सनीयद्रव्य स्त्रियामेव तदुत्पादाभावाद् व्याख्याया न्याय्यत्वात् एवं ' मणुसिणिपमत्तविरए' इति गाथायामपि द्रव्यस्त्रीव्याख्यैव संजाघटीति तत्रापि स्त्रीप्रत्ययनिर्देशात्, न तु द्रव्यपुरुषभाव स्त्रीरूपव्याख्या, तथा भावे आहारकद्विकयोगादिनिषेधानुपपत्तेः, कदाचित्तस्यैव पुंसो भावस्त्रीवेदाभावेन पुरुषवेदोदयेन च तावत्कालमध्ये चतुर्दश 1 आदिशब्दान्मन:पर्ययपरिहारविशुद्धि तीर्थ नाम कर्म्मद्वितीयोपशमसम्यक्त्वं चेत्येते स्त्रीलिंगनिषिद्धा भावा द्रव्यपुरुषभाव स्त्रीणामपि निषिद्वास्तेऽप्यनुपपन्ना iti । For Private and Personal Use Only strImuktisiddhiH // 99 // Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe 4 पूर्वाध्ययनेनाहारकतन्मिश्रयोगद्वयसम्भवात् , अथ पुंवेदोदयस्य चतुर्दशपूर्वपठनं यावत् अनयत्यादशुभवेदस्य पुनरुदयेन तद्योग-| 1 स्त्रीमुक्ति द्वयाभाव एवेतिचेब, एवं सति द्रव्यभावपुरुषस्यापि तुल्यत्वेन कदाचिदपि आहारकशरीरकरणं न स्यात् , भाववेदानां याव्ज्जी॥10॥ दि सिद्धिः वाऽनवस्थानात्, द्रव्यवेदस्यैव भवप्रथमसमयमादिं कृत्वा तद्भवचरमसमयं यावदवस्थानस्य प्रागुदितत्वाच्च, तेन द्रव्यस्त्रीव्याख्यायामेवाहारकद्विकाद्यभावः सूपपाद इति । अथ कश्चित्पुरुषो भावतः स्खोवेदं वेदयति यावन्नावेदकत्वं स्यात् तावत्कालं स्त्रीवेदस्यैव सदावस्थानात् न तत्परावर्त्त इष्यते भावतो, द्रव्यतोऽपि पुवेदिन इव तस्यापि सदा ताद्रूप्याद् , विचित्रत्वाद्भावस्य भावानाम्, एवं च तादृशस्य पुंसस्तीर्थाहारकद्विकाद्यसत्त्वयोग्यत्वेन न कश्चिद् बाध इति चेन्न, वेदवैषम्ये चलाचलत्वस्यैव युक्तत्वात् , अन्यथा । पुरुषत्वव्याहतेर्नपुंसकत्वापातः सदा, परपुरुषाभिलापात् कदापि खिया आत्मना अभोगात् तृतीयवेदाविशेषात् द्रव्यभावपुंसो वेदसाम्येऽपि चलाचलत्वं भावमाश्रित्यानुभूयते तर्हि वेदवैषम्ये चलत्वे किं चित्रमिति, दृश्यते द्रव्यभावपुमान् कदाचित् स्त्रीवांछकः, स एव कदापि वैराग्यादिना सद्यो भुक्तभोगादिहेतुना वा स्त्रिया अवांछक एव, किंच-प्रतीयमानमर्थ द्रव्यस्त्रीरूपं विहाय भावस्त्रिया अर्थः समाकृष्यते भूतपूर्वगत्योपचारेण चतुर्दश गुणस्थानानि मानुष्याः समर्यन्ते तदहेतुकं सहेतुकं वा ?, सूत्रे मानुष्या एव प्रतिपादने वृथा सूत्रातिक्रमदोषात् नाद्यः, न च 'अवगयवेदे मणुसिणी सण्णा भूदगदिसमासज्जे-' त्यत्र तणनमिति वाच्यम् , तत्र मैथुनसंज्ञाया एवोपचारसमर्थनात्, एतेन त्रिभंगीवृत्तिव्याख्यानमसंगतमावेदितं, द्रव्यस्त्रिया । ॥ 10 ॥ मोक्षाभावाद् , भावत्रीमाक्षव्याख्यानं सहेतुकमिति द्वितीयो न, परस्पराश्रयात्, सिद्ध द्रव्यस्त्रीमोक्षाभावे भावस्वीपरं sUtravyAIPAkhyAna, भावस्वीपरसूत्रव्याख्याने सिद्धे द्रव्यस्त्रीणां मोक्षाभावसिद्धिरिति, न च शास्त्रान्तराद् द्रव्यस्त्रीमोधाभावसिद्धेर्नान्यो-10 KASAR -4 PRECENSUSA For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 101 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न्याश्रय इति वाच्यं, गोमहसारादाधिक्येन कस्याप्यप्रामाण्यात्, गोमहसार एव स्थानान्तरे एतत्सूत्रार्थसमाकर्षे विपर्ययस्यापि वक्तुं शक्यत्वाच्च भावतः स्त्रिया अपि द्रव्यतः पुरुषत्वस्यातिशयज्ञापनमुपचारफलमिति चेत्, न द्रव्यस्याप्राधान्याद् भावस्य मुख्यत्वाद्वेदे गतेऽपि तदुपचारसद्भावाद् द्रव्यस्त्रिया एव प्राधान्यापत्तेः, यद्भावो मोक्षार्हस्तद्रव्यभावयोः सुतरां मोक्षाईत्वात् न चैवं द्रव्वस्त्रिया भावपुरुषत्वं मोक्षाय क्षममिति, यत्तु भूतपूर्वगत्याश्रयणं तदपि न सूत्रसम्मतं यत्र तदाश्रयणं तत्र सूत्र एव प्रतिपादनाद्, अपगतवेदानिर्वृत्तिकरण मैथुनसंज्ञावत्, 'णडुकसाए लेस्सा उच्चदिसा भूदगैपरिण्णाया । अहवा जोगपती मुक्खोति तर्ह हवे लेस्सा । / 522 / / नष्टकपाये - उपशान्तादित्रये कषायोदयानुरञ्जिता योगप्रवृत्तिर्लेश्येति लक्षणवती । लेश्या भूतगतिमाश्रित्य अथवा योगप्रकृतिर्लेश्या इत्येवं मुख्याश्रयणादित्यादिसूत्रप्रदेशवद्वा, तस्मात् नात्र भूतपूर्वोपचारो, नापि अयं द्रव्यपुरुषो भावत्रीत्युपलक्षणं सुविमर्श, तथाहि-सवेदको भूत्वा अवेदको भवति, सकषायो भूत्वा अकषायश्चेति, तथा भावतः पुंवेदको भूत्वा स एव कालान्तरे स्त्रीवेदको नपुंसक वेदको वा, किञ्चिद्वस्तुनि लोभीभूत्वा अलोभी, क्रोधीभूत्वा अक्रोधी भवति इतिनोकषायप्रकृतित्वाद्वेदभावानां परिवर्त्तनानुभवादुपलक्षणासंगतः, अत एवाहारकद्विकनिषेधो द्रव्यस्त्रिया एव युक्तः, पूर्वप्रक्षे 'संभिलाई दस विष्णु सेसा संखाउभवियमहिलाणं' इत्युक्तत्वात्, उदयत्रिभंग्यामपि 'मणुसिणि इत्थी' त्येतद्भाथायां अयोगे तीर्थकृत्त्वाभावादिति द्रव्यस्त्रीव्याख्यायामेव सुसंगतं, द्रव्यपुरुषाणां तीर्थकृत्त्वयोग्यत्वात्, भावस्त्रीत्वस्य तत्त्वतोऽयोगे भावेनोपचारस्यानुपयोगात्, न हि मावत्रीत्वे भवता विकल्पितेऽयोगिनि पुरुषे तद्वस्तुगतिः स्याद्, अतिप्रसंगात्, एवं पुरुषवेदनिषेधेऽपि मानुष्या For Private and Personal Use Only strImuktisiddhiH // 101 // Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 10 // द्रव्यपुरुषव्याख्यानेऽनुपपत्तिर्मन्तव्या, द्रव्यपुंस्त्वस्य सद्भावात्, एतेन भूतपूर्वोपचारात् 'वीस नपुंसकवेया' इत्यत्र व्याख्यापि 4आखीमुक्तिदूषिता, स्यान्मतं कौटिल्याशुचित्वत्रपाबाहुल्यादिप्रत्यक्षानुभवात् न द्रव्यस्त्रिया मोक्षः, तत एव गाथाव्याख्या औपचारिकीति लै सिद्धिः नान्योऽन्याश्रय इति चेत् तन्न, कौटिल्यादीनां स्वभाव व्यवहारात्, निश्चयनयापेक्षया तु कौटिल्यं मायाकषायोदयजन्यम् , अशुचित्वं चौदारिकप्रकृत्युदयानुभावि, त्रपाबाहुल्यं तत्तन्मोहनीयप्रकृत्युदयसांकर्यकार्य कर्मजं, न स्वभावज, तथा च सम्यग्दृष्टिस्त्रीसकाशान्मिथ्यादृशोऽनन्तानुबन्धिमायावत्तया कौटिल्याधिक्यात् पुरुषस्यापि तद्भवे न मुक्तियोग्यता स्यात्, अथ तत्कौटिल्यं । वेदयतो नास्त्येव मोक्षोऽन्तरकरणादिना तद्व्यपगम एव तदाप्तिरिति चेद् , अन्यत्रापि तुल्यमेतत्, अथ पुंसां तदभावे योग्यता, | स्त्रीणां तु नैषा इति चेत्, न, नियामकाभावात्, न हि प्रतिज्ञामात्रेणार्थसिद्धिः, अनन्तानुवन्धिमायायाः उपशमे क्षये वा स्त्रियाः सामर्थ्य तद्वदप्रत्याख्यानमायायास्तथा प्रत्याख्यानमायाया अपि असंख्याताध्यवसानानां त्यागसामर्थ्य स्वीक्रियते, येन घोराणुव्रतरूपमहाव्रतदेशीयैकादशप्रतिमाऽऽचरणं यावत् स्त्रियो विशुद्धिमायान्ति, सम्यक्त्वाणुव्रतधारित्वेन प्रत्यक्षानुभवात्, सर्वथा मायावाहुल्यत्वे तदपि दुर्लभं, अभव्यवत्, तथा च क्रमेण तृतीयतुर्यमायात्यागसामर्थ्य सम्भवद् दुष्प्रतीकार, स्त्रीवेदिद्रव्यपुरुषस्य तत्यागसामर्थ्य तवापि स्वीकाराद्, बहुतरदृढतममायाक्षययोग्यतायां तदल्पशिथिलतरक्षयसामर्थेऽवश्य भावात, प्रयोगश्चात्र। विवादापन्नं तृतीयादिजनितं मायाबाहुल्यं स्त्रीणां तद्भवे क्षययोग्यं, जातिनपुंसकाद्यनवच्छिन्नमायाबाहुल्यरूपत्वात्, प्रथमद्वितीय- | ॥102 ॥ 1 मणुसिणि इत्यीसहिया तित्थयराहार पुरिससंदूणा । इत्यत्र 'मणुसिणि' शब्देन द्रव्यपुरुषः भावस्त्री एवेतिव्याख्याने 2-%C4%AC%EC% For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir yattipodhata // 10 // A% COCCC जनितमायाबाहुल्यवत्, एवं क्रोधमानमायालोभत्रपाबाहुल्यमपि प्रतिक्षेप्यं, अथ तत्र नियामकमस्तीति चेद्वद, किं देवादिवद्भवो है टूत्रीमुक्तिवा तिर्यगादिवद्विवेकराहित्यं वा जातिनपुंसकवत क्लिष्टचित्तत्वं वा अतिकामत्वं वा, न प्राच्यो, मनुष्यभवत्वात्, तत्रापि पयो सिद्धि सत्वात् संज्ञित्वाच्च, न द्वितीयः, पुरुषाणामिवैकादशप्रतिमादिधम्मकम्मेणां प्रत्यक्षतः स्त्रीणामुपलम्भात्, न चेविवेकस्य तियेभूपलम्भो, न तृतीयः, उभयाभिलाषस्यैकाभिलाषस्य च महदन्तरत्वात्, अथ जातिक्कीवस्य देशविरतिं यावत्तत्प्रतिबन्धकध्वंससामर्थ्ययोग्यतायामपि महाव्रतप्रतिवन्धकध्वंसासामर्थ्य किं नियामकं , न तावद्भवविवेकराहित्ये, पूर्ववत् क्षेप्यत्वात्, अनन्यगत्या लिंगमेव तत्र नियामकं स्वीकार्य, तद्वत् स्त्रियामपीति चेत्, न, तत्पण्ढस्य तिरश्च इव कस्यचित्कदाचिदेव कालानुभावाज्जातिस्मृत्याद्यवाप्य हीनाध्यवसायरूपदेशव्रतस्वीकारात् तत्राप्यूमिनारोहे न लिंग नियामकं स्वीकुर्मः, किन्तु नगरदाहसमोभयाभिलापरूपक्लिष्टचित्तत्वमेव प्रत्यक्षसिद्धम्, न चैतत् स्त्रीष्वपि तुल्यं, भवत्रयेऽपि उत्कृष्टाध्यवसायजन्यैकादशप्रतिमाचरणयोग्यत्वात् उपचा। रान्महाव्रतौचित्याच्च, अत एवोक्तं ज्ञानार्णवे- 'ननु सन्ति जीवलोके काश्चिच्छुभशीलसंयमोपेताः । निजवंशतिलकभूताः श्रुतसत्यसमन्विता नाय्ः॥1॥ सतीत्वेन महत्त्वेन, व्रतेन विनयेन च । विवेकेन स्त्रियः काश्चिद् , भूषयन्ति धरातलम् ॥ 2 ॥ निर्विणैर्भवसंक्रमात् श्रुतधरैरकान्ततो निःस्पृहैर्नार्यो यद्यपि निन्दिताः शमधनैब्रह्मव्रतालम्बिभिः । निन्द्यन्ते न तथापि निर्मलयमस्वाध्यायवृत्तांकिता, निर्वेदप्रशमादिपुण्यचरितैर्याः शुद्धभृता भुवि ॥ 3 ॥ नचैवंविधः कश्चिज्जातिनपुंसको दृष्टः श्रुतो वा, तस्य कामानुपशमादेव नोवं गुणस्थानारोहा, त्वन्मतेऽपीष्टिकापाकोपमकामाशयत्वं तस्य सिद्ध, यदुक्तं गोमट्टसारे- 'तिणकारी ॥ 103 ॥ सीडपागग्गिसरिसपरिणामवेयणुम्मुका । अवगयवेदा जीवा सयसंभवणंतवरसोक्खा ॥ 274 ॥ एतादृशत्रिविधवेदाभावे मुक्ताः For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 104 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवाः स्वकस्मात् सम्भवदनन्तवरसौख्या इत्यर्थः स्त्रियास्तु ब्रह्मचर्यादिसुकृतैः पुरुषेभ्योऽपि वैशिष्ट्यं साक्षात्क्रियते, अत एव 'छादयति' इत्यादिगाथाया वृत्तौ 'यद्यपि तीर्थकरजनन्यादिस्त्रीसम्यग्दृष्टीना मेतदुक्तदोषाभावेऽपि तासां दुर्लभत्वेन प्राचुर्यापेक्षया स्त्रीलक्षणमुक्त "मिति गोमट्टसारवृत्तौ विवेकः, प्रयोगश्च विप्रतिपन्नाः स्त्रियो महाव्रतं तद्भवे प्राप्तुं योग्याः, तद्भवेऽप्येकादशप्रतिमादिव्रतयोग्यत्वात् पुरुषवत्, न चात्र कृत्रिमक्लीने व्यभिचारोऽस्मन्मते तस्यापि तद्योग्यत्वात् त्वन्मते साध्यसाधनयोरुभयाभावाच्च, नन्वेवं कामानुपशमात् जातिषण्ढस्य नोर्द्धगुणस्थानारोहस्तर्हि कृत्रिमनपुंसकेऽप्येषैव गतिस्तत्कथं तन्मुक्तिरिति चेत् न, अध्यवसायस्य वैचित्र्यात्, प्राध्यान्येन तेषां पुरुषवेदस्यैवोपपत्तेः, नपुंसकवेदं भावेन वेदयतः पुरुषस्य क्षपकत्ववत्तस्यापि तत्त्वे न किंचिद्वाधकमुत्पश्याम इति, तत एव 'स्त्रीषण्डवेदयोरपि तीर्थाहारकबन्धो न विरुध्यते, उदयस्यैव पुंवेदिषु नियमा' दिति गोमसारवृत्तौ जातिषण्ठस्य विशिष्टश्राद्ध क्रिया योग्यत्वहेतुना उभयनयसम्मतेन महाव्रताभावः सुसाध इति ॥ अथ स्त्रीणामपावित्र्यं महाव्रतं दूषयति, तत् न, तदाध्यात्मिकं शारीरं वा ?, नाथः, तस्य दुष्टपरिणामजन्यत्वात्, कषायबाहुल्ये प्राग् निरस्ते तदभावात् । द्वितीयेऽप्यपावित्र्यं योन्यादिजन्यं तदितरद्वा ?, न तावदाद्यं, बाह्यापावित्र्यस्यान्तरमहाव्रतघातकत्वानुपपत्तेः, मुनेः कालादिदोषादुद्धृतककबाहुल्यप्रमेहादिरोगजन्याशुचित्ववत् न च मुनीनां तन्नास्ति, ग्लानत्वे तदवश्यं भावाद्, ग्लानत्वं तु साक्षाद् दृश्यते, श्रूयतेऽपि च प्रवधनसारे- 'बालो वा बुडो वा समभिहयदो वा पुणो गिलाणो वा । चरियं चरौ सजोगं मूलच्छेदो जहा ण हवे ॥ 1 ॥ बालो वृद्धः श्रमाभिहतो वा पुनर्लानो वा चर्या चरतु स्वयोग्यां मूलछेदो यथा न भवे" दिति " तद्वृत्तिः, अत एवौपचदानोपदेशः पेशलः, औदारिकशरीरे रोगस्यावश्यं सम्भावना, न चेटिंक गजसुकुमालस्य महात्रतेष्वपि दाघरोगस्वीकारः, साधोः For Private and Personal Use Only strImuktisiddhiH // 104 // Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 105 // PROCARTARA% रोगपरीषहजेत्तृत्त्वं परेषां साधूनां रोगिमुनेवैयावृत्यं चोपदिष्टं तथैवोपपत्तिमत्, 'आचार्यादीनां व्याधिपरीषहमिथ्यात्वाद्युपनिपाते है। सति अप्रत्युपकाराशया प्रासुकौषधभक्तपानाश्रयपीठफलकसंस्तारादिभिर्धर्मोपकरणेस्तत्प्रतीकारो वैयावृत्त्य मिति भावनासंग्रहे, स्त्रीमुक्ति सिद्धि पुनः प्रवचनसारे-- "रोगेण वा क्षुधया तृष्णया वा श्रमेण रूढं दृष्ट्वा श्रमणं साधुः prtipdytaamaatmshktyaa"iti,व्र्त्माहात्म्येऽपि। 'भषजदानफलोदयतः स्यादिति, योन्यां रक्तश्रावोऽनेकजीवोत्पत्तितद्विनाशस्त्वशक्यपरिहारत्वान दीक्षाक्षतये, मुनेहोरक्तश्राववत्, कफोद्रेक नाशामलश्राववत् , निर्नामिकाजन्यपूतिश्राववत् , तत्परिष्ठापने यतनापरत्वात् , 'संस्वेदः-प्रस्वेदः तत्र भवा संस्वेदिमाः चक्रवर्तिकक्षाद्युत्पन्नास्तेऽपि सूक्ष्मत्वात् त्यक्तुमशक्याः' पंचसंग्रह जीवकाण्डे सप्तमाधिकारे प्रोक्तचक्रिकक्षादिजीवपरिष्ठापनवत्, अन्यच्च-साधूदरे कृमिप्रभृतय उत्पद्यन्त विपद्यन्ते च, तेन न तव्रतविघातः, तद्वत् स्त्रीणामपीति समः समाधिः, अन्यथा तात्त्विकैकादशप्रतिमास्थितिरपि न सम्भवति, तस्यां यतिवद्धिंसाविरतेः, इर्यासमितिपरिणतयतीद्रव्यापाद्यमानवेगापतत्कुलिंगवदवश्यंभाविहिंसायां मुनित्वमत एवाप्रतिहतमित्युक्तं प्राक, एतेन- 'मेहुगसण्णारूढो नवलक्ख हणेइ सुहुमजीवाणं । केवलिणा पनत्ता । सद्दहियव्वा सया कालं ॥ 1 ॥ इत्थीजोणीए संभवांत वइंदिया हुजे जीवा । एको व दो व तिष्ण व लक्खपुहत्तं च उकास ॥ 2 ॥ पुरिसेण सह गयाए तेसि जीवाण होइ उद्दवणं । वेणुगदिटुंतणं तत्तायसिलायनाएणं ॥ 3 ॥ संसक्तायां योनौ द्वीन्द्रिया एते, शुक्रशोणितसम्भवास्तु पंचेन्द्रिया अपि, यदुक्तम्- 'पंचिंदिया मणुस्सा एगनरभुत्तनारिगम्भम्मि । उक्कोसं नवलक्खा जायंती । एगवलाए ॥ 1 ॥ नवलक्खाणं मझ जायै इकस्स दोण्ह व स्म्त्ती। सेसा पुण एमेव य विलयं बच्चति तत्थेव ॥ 2 ॥ 18 ॥ 105 // ला इत्यादिजीवोपमदेदापोऽपि प्रत्युत्तो, नारीणां शीलवतीनां ज्ञात्वा तत्करणकारणानुमतिप्रतिषेधात्, तथैव प्रतिमा(मा)सौष्ठवात्र %AAKRA For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir झिआ युक्तिवापाएवं च 'चित्ता सोही' त्यादिगाथोक्तं सर्व समाधेयम् । अथ खीणां वनावश्यकत्वानापारग्रहत्वमिति चेत् न, विकल्पासहत्वात् , सीम्क्ति॥106॥ तथाहि-स्त्रीणां वस्त्रं किं सहजातं ब्रह्मचर्यव्रतरक्षाहेतुकं वा?, नाद्यः, प्रत्यक्षबाधात , द्वितीये तु यद्वतहेतुस्तम परिग्रहः, पिच्छिका देरिवेति प्राक् सविस्तरमुक्तं, किंच-चीवरपरिभोगस्तासामशक्यत्यागतया व्रतघातको जीवोत्पत्तिहेतुतया वा?, नायः, सम्प्रति प्राणानपि तित्यषणामैकान्तिकात्यन्तिकानन्दसम्पदर्थिनीनां नग्नयोगिनीप्रभृतीनां दर्शनाद् अशक्यत्यागताया वखेऽश्रद्धानात् , न द्वितीयः, आहारस्यापि व्रतघातकत्वापादनात् , उत्पद्यन्त एव हि जठर आहारयोगात् कृमय इति, एवं मू हेतुत्वमपि प्रागुक्तदिशा निरस्तव्यं, शरीरवत्तस्यापि तदहेतुत्वात् , अथ शरीरं श्रामण्यसहकारि न पुनस्तद्विघातकमिति चेत् न अत्रापि तुल्यत्वात् , अपि च-यदि स्त्रीणां वस्त्रं मोक्षप्रतिबन्धकं तत्कि सर्वदा तद्भावात् कदाचिद्वा, नायः, तमस्विन्यां रहसि नाग्न्ये महाव्रतमावनया कैवल्यप्रसंगात् , द्वितीयस्तु पुरुषैस्तुल्य एवेति, रात्री बाह्ये नाग्न्यपि ममत्वाभावजन्यमचेलत्वं न सम्भवत्येवेति चेत्र, | क्षुत्तृष्णाहिममुष्णं नग्नत्वं याचनारतिरलाभः । दंशो मशकादीनामाकोशो व्याधिदुःखसंगमनम् ॥ 24 ॥ स्पर्शश्च तृणादीनामज्ञानं दर्शनं त्था। प्रज्ञासत्कारपुरस्कारा शय्या चर्यावधौ निषद्या स्त्री॥25॥ द्वाविंशतिरप्यते परीषहाः सन्ततं च सोद्ध्व्याः। संक्लेशमुक्तम। नसा संक्लेशनिमित्तभीतेन ॥ 26 / / इति रत्नत्रयमेतत् प्रतिसमयं विकलमपि गृहस्थेन । परिपालनीयमनिशं निरत्ययां मुक्तिमभिलषता ॥ 27 ॥ इति श्रावकाचारे प्रागुक्तामृतचन्द्रवचःप्रामाण्याद्भवन्मते तदंगीकाराद्, अत एव काष्ठासंघे स्त्रीणां महाव्रतस्वीकारोपि संगत एव, मूलसंघेऽपि पिच्छिकाकमण्डलुरूपमुनिलिंगस्य प्रतिपत्तिरौपचारिकमहाव्रताधि(दि)योग्यत्वाव, यदुक्तं shriihrivNshpuraannelaa||1. जिनदासकृते द्रौपदीप्राग्भवाधिकारे- 'महाव्रतानि पंचाथ, ददौ ताभ्यामुदधीः। चारित्राचारिशिष्याय,मत्पार्वे प्रेषिते ime॥1॥ OMSAHARSA For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 107 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आदिपुराणे 24 पर्वणि ' भरतस्यानुजा ब्राह्मी, दीक्षित्वा गुर्वनुग्रहात् । गणिनीपदमार्याणां सा भेजे पूजिताम्रैः॥ 1 ॥ न चेयमणुव्रतदीक्षा भविष्यतीतिज्ञेयम्, 'उपात्ताणुव्रता धीरा प्रयतात्मा प्रियव्रता । स्त्रीणां विशुद्धचित्तानां बभूवाग्रेसरे सती ॥ 1 ॥ - तिभेदकथनात्, महाव्रताभावे चतुर्विधसंघानापत्तिः, अथैकादशप्रतिमाधराः श्राविकाः साध्व्यः आर्यिका इति वाच्याः, उत्कृष्टपदप्राप्तत्वात् शेषत्रयं प्रतीतमेवेति चेन, ब्रह्मचारिणां तत्राप्रवेशात्, नामी मुनयस्तवानंगीकारात् प्रतिमाभृत्त्वेऽपि श्रावका एवैते तद्वदार्थिका अपि श्राविका एव, उत्कृष्टपदप्राप्तिस्तु परं प्रत्यसिद्धा, तस्या अपि केवलित्वाङ्गीकारात् त्वन्मतेऽपि गणिनीपदस्य उत्कृष्टत्वात् न हि सर्वा आर्या गणिन्यः तथा च सर्वतीर्थकृतां श्राविका भ्योऽतिरिक्ता आर्यिकासंखथाऽनुपपनैव, योऽप्यहमिन्द्रपदालाभः स्त्रीणां प्रत्यपादि सोऽपि न साम्प्रतमस्मन्मते तदंगीकारात्, यन्निजगदुर्जगदुत्सवकारिणः श्रीहेमाचार्याः श्रीनेमिचरित्रे प्रथमसर्गे- "पादपोपगमनं स विधायान्तेऽपराजितमगान्मुनिशंखः । तेऽपि तेन विधिनैव यशोमत्यादयोऽयुरपराजितमेव ॥ 1 ॥ " एवं पृथ्वीचन्द्रचरित्रे विजयचन्द्रचरित्रे च सर्वार्थसिद्धिगमनमपि स्त्रीणां प्रतीतं, यदुक्तं विजयचंद्रचरित्रे - "सोऊण इमं वयणं सुदंसणा पासिऊण कणयंव । संपत्तजाइसरणा आलिंगड गुरुसिणेहेणं । / 59 / / साहु तए सहि ! सम्मं अहयं पडिबोहिया । पयलेणं । इय भणिऊणं दोनिवि संजाया हरिससंतुट्ठा । / 59 / / काऊण सावगतं सुद्धं समणत्तणं च पालेडं । मरिऊण समुप्पन्ना सव्वट्ठे सुरबरा दो वि ॥ 60 ॥ तत्तो चविऊण पुणो सम्मत्तं पालिऊण सुविसुद्धं । कम्मक्खरण दुनिवि पत्ता सिद्धिं सुहसमिद्धिं ॥ 61 ॥ " इति दीपपूजाविषये जिनमतीकथानके पंचमे, यापि मूर्त्तिपूजा प्रसञ्जिता अस्मन्मते प्रसादनीयबिम्बोपयोगेन शाश्वतप्रतिमानुकारस्वीकाराददुष्टैव, न च पुनर्मल्लेः कैवल्ये बाल्ये वा स्तनाभासो, बाल्ये एव दीक्षापक्षाश्रयात्, taddina eva ca kevalotpace For Private and Personal Use Only zrImuktisiddhiH // 107 // Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | ktisiddhi // 108 // स्तदसंभवात् , अत एव पुरुषमूर्तावपि न शिश्नं न कूर्चश्मश्रुणी सुभगत्वव्याघातात् , योऽपि यूकायुद्भवे प्राणातिपातः स चैकाद शप्रतिमायाः सामान्यात् न दोषपोषकः, न चैवं यूकाभयात् परिधानमोचनन्यायवत् यूकाद्युत्पत्तिभयात् मुनित्वाभावः सिद्ध्यतीति, * यत्र (यतनावति) वसे न यकोद्भवस्तथा संस्कारादन्वेव परिधानानुज्ञानात् इति, यतनेव परं प्रमाणं, अन्यथा कमण्डलुनीरसंस क्तिवशादुद्भव त्पनकभयादाहारादुद्भववत्कृमिकोटिभयावस्खादेरिव तस्यापि त्याग एव मुनित्वं स्यात्, अपि च केशेषु कंकताबकरणात् अक्षालितमूर्द्धजपुञ्ज कस्यचिन्मस्तके यूकोद्भवे किं लोचो न कार्यः?, किं छेदप्रतिसन्धानं वा विधेयम्?, आधे बहुयूकोद्भवश्चारित्रातीचारच, द्वितीये तु अत्रापि तुल्यत्वं, न च मुनिमस्तके न यूकावकाश इति, नियामकाभावात् , एवं कक्षाऽधोभागेषु चिचिणीजीवोत्पत्तौ लोचकरणे यतनैव प्रमाणं, न पुनस्तदुद्भवान्महाव्रताभावः, तथात्वे च कथमवदत् कुन्दकुन्दः sUtraprAbhRte"jai दंसणेण सुद्धा उत्ता मग्गेण साति संजुत्ता । घोरं चरै चरितं इत्थीसुण पावया~ भणिया ॥ 1 ॥ " यदि च स्त्रीषु न महाबतित्वं तदा ब्रह्मचारिणः कथमार्यिकां वन्दन्ते, बन्दने धर्मवृद्धिरिति महाबतिवत् कथं ताः प्रतिवदन्ति, साधुना तासां नमने कथं धर्मवृद्धिरित्यणुव्रतिनमने इव नोच्चार्यते, अस्मन्नये तु यथापर्यायं न साध्वीवन्दनव्यवहारः, किन्तु सम्प्रतिदीक्षितस्य साधोरपि वन्दनं प्रथमतः शतवर्षदीक्षितया साध्च्या कार्य, न विपर्ययात् , कासांचिन्मुनिवन्दने गर्वादिना भूरिकर्मबन्धनिमित्तत्वात, आम्नायोऽयं, न पुननिश्चयः, 'सब्बस्स समणसंघस्से त्यादिना तन्नमनात्, अत एव प्रातरुत्थाय शीलवतीनां स्तुतियतिभिरपि 1 'पब्वया' इति पाठे प्रव्रज्या यथाख्यातरूपा न भवतीति वृत्तिकारवचनादन्यथा न पापता उक्ता ACAN 1 For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 yuktiprabodhe / पठ्यते, यच्चान्यरुपकरणाधिक्यात् स्त्रीणां महाव्रताभावः साध्यते तत्रापि एकादशप्रतिमाभेदवन दोषः, अन्यथा आर्यिका क्षुल्लिका स्त्रीमुक्ति चेति भेदद्वयं न स्यात् , यदुक्तं सूत्रप्राभृते-"लिंग इत्थी ण हवै भुंजइ पिण्डं सुएयकालम्मि । अज्जियवि एकवत्था सिद्धिः ॥ 109 ॥ वड्डावरणेण भुंजेइ ॥ 1 ॥ " इत्यादेः प्रागेवोक्तेः, तदेवं सिद्धे स्त्रीणां महाव्रतसाधने तत्साध्यो मोक्षोऽपि सिद्धः, द्रौपद्यादीनांडू षोडशस्वर्गतिस्तु चिन्त्यैव, कल्पोपपन्नसुराणां द्वादशधैव सूत्रणात् , यतस्तत्त्वार्थसूत्रे "देवाश्चतुर्निकायाः, आदितत्रिषु पीतान्त-| लेश्याः, दशाष्टपंच(द्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः", अत एव त्वन्मते "भवणाण य चालीसा वंतरदेवाण हुंति ब्त्तीसा। कप्पामर चोवीसा चंदो सूरा य मणुयतिरिओ य ॥ 1 ॥ " इयं गाथाऽपि इन्द्रप्रतीन्द्रगणनया त्वत्कल्पितयाऽप्युपपद्यते, यत्तु वामदेवकृते त्रैलोक्यदीपके-"चतुर्णा मध्ययुग्मानां, चत्वारः स्व्र्ग्नाय्काः। प्रत्येकं शेषयुग्मानां, कल्पाः स्युद्धोदशेति वै ॥ 26 ॥ सौधर्मेन्द्रस्तृतीयेन्द्रो, ब्रह्मेन्द्रो लान्तवाधिपः । आनतारणशक्रौ द्वौ, षडेते दक्षिणाधिपाः ॥ 261 / / ईशानेन्द्रोऽथ माहेन्द्रः, शुक्रेन्द्रस्तच्छतारकम् । प्राणतेन्द्रोऽच्युतेन्द्रश्च, सौम्येन्द्राः प्रभवन्ति षद् ॥ 262 ॥ " इत्यादिना इन्द्रगणनया द्वादशेत्यावाससूत्रं समाहितं तन्न, भवनपत्याद्यावाससाहचर्यात् , अस्तु वा तत्तथापि चतुणों मध्ययुग्मानामेकनायकत्वेन ऐक्याद् द्वादशैव कल्पा उपपन्ना इति, इन्द्रास्तु यथोत्तरमहमिन्द्रत्वसम्भावनया आनतप्राणतयोरेकः परद्वयेऽप्येक एवेन्द्र इति विवेचने कल्पोपपमा दशेति, तेन "चउसहि चमरसहिओ चौतीसहिं ऐसएहिं संजुत्तो । अणुचरबहुसत्ताहओ कम्मक्खयकारणनिमित्तो ॥ 29 ॥ " इति दर्शनप्राभृते तीर्थकृवर्णने तव मतेऽपि चतुःषष्टिरेवेन्द्राणां सिद्धयति, इन्द्रप्रतीन्द्रयोः सामानाधिपत्याघटनात्, तत एव ॥ 109 ॥ 1 मल्लप्रतिमल्लवासुदेव प्रतिवासुदेववदा । AASAROKAR 3EASRHASHA For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 110 // तत्त्वार्थसूत्रे "पूर्वयोन्द्रिआ " इति, गोमट्टसारे प्रतिपादितामराधोऽवधिस्थितिरिति द्वादशधा कल्पसाधना, यदुक्तम्-'सकीसाणा 8 त्रीमुक्तिपढमं वीयं तु सर्णकुमारमाहिंदा । तैयं तु बंभलंतग सुक्कसहस्सारया तुरियं । / 421 ॥ आणयपाणयवासी आरण तह अच्चुया सिदिः य पस्संति । पंचमखीपरंतं cha8 गेविज्जगा देवा ॥ 422 ॥ सव्वं च लोगनालिं पस्संति अणुत्तरेसु जे देवा । सक्खेत्ते य सकम्मे रूपगदमणतभागं च ॥ 423 ॥ " तत्त्वार्थसूत्रे नवानुत्तरावासस्याकथनात् तदङ्गीकरणमपि चिन्त्यमिति कृतं प्रसङ्गेन । दिक्पटमते देवलोकयन्त्रकम् KISCERESUALOR-%ES RECE प्राई 101 I आ पंच:1: 0 0 0 anu oraroror.0 'w.wher.no *w.nar kA . 2 1 nan2 mhro o 'he *na .hene Suo Yan Suo Ke Hu Dong mA 17 1 nava 3 3 veyaka // 11 // devalokaH paTala devalokaH For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobirth.org Acharya Shri Kailassagarsuti Gyanmandir yuktiprabodhe एवं तुच्छादिविशेषणान्यपि न मोक्षप्रतिषेधकानि, दृष्टिवादपठनाधिकारे मोक्षानधिकारेऽव्याप्तः, तथाहि-स्त्रिया दृष्टिवादा-है। स्त्रीमुक्तिपठनं सूत्रतः अर्थतो वा?, पक्षद्वयेऽपि देशतः सर्वतो वा', आद्येऽसिद्धिः, सूत्रस्यार्थस्य च देशतः पठनाभ्युपगमात् , नवमपूर्वोद्धृ सिद्धिः ॥ 11 ॥ तपरीषहाध्ययनपर्युषणाकल्पादिवत् , द्वितीये मापतुपादिभिर्व्यभिचारः, तेषां सर्वतः पठने तादृग्बुद्ध्यभावेनानधिकारात्, न च तत्र बुद्धिवैगुण्यं प्रयोजकं, खियास्तु बुद्धिसद्भावेऽप्यनधिकार इति वाच्यं, मापतुषादेर्धारणरूपबुद्धिवैगुण्यस्येव धारणशक्तत्वेऽपि 5 अगम्भीरतारूपबुद्धिवैगुण्यादेव, लोकेऽपि तुच्छबुद्धिरयमिति तुच्छत्वस्य बुद्धरेव विशेषणात् , तथा च यः (पुमा) स्तद्धारणास-18 मर्थोऽपि मुक्तियोग्यः खियस्तु तत्समर्था अपि न मुक्तियोग्या इति महत् साहसं, पुरुषत्वजातीयत्वात् तद्योग्यत्वे स्त्रीपुंसान्यतरत्वावच्छेदेन मनुष्यजातेरेव तद्योग्यत्वनियमनाद् अम्भोजाक्ष्यामपि सामान्यात् , वस्तुतो द्वयमपि न किंचिद् । यदपि पापराशिसमुत्पन्नत्वं मोक्षनिषेधकमुदगारि तदपि दुःस्वरैर्दुर्भगैर्निर्धनादिभिर्व्यभिचारि, तेषामपि तद्भावेनानन्तपापराशिसमुत्पनत्वात् , एवं वामनकुम्जहुण्डसंस्थानवन्तोऽप्यवसेयाः, पुण्यैः प्राप्तपुरुषत्वेन मोक्षयोग्यत्वं चे, अत्रापि समचतुरस्रसंस्थानसुस्वरादेयसुभगा। दिपुण्यप्रकृतिकत्वात्कथं न तदिति, यथा ते पुण्यात् पुरुषत्वभाजोऽपि तत्तत्स्वरलाभैश्वर्यादिमदजन्यानन्तपापराशिसमुत्पना अपि । मुक्तियोग्यास्तथा खियोऽपि पापोदयात् स्त्रीत्वमाजोऽपि सुस्वरसुस्थानसुरूपैश्वर्ययशोहेतुपुण्यराशिजन्याः कथं न तद्योग्या इति, एवं नीचकौलेयकेष्वपि बोध्यम् , हरिकेशिसाध्वादिवत् , न च तेषामपि न मोक्षयोग्यत्वं, तथाऽनुमानात् , विवादापनाः-पुरुषास्तदवे मुक्तियोग्या विशिष्टांगोपांगपुरुषत्वात् सम्प्रतिपन्नवदिति, एतेन मुक्तियोग्यत्वे पुरुषत्वजातिरूपमवच्छेदकं खिया मोक्षे तु ॥ 11 ॥ स्त्रीपुरुषान्यतरमनुष्यत्वमुपाधिरूपमवच्छेदकमिति वैषम्यमप्यपास्तं, जात्यन्धादीनां तदयोग्यत्वादिति, ननु-"गोयं दुहुच्च उच्चनीयं RUSSROOR For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रवाधाकुलाल इव सुघड भलाइयं" इति कर्मविपाके कथनाद्यावज्जीवं तथारूपत्वानवगमात्रीचर्गोत्रस्य "सगसीइ देसि तिरिगह आठ-1BkhImukti । निउज्जोय तिक्साया॥अत्थुच्छेओ इगसी पमत्ती" ति कर्मस्तववचनाचीचैर्गोत्रोदयवत उच्चगुणस्थानारोहः कथं प्रमत्तादिरिति ॥ 112 ॥ | सिद्धिः चेत्, सत्यं, यदा नीचर्गोत्रोदयजन्यं नीचाचरणं द्रव्यतो भावतश्च त्यजति तदैव तस्य प्रमत्ताधारोहो न पुनस्तदाचरतः, तेन तत्त्वतो नीचाचरणमेव नीचैर्गोत्रं, न पुनर्नीचकुलं, तस्य व्यावहारिकत्वात् , अन्यथा सत्कुलजात्यस्य चतुरशीतिलक्षपूर्वायुषः पूर्वलक्षेषु द्वित्रेषु गतेषु कुलमदायुद्भूतनीचैर्गोत्रबन्धस्योदयो दुर्घटः स्यात्, अबाधाकालस्यानुदयरूपस्य तावतोऽभावाद, अत एवोक्तं । कर्मकाण्डे-"संताणकमेणागयजीवायरणस्स गोयमिति सण्णा । उच्च नीयं चरणं उच्च नीयं भवे गोयं ॥ 1 ॥ " "सन्तानक्रमेणागतजीवाचरणस्य गोत्रमिति संज्ञा भवति, तत्रोच्चाचरणमुच्चैर्गोत्रं नीचाचरणं नीचर्गोत्र" मिति गोमट्टसारे गाथार्थः, अपिच-न हि बाह्यस्य व्यावहारिकस्य कुलव्यवहारस्य मोक्षं प्रति साधकत्वं बाधकत्वं चास्ति, आन्तरत्वात् मोक्षसाधनस्य, यत्तु आगमे सत्कुलत्वं वर्णित तत्तत्र प्रायो धर्मस्य सुलभत्वादेव, अन्यथा तिरश्चां कथं देशविरतिः, नरभवस्याप्यभावेन दुरापास्तत्वात् सत्कु-1 लस्य, किं च-एवं यदि कश्चिद्वदति यद्धनवानेव मोक्षं याति, न पुनर्दरिद्र इति, सोऽपि दुर्वाः स्यात्, तत्राप्यलाभरूपनीचैर्गोत्रो-| 1 त्रयोविंशतितमपदे नीचकुलोत्पन्नोऽपि जातिसम्पन्न इव राजादिविशिष्टपुरुषपरिप्रहाज्जनस्य मान्य उपजायते, एवमुत्तमकुलोत्पन्नोऽपि यदि नीचैःकर्मवशाच्चाण्डाली सेवते स निन्धः, तीर्थान्तरीया अपि, "मां हि पार्थ! व्यपाश्रित्य, येऽपि स्युः पापयोनयः । स्त्रियो वैश्वास्तथा 4 ॥ इति भगवद्गीतायां नवमाध्याये द्वात्रिंशतश्लोके मुक्ति प्रपन्ना eva । ॥ 11 ॥ OMOMOMOM335 For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 113 // स्त्रीमुक्तिसिद्धिः AAAAAA दयाद् गोत्रस्याष्टविधत्वं श्रीउत्तराध्ययनवृत्तौ श्रीभगवतीसूत्रे च इत्यलं प्रसङ्गेन, स्त्रीणां निर्वाणस्थानाद्यप्रसिद्धिस्तु शत्रुञ्जयरैवतादिष्वनन्तशः सिद्धा इति सामान्यतः प्रतीतौ व्याहतैव, विविच्य कस्याश्चिन्मरुदेवीराजीमत्यादेरस्त्येव, कासाचितदभावे पुरुषाणामपि केषांचित् सामान्यात् तादृक्पुरुषत्वोपाधिना तत्प्रतीतेर्योग्यत्वनियमने तादृग्मनुष्यत्वोपाधिना तत्प्रसिद्धिः । सुकरैव, किश्च-यद्यां प्रसिद्धं तच्चेत् स्वीकार्य तर्हि मगधेषु वटग्रामान्तिके मुनिपात्रखानिः प्रसिद्धा साऽपि । प्रमाणीक्रियतामिति यत्किंचिदेतत, तीर्थान्तरीया अपि 'मां हि पार्थ! व्यपाथित्य, येऽपि स्युः पापयोनयः । खियो वैश्यास्तथा । शूद्रास्तेऽपि यान्ति परां गतिम् ॥ 1 ॥ इतिभगवद्गीतायां नवमाध्याय द्वात्रिंशत्श्लोके स्त्रीमुक्तिं प्रपन्ना एव्ण्। अथानुमाननिर्धातः-प्रथमेऽनुमानेऽसिद्धिः, तथाहि-हीनत्वं हि यताकिंचित्पुरुषाद्वा गुणाधिकाद् वा ,नाद्यः, सामान्यजनापेक्षया आर्यिकाणामाधिक्ये तवापि स्वीकारात्, ब्रह्मचर्यादिक्रियाविशिष्टैरपि वन्द्यत्वात्, द्वितीये गणधराणामपि तीर्थकराद्धीनत्वेन । मोक्षाभावप्रसंगात्, एवं द्रव्यतो भावतो वेत्यपि विकल्पनीय, प्रथमे संसारापेक्षया व्रतापेक्षया वा ?, नाद्यः, स्त्रीणां राजन्यानां । बहुभ्यो नरेभ्योऽधिकत्वात् , प्रत्यहं तैः सेव्यत्वात् , अथ तासामपि स्वभर्तृभ्यो हीनत्वमेवेति चेन्न, तद्भर्तृणामपि देवेभ्यस्तथा ततोऽपि महर्द्धिकेभ्यो न्यूनत्वाद् , द्वितीयेऽपि महाव्रतिभ्यो न्यूनत्वं सम्प्रदायानुरुद्धं न चेत् प्रतिबोधकारिणीनां भावतोधिकत्वात् , भावत एव न्यूनत्वमिति चेत्, तदपि न, परचेतोवृत्तीनामगम्यत्वाद् , धर्मकर्मभिः कतिचिन्नरेभ्योऽतिशयस्य स्त्रीणां |1 यवनमतेऽपि, अम्माहस्तजनांरी अलबत्तई रोयतहकुसद्,अस्यार्थः, एवं मार्गे सत्यपि अष्ट स्त्रीणामवश्यं दर्शनमपि भविष्यति मोक्ष इत्यर्थः, ॥ 113 ॥ For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रीमुक्तिसिद्धिः --- युक्तिप्रबोधे । प्रत्यक्षाच्च, किं त्वया सामान्येन स्त्रियः पक्षीकृता विवादाध्यारूढा वा ?, आये एकदेशे सिद्धसाधनात् , आधुनिकानां तिरश्चीनां ॥ 114 ॥ भोगभूमिस्त्रीणां मोक्षास्वीकारात्, द्वितीये न्यूनता निग्रहात् , विवादास्पदेति विशेषणानुपादानात् , प्रतिपक्षश्च विमताः खियः तद्भवे मुक्तिगमनयोग्या नपुंसकेभ्योधिकत्वात् सम्प्रतिपन्नपुरुषवदिति, योऽपि नपुंसकदृष्टान्तः सोऽपि न सिद्धान्तः, तत्रापि कथंचित्कस्यचिन्मोक्षांगीकारात् , अस्मन्नये कृत्रिमनपुंसकानां त्वन्नये द्रव्यतः पुरुषाणां भावतो नपुंसकवेदिनां मोक्षयोग्यत्वात् , द्रव्यनरस्य स्त्रीवेदिनोऽपि वेदापरावर्ते सदा नपुंसकत्वे मोक्षस्वीकाराच्च, कृत्रिमनपुंसका हि प्रायः क्षतादिना नराकाररहिताः पुरुषा एव, तेषां मोक्षायोग्यत्वे नियामकाभावात् , तद्धि भवेत्, उभयाभिलाषित्वं उभयथा भोगासामर्थ्य वा ?, नाद्यः, द्रव्यनरभावक्लीवे व्यभिचारात्, न द्वितीयः पुंस्येव व्यभिचारात्, स्त्रीभोगसमर्थत्वेऽपि तस्य उभयत्वविशिष्टभोगासामर्थ्यात्, एकसत्त्वे द्वित्वाभाववत् व्यासज्यप्रतियोगिकामावस्यापि प्रामाण्यात्, यद्वा रोगाक्रान्तत्वश्रान्तत्ववृद्धत्वादिविशिष्टानां पुंसामुभयथा भोगासामध्येसम्भावनया नैकान्तिकाच्च, उभयलिंगव्यतिरिक्तत्वमिष्टिकापाकातिशायिकामाग्नित्वं च जातिक्लीब एव, स एव च मोक्षायोग्यः, कृत्रिमाणां पुरुषत्वान्नायोग्यत्वं, व्यवहारस्तु अवाच्याकारश्मश्रुकूर्चाद्यभावत एव, ततो जातिपदानुपादानान्न्यूनता 1 ॥ पुरुषैरवन्धत्वमपि न किंचिद् , भूयसीनां तीर्थकरजननीनां सुरेन्द्रैरपि वन्दितत्वात्, आर्यिकाणां ब्रह्मचारिभिर्नमस्करणीयत्वाच्च, अथ ताभि-| रुत्कृष्टपदं प्राप्तं ब्रह्मचारिणां तु तत्प्राप्तव्यमिति तल्लघुत्वोपपत्तेस्तद्वन्दनं तेषां युक्त, राझ्याः प्राप्तोत्कृष्टमहिषीरूपपदायाः प्राप्तव्यपट्टाभिषेकपदराजकुमारनमनवदिति चेत् न, ब्रह्मचारिभिरपि आर्यिकातुल्यस्य पदस्य प्राप्तत्वात, द्वयोरेकादशप्रतिमाधारकत्व AksCKCARRCHECE // 11 // For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A yuktiprabodhe निर्णयात्, न हि राजा चक्रवर्त्यादिपदवीयोग्यः प्राप्तपट्टाभिषेको राजी महिषी न्यायमार्गात् नमस्करोति, प्रत्युत पुरुषत्वेन म्हा-है। स्त्रीमुक्ति। व्रतयोग्यत्वेन ब्रह्मचारिण एव आर्यिका वन्द्याः स्युरिति साम्प्रतं । किंच-'तित्थं चाउव्वण्णो संघो' इति वचनात् स्त्रीणां तीर्थान्त-12 सिद्धिः ॥ 115 ॥ भूतत्वेन 'नमस्तीर्थाय' इत्युक्तवतस्तीर्थपस्यापि तन्नमनांगीकारात् प्रतिवाद्यसिद्धः 2 / यदपि सप्तमनरकपृथ्वीगमनाभावादित्युक्तं तत्रापि किं तद्भवे भवान्तरे वा ?, नाद्यः, चरमशरीरिभिर्व्याभिचारात्, नेतरोऽसम्भवात्, पुरुषत्वोपाध्यपेक्षया तद्गतियोग्यत्वे सति पर्याप्तसंज्ञिपंचेन्द्रियजातिनपुंसकातिरिक्तमनुष्यत्वापेक्षयात्रापि तुल्यत्वात्, न चास्याप्रयोजकत्वं बहुव्यापकत्वादिति । वाच्यम् , नीचकुलीननरदेवादिवर्तित्वेन तदपेक्षया पुरुषत्वजातेबहुव्यापकत्वात्, अन्यच्चापि-यस्याधोगतौ बहु सामर्थ्य तस्यैवोदुर्ध्वगतावपीत्यपि नियमो नास्ति, भुजगखगसिंहसर्पस्वीमत्स्यानामधोगतौ क्रमसामर्थेऽपि ऊर्ध्वगतौ सहोर तुल्यगमनसाम-| र्थ्यादिति praaNcH। सर्वार्थसिद्धिगमनाभावस्तु पर प्रत्यसिद्ध एव, अस्मन्नये तदंगीकारात्, न च निगोदाद्यागतावाप्तपुरुषत्वचरमशरीरिंणां सर्वार्थसिद्धिगमनाभावेऽपि मोक्षस्यायोग्यत्वमस्ति, न चात्रापि तज्जातीये तदस्तीतिवाच्यं, केवलपुरुषत्वजातेः सर्वार्थसिद्धि गमने प्रयोजकत्वाद् विशिष्टांगोपांगवज्रर्षभनाराचसंहननसत्कुलीनमनुष्यत्वभव्यत्वादिविशिष्टपुरुषत्वस्यैव त्वन्मतेऽभ्युपगमात्, एवमस्माकमपि पर्याप्तसंज्ञिजातिनपुंसकातिरिक्तानन्धप्रथमसंहननचतुर्थारकोत्पन्नत्वादिविशिष्टमनुष्यत्वस्य सर्वार्थसिद्धिगमने 8 ॥ 115 / / मोक्षे च गमकत्वमिति तुल्यत्वात्, किंच- सर्वार्थसिद्धिगमनं न जातं तथापि न मोक्षायोग्यता स्त्रीणां सिध्यति, तथाविध-8 AROHAR 4343 For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe / kI योग्यताया एव नियामकत्वात् , त्वन्नये योनिमन्मनुष्यपक्षे तीर्थासत्वयोग्यत्ववत्, अस्ति चतादृशो योग्यताविशेषः कश्चिद् गमना-IPAkhAmukti सिद्धिआ ॥ 116 ॥ गमनयोः परं न मोक्षयोग्यताप्रतिबन्धकः, त्वन्नयेमि तथात्वात्, यदुक्तं सिद्धिगतिविचारे, नरकेभ्यश्चतुर्थपृथिवीं यावदु-18 वृत्ता जघन्यतः एको द्वौ वा उत्कर्षतो दश चैकसमये सिध्यन्ति, एवं भवनपतिदेवेभ्योऽप्यागता दश, तद्देवीभ्यस्त्वागता जघन्यत एक उत्कर्षतः पंच, मनुष्येभ्य आगता जघन्यत एक उत्कर्षेण दश, मनुष्यस्त्रीभ्य आगता जघन्यत एक उत्कर्षतो विंशतिः सिध्यन्ति, ज्योतिर्देवेभ्य आगता दश, तद्देवीभ्य उत्कर्षतो विंशतिः सिध्यति," एतेनाग्रतनानुमानान्यपि अवमन्तव्यानि, वस्त्रादिसद्भावतया, परिग्रहाशयपूर्वकत्वात्तेषां, न चोपकरणानां परिग्रहत्त्वं, प्रागेव सविस्तरं निरस्तत्वात, स्थविरकल्पजिनकल्पसंयमयोः शिष्योपदेशगणस्थिरतातदितरस्वरूपयोरेकमोक्षकार्यारम्भकत्वेन व्यभिचारग्रस्तत्वादित्यावेदितं, न च तयोः किंचिद्भेदत्वमायोर्यि। कासंयमयोः सर्वदेशसंयमत्वादत्यन्तभिन्नत्वमिति वाच्यं, स्याद्वादिनामत्यन्तभिन्नत्वानंगीकारात्, किंच-स्त्रीणां महाव्रतमपि प्रमाण-| पथेन प्राक् साधितमेवेति किं पुनर्वचनविलासेनेति, यत्तु भावत्रिभंग्यामुक्तम् "मणुवेसियरगईतिगहीणा भावा हवंति तत्थेव । / णिव्वत्तिय पज्जत्ते मणपज्जयएसुवसम (पंक्तिरत्र त्रुटिता ) दुगदु गचौचौरिगवीस णव छिदी कमसो ॥ 2 ॥ लद्धियपुण्णमणुस्सेवामगुणट्ठाणभाव मज्झम्मि । थीपुंसिदरगईतियसुहृतियलेस्साण वेभ्ण्गो॥3॥ मणुसिव्व दव्वभावत्थी सुहि पुंसंढखाझ्या भावा । उवसमसरागचरियं मणपज्जवनाणमवि णत्थि ॥ 4 ॥ अत्र मनुष्यपर्याप्तयन्त्रकस्थापना %ARCRACCES 4116 For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रीमुक्तिसिद्धिः युक्तिप्रचांधी अपयाप्त लब्ध्या ॥ 117 ॥ भावत्रिभंगी. मनुष्यखी तस्यक मनुष्यपर्याप्तरचना निवृत्ति अपर्याप्तर0 मनुष्यस्वीर अपर्याप्त गुणस्थान, मामि.सा मी अ दे प्र अ अ अ आदि सू उक्षी स । मि सा अ प्र स मि मा मी अद मि सा मि । 2 3 0 4 1 0 3 0 3 3 22013 18 2 4 421 4 2 3 041 220 312930333031312828252221201413 | 3028302715 20272830272826, 25 19212017 2019192222252820303637/1517151831 7 986 90 2 . ततो द्रव्यभावस्त्रीयन्त्रस्थापना पंचमगुणस्थानकं यावत् , तेन द्रव्यभावस्त्रियाः चारित्रं सर्वतो न स्यादिति तब युक्तिक्षमम् , तथाहि-तस्याः षट्त्रिंशद्भावस्थापनया चतुर्दशभावनिषेधे पुंषण्ढवेदयोनिषेधः, स द्रव्येण भावेन वा', आये 'मणुसिव्वे' त्यत्र मानुषीवेत्युपमाबलात् उदयत्रिभंग्यां- 'मणुसिणि इत्थीसहिया तित्थयराहार पुरिससंदणा' इत्यत्रापि पुंषण्ढयोनिषेधः प्रतीयते, स च तव मतेऽनिष्टो, द्रव्यपुरुषस्यैव 'मणुसिणी' शब्देन व्याख्यानात्, अत एव 'मणुसिणिपमत्तविरए आहारदुगं तु पत्थि णियमेणे'| ति गोमदृसारसूत्रगाथायामपि द्रव्यपुरुषभावस्वीपर एव 'मणुसिणि' शब्दो व्याख्यातः, एतेनाहारकद्विकमनःपर्यायपरिहारविशुद्धिलाचारित्राद्यभावयोग्यतावतो जीवस्य द्रव्यपुषण्ढवेदनिषेधो बलादापततीत्यापादनात 'इत्थीसहिय' ति पदेनापि द्रव्यस्त्रीव्याख्यया SAREASEAA5% ॥ 117 // For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe | उम्मन्मताभीष्टसिद्धिरित्यावेदितम् , अपि च- 'उपसम खाइयसम्म तियपरिणामा खओवसमिएसुं । मणपज्जवए संजमसरागचरियं खीमुक्तिदाण सेस हवे ॥ 1 ॥ उदईए थीसंद अण्ण गई तिद य असुहतियलेस्सा । अवि णय सेसा हंति ह भोगजपुण्यणेस मणएम ॥ 2 ॥ |सिद्धिः ॥ 11 ॥ इत्यत्र तथा- 'एवं भोगत्थीणं खाइयसम्मं च पुरिसवेदं च । ण हि थीवेदं विजई सेसं जाणाहि पुच्वंव ॥ 3 ॥ ' अत्रापि द्रव्यवेदमाश्रित्यैव विधिनिषेधौ दृश्येते, तर्हि तत्साहचर्यात् मणुसिव्व दबभावित्थी' त्यादिगाथायामपि द्रव्यपुंपण्ढयोरेव निधो नियम्यते । स च प्रागुक्तरीत्या भवतोऽनिष्ट एवेति, अत्रापि सुखावबोधाय यन्त्रकस्थापना यथा bhogabhUstrI'paryApta भोग भू मनुष्य पर्याप्त भोगभूनर अपर्याप्त भोगभृस्त्री पर्याप्त मि सा मि सा मी अ मि सा अ मि सा मी अ 2 3 0 1 25 23 26 24 25 28 25 23 25 26 24 25 27 A-%AGAUR -RAKAR एवं चात्र भावतः पुंषण्ढवेदयोनिषेधो भविष्यतीत्याशंकापि निरस्ता, भोगभूमिजेषु द्रव्यभावयोः समरूपत्वात् , अथास्तु भवतः 6 पुंषण्डनिषेधस्तर्हि आजन्मजीवितं तनिषेधः कियत्कालस्थायी वा?, नाद्यः, उभयनयेऽपि भाववेदानां परिवर्तनादित्येवं प्रागुदितत्वाद्, दृश्यन्तेऽपि काश्चन द्रव्यस्त्रियः शीलाचरणात्परं मुक्तभावत्रिवेदाः, श्रूयन्ते चागमे त्रिकरणशुद्ध्याऽऽर्यिकादयः, तद्वत्काश्चन For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatirth.org yuktiprabodhe / स्त्रीमुक्ति ॥ 119 ॥ द्रव्यस्त्रीत्वेऽपि प्रांजलपरिणामा भावपुंवेदोदयात् पुरुषचर्यया क्रीडन्त्यः काश्चन उभयथा परिभोगाभिलापतत्तत्कर्मकौशल्यसारा है। इति, द्रव्यतः पुरुषाणामपि बाल्ये चापल्यमन्यद्वेदोदयेन तारुण्ये त्वन्यथा इति प्रत्यक्षानुभवोऽपि दुरपन्हवः, किंच-पुंवेदः स्पभि सिद्धिः लापरूप एवेति न नियमः, स्त्रीवत् पुरुषस्याप्यासेवने पुंवेदात्, एवं स्त्रीवेदपि न पुरुषाभिलापनियमः, पुरुषक्रीडया परखिया । स्वोपभोगे क्रियमाणे रिरंसायां स्त्रीवेदात् , तथा च पुरुषस्य स्त्रीवेद एव न सम्भवति, न हि काचित् खी खीवत् पुरुषं मुंक्ते, विपरीतरतादावपि पुरुषस्य पुंवेदस्यैवोदयात् , न च पुरुषाभिलापो माऽस्तु, तथापि छादयतीत्यादिगाथोक्तलक्षणेनापि खीवेदकत्वं सम्भाव्यमेवेति वाच्यं, तत्रापि स्वयमात्मानं दोषेज्ञानादिके छादयति-ग्रावृणोति परमपि पुरुष दोषेण हिंसाऽसत्यादिना पातकेन छादयति-आवृणोति छादनशीला द्रव्यभावाभ्यां सा खीति वर्णिता इति द्रव्यस्त्रीव्याख्यानात, तेन भाववेदानां परावत्तोन्नाजन्म 5 पुंवेदो निषेध्धव्यः, तत एव त्वन्नयेऽपि भाववेदं प्रतीत्य नवधा सिद्धिः, एवं च द्रव्यतः पुरुषत्वे सत्यपि केषांचिन्नारदादीनामिव । बालब्रह्मचारित्वं कषांचिद् भाववेदवैचित्र्यं प्रत्यक्षमेवेति कथमाजन्म भाववेद एको विधीयतेऽन्यस्तु निषेध्यत इति युक्तं स्यात् , न चात्र बाल्यादौ शक्तिरस्त्येव, कारणान्तराभावान व्यक्तिरितिवाच्यम् , उदयस्यैवात्राधिकारान्न बन्धरूपा शक्तिर्विमशनीया अनादिप्रवाहरूपस्य बन्धस्य यावत् क्षयं सर्वेषां सत्त्वात् , एतेन गोमट्टसारवृत्ती वेदमार्गणानुवादे स्त्रीवेदिनां गुणस्थानानि नव जीवसमासाश्चत्वारः संश्यसंज्ञिपर्याप्तापर्याप्ताः पर्याप्तयः, 6 / 6 / 5 / 5 प्राणाः 107 / 9 / 8 संज्ञा 4 गतयः 3 मनुष्यतियग्देवरूपाः इन्द्रियाणि एकं पंचेन्द्रियत्वं कायस्त्रसरूपः 1 योगास्त्रयोदश 13 आहारद्वयं न हि, वेद एकः स्त्री 1 कषायाश्चत्वारः, ज्ञानानि षट् , कुमतिः 1 मात ॥ 11 ॥ कुश्रुतं 2 विभंगो 3 मतिः 4 श्रुतं 5 अवधिज्ञानं 6 संयम 4 अविरत 1 देश 2 सामायिक 3 छेदा 4 दर्शनानि वीणि चक्षुर्दर्शनं ॥ For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 120 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 अचक्षुदर्शनं 2 अवधिदर्शनं 3 लेश्याः षट् द्रव्यतो भावतो, भव्याभव्यद्वयं सम्यक्त्वानि षट् मिध्याय 1 सास्वादनं 2 मिश्र 3 औपशमिकं4 वेदकं 5 क्षायिकं 6 संत्यसंज्ञिद्वयं 2 उपयोगा नव इत्याद्यालापकेऽपि द्रव्यवेद एव ग्राह्यः, भावतोऽसंज्ञिनां क्लीवत्वादित्युभयनयसम्मतत्वात् तेन 'द्रव्येन नरवेदेऽस्मिन् भावेन द्वितये परे । गुणानां नवकं प्रोक्त' मित्यादि प्रत्यादिष्टं यथासम्भवव्याख्याने तु द्रव्यस्त्रियां महाव्रताद्यारोपसद्भावान्न किंचिद् बाधकमुत्पश्याम इति पुंषण्ढवेदयोर्निषेधस्य कियत्कालस्थायित्वे द्रव्यस्त्रीणां भिन्नयन्त्रकन्यासवैयर्थ्यापत्तेः, न द्वितीयोऽपि द्रव्यपुंसामपि तत्समये ताद्रूप्यादिति, एवं च 'द्रव्यस्त्रीवेदवत्याः प्रथमोपशमवेदकक्षायिकसम्यत्वत्रयं सम्भवतीति गोमट्टसारवृत्तिवचनात् क्षायिका भावा न भवन्तीत्यपि अनुपपन्नमेव, 'मणुसिब्बे' त्युपमायां क्षायिकभावसामस्त्यात्, किंच भावत्रिभंग्याः सूत्रे द्रव्यस्त्रीत्वस्यैव पंचगुणस्थाननियमात् भावपदोपादानं व्यर्थ, भावखीवेदपरिवर्त्तनेनोपलक्षणाघटनात्, तथा च भावस्त्रिईत्वं भाववेदवद्भावतीर्थंकरवत्तत्तत्पर्यायस्फुटानुभवेनैव तत्र द्रव्यस्त्रीत्वानुपपत्तेः, यदि च बद्धदेवायुष्कनरस्य द्रव्यत्ववत् भविष्यतीर्थंकरस्य द्रव्यतीर्थंकरत्ववद्वा द्रव्यत्वं स्वीक्रियते चेतदस्तु बद्धायुष्कायास्तस्यास्तद्गुणस्थानत्वमेव काऽस्माकं हानिः ?, परं भावमनुष्याश्चतुर्दशगुणस्थानाप्तिकथने सिद्धा विप्रतिपन्नस्त्रिया मुक्तिरिति, द्रव्यतः स्त्रीलिंगाया एव भास्त्रीत्वात् । यदपि वस्त्रत्यागोपदेशनं मोक्षार्थिनां तदपि न, 'नो कप्पर्3a निग्गंथीए अचेले होत्तएऽत्ति जिनोपदेशात्, स्थविर1 असंज्ञिनां द्रव्यस्त्रीत्वं संज्ञिनां भावस्त्रीत्वे नव गुणस्थानानि । 2 किंच श्रेणिसमये योनिस्त्रीवेदं वेदयन् यः क्षपकः स्यात् स नरो भावस्त्री इत्ययमपि नवविकल्पों न श्रेयान् त्वन्नये बाह्यध्यानमुद्रयैव श्रेणिनियमात् योनिस्त्रीवेद वेदनाया असम्भव एव, न हि अस्मन्नयवत् गच्छतो भुंजानस्य वा श्रेणिध्यानं svayedhyate । For Private and Personal Use Only strImuktisiddhi: // 120 // Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधेकल्पिकानामिव स्त्रीणां तद्धरणेऽपि मोक्षाप्रतिबन्धात , साभरणसिद्धवत्, न च साभरणसिद्धत्वं नास्मत्सम्मतमिति वाच्यं ,पाखीमुक्ति क्रियाकलापे तदुक्तेः--'तित्थयरेयरसिद्ध जलथलआयासनिब्बुए सिद्धे। अंतयडेयरसिद्ध उक्कोसजहण्णमज्झिमोगाहे । / 1 / / सिद्धिः ॥ 12 ॥ उड्ढमहेतिरियलोए छव्विहकाले य निव्वुए सिद्ध । उबसग्गनिरुवसग्गे दीवोदहिनिब्बुदे य वंदामि ॥ 2 ॥ पच्छायडे य सिद्धे दुग। तिगचौनाणपंचचौरयमे । परिवडियापरिवडिए संजमसम्मत्तनाणमाईहिं ॥ 3 ॥ साहरणासाहरणे समुग्धादेयरिय निव्वुए बंद । | ठीपालयंकनिसणे विगयमले परमनाणए वंदे ॥ 4 ॥ पुंवेदं वेदंता जे पुरिसा खवगसेणिमारूढा । सेसोदएणवि तथा झाणुवजुत्ता य तेहु सिझंति ॥ 5 ॥ पचेयसयंबुद्धा य बोहियबुद्धा य होंति ते सिद्धा । पचेयं 2 समयं 2 च पणिवयामि ॥ 6 ॥ | तीर्थकरसिद्धा 1 अतीर्थकरसिद्धा 2 जल 3 स्थल 4 आकाशसिद्धा 5 अन्तकृत्सिद्धाः6 तदितर 7 उत्कृष्ट8मध्यम 9जघन्या10 वगा। हनासिद्धाः ऊर्ध्वलोका 11 धोलोक 12 तिर्यग्लोकसिद्धाः 13 षड्विधः सुषमादिकालस्तासिद्धा 14 उपसर्गसिद्धा 15 निरुपसर्गसिद्धा 16 द्वीपनिवृत्ताः 17 उदधिनिवृता 18 द्वित्रिचतुर्मानानि पश्चात्कृत्य सिद्धाः 19 कोऽर्थः केचिद् द्वयोमतिश्रुतज्ञानयोः पूर्व स्थित्वा एवं त्रिषु चतुषु वा ज्ञानेषु स्थित्वा सिद्धा इत्यर्थः, तथा पंचसंयमसिद्धाश्चतुःसंयमसिद्धाः, परिहारविशुद्धिसंयमस्य केषांचिदभावात्, संयमसम्यक्त्वज्ञानपरिपतितार0स्तदितरसिद्धाश्च21 आदिशब्दा ध्यानलेश्यादिपरिग्रह इति, उपसर्गेतरवशात् साभरणसिद्धा 22 स्तदितरसिद्धाः 23 साहृतासाहृतसिद्धा वा 26 भवन्ति, समुद्घातसिद्धा 27 स्तदन्ये 28 च स्थितसिद्धा 29 पर्यकसिद्धा 30 द्रव्यतः पुंवेदा भावतः स्त्रीवेदाःक्षपक श्रेण्यारूढाः शुक्लध्यानोपयुक्ताः सिध्यन्ती' ति तद्वृत्तिः, एतेन ॥ 121 ॥ 1 अपि च शुक्लध्यानेन श्रेणिप्रतिपत्त्या भावतः पुंवेदोऽपि न युक्त तर्हि कुतस्त्रीवेदत्व इत्यपि भाज्यं । For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe ye kecit क्षपकश्रेणेः प्राक् एव स्त्रीवेदवेदकाः स्वभावतः पुरुषास्तेषां 'वीस नपुंसगवेया' इत्यादिगाथायां गणनेत्युक्तवन्तस्ते क्षिप्ताः । एवं विशिष्टपदानत्वमपि न मोक्षबाधकं, 'न विप्राः पृथिवीयोग्या, भिक्षायोग्याः पुनः पुनः' इति वचनाद् ब्राह्मणानामिव त्द्वि॥122॥ रोधात् अस्ति स्त्रीणां निर्वाणपदप्राप्तियोग्यता सर्वोत्कृष्टदेशविरतिवन्द्यपदयोग्यत्वात् सम्प्रतिपन्नवदिति प्रतिपक्षः, क्वचित् खीराज्यप्रसिद्धेर्देशासिद्धिरपि, रत्नत्रया पूर्णत्वं तु प्रतिवाद्यसिद्धमेव, अस्मन्नये तदंगीकारात् काष्ठासंघेऽपि चारित्रप्रतीतेश्च, मूलसंघनयेऽपि यदि स्त्रीणां चारित्रं न स्यात् तदा कथं द्रव्यसंग्रहवृत्तौ प्रोक्तमेतत् 'सीता महादेवी विभूतिपदं त्यक्त्वा सकलभूषणानगारकेवलिपादमूले कृतान्तवक्रादिराजभिस्तथा बहुराज्ञीभिव सह जिनदीक्षां गृहीतवती' ति, न चात्र जिनदीक्षाशब्देनाणुव्रतदीक्षा वाच्या, राज्ञां सहैकवाक्यतया तद्विवेकासिद्धेः, श्रावकयतदीक्षापि तादृशां प्रागेव सम्भाव्यते, ततः काऽसौ तृतीया दीक्षा, आर्यिकात्रतरूपा चेत् साध्वीव्रतस्य ततोऽविवेकाज्जातैव महाव्रतदशा यौक्तिकी, वस्तुतो व्रतस्यै द्वैविध्यप्रतिपादनात् यदुक्तं महापुराणे- 'व्रताविष्करणं दीक्षा, द्विधाऽऽम्नातं च तद् व्रतं । महच्चाणु च दोषाणां कृत्स्रदेशनिवृत्तितः ॥ 1 ॥ ' नचैवम् - इकं जिणस्स रूवं वीयं उकिडसावयाणं तु । अवरडिया य तैयं चउत्थं पुण लिंगदंसणं नत्थि ॥ 1 ॥ एकमद्वितीयं जिनस्य रूपं नग्नत्वं यतिलिंगं द्वितीयं उत्कृष्टभावकाणां ब्रह्मचारिणां जघन्यं तृतीयं आर्यिकाणां चशब्दात्क्षुल्लि2 संयतालोचनं द्विधा इष्टं, गुरुशिष्य योग एकान्ते, तथा संयतिका लोचनं प्रकाशे त्र्याश्रयमिष्टं, गुरोरार्थिका द्रव्ययोग इति भावनासंग्रहे साध्वकथनात् For Private and Personal Use Only strImuktisiddhiH // 122 // Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobalrth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe hai कानां, चतुर्थ पुनर्लिंगदर्शनं नास्तीत्यर्थः, इति दर्शनप्राभृतसूत्रे प्रोक्तं तृतीयं लिंगमपलप्यते इति चेत्, न, तृतीयलिंगस्य दाखीमुक्तिप्रथमान्तर्भावात् चतुर्थस्य द्वितीयेऽन्तर्भावात्, न च चतुर्थ नास्त्येवेत्येकान्तः श्रेयान् , प्रोक्तं भावप्राभृतसूत्रे- 'सेवहि चुविः॥123॥ |लिंग अभितरलिंगसुद्धिमावण्णो । बाहिरलिंगमकज्ज होइ फुडं भावरहियाणं ॥ 92 ॥ महाव्रतं देशव्रतं आयोव्रतं गृहस्थवतं सिद्धि चेति चतुर्विध मिति तद्वृत्तिः, अत एत समयसारवृत्त्यायुक्त्या लिंगद्वैविध्यमेव समार्थतं प्राक् । स्त्रीदेहस्य महत्पापमिथ्यात्वसहायजनितत्वान्न मुक्तिसाधनयोग्यतत्यत्रापि हुण्डसंस्थानिभिर्व्यभिचारः, तच्छरीरस्य तथात्वेऽपि केवलप्राप्तियोग्यत्वात् , इतरथा सयोगिनि षसंस्थानोदयो दुर्घटः स्यात् इति प्रागेवोक्तम् , एवमसिद्धिरपि, यावन्मात्रनिर्माणकर्मणः पुण्येनैव जन्यत्वात्, स्त्रीवेदस्य तु भावरूपस्य पापजन्यत्वं तथा पुंवेदस्यापीति यत्किंचिदेतत्, स्त्रीणां द्रव्यतोऽप्यसामर्थ्य सर्वपुरुषापेक्षया यत्किंचित्पुरुषापेक्षया वा?, आधे स्त्रीरत्नादीनां शेषपुरुषेभ्यो बलवच्चस्यागमसिद्धत्वाद्, द्वितीयेऽपि पुरुषाणां यत्किंचित्पुरुषेभ्योऽप्यसामात्र मोक्षाभावसाधकं. यदप्युच्यतेऽसामर्थ्य तत् किं संहननाभावात् धैर्याभावात् धर्मदा भावाद्वा जिनादिलब्धिधनायोग्यत्वाद्वा?, नाधः, स्त्रीणां प्रथमसंहननसद्भावात, 'संघयण पुण पढम' मिति आवश्यकनियुक्तिप्रवचनात् प्र्तिवाद्य्सिद्धेः। न द्वितीयो, वह्नि-1 प्ररेशादौ धैर्यस्य प्रत्यक्षलक्ष्यत्वात्, स्थामरूपबलस्य तु नात्र प्रयोजनं, पंगुवामनात्यन्तरोगिणां तद्भावेऽपि मोक्षयोग्यताया अविरोधात्, न चैषामपि माऽस्तु मोक्षयोग्यतेत्यपि चिन्त्यं, नियामकाभावात्, हीनांगोपांगत्वं तु नात्र नियामकं, कुब्जवामनादिसंस्थानवतां मोक्षोपपत्तेः, विवादापन्नाः पुरुषास्तद्भवे मुक्तियोग्याः सत्कुलत्वात् सम्प्रतिपनवदिति प्रयोगाच्च, एतेन बोधप्राभृत 4 ॥ 123 ॥ टीकायां- 'यत्कुरूपिणो हीनाधिकांगस्य कुष्ठादिरोगिणः प्रव्रज्या न भवति' इति तम्भिरस्तं । न तृतीयः, 'समणीमवगयवेय' मित्यादि STAGECitSSCREECASH 45CLOCA%EK For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रीमुक्तिसिद्धिः युक्तिप्रबोधे 13 प्रवचनसारोद्धारवचनात् स्त्रीणामसंहर्तुं योग्यत्वेन विशिष्टशीलदानतपःसु दायस्य दृश्यमानत्वात्, प्रत्युत पुरुषेषु त्थाविध्त्द्मा॥12॥ वान्मोक्षाभावप्रसंगाच्च । नापि तुर्यः, आहारकशरीरजिनादिलब्धिधनायोग्यत्वेऽपि दिगम्बरनये द्रव्यपुरुषभावस्त्रीरूपे जीवे मोक्षयोग्यत्वात् , एवं संग्रामादिकरणासामर्थेऽपि वाच्यं, वादादिलब्धिराहित्यं पुरुषाणां स्मारणाद्यकर्तृत्वं अल्पश्रुतत्वं मापतुपादिभिव्यभिचारग्रस्तं, अमहार्द्धिकत्वं चासिद्धं, नृपमातपुत्र्यादीनां महर्द्धिकत्वप्रसिद्धः, न चैतत्परायत्तमिति न महर्दिकत्वमिति वाच्यं, सामान्यनृपैयभिचरितत्वात् , मायादिप्रकर्षवत्वं चरमशरीरिनारदादिभिर्व्यभिचारि, अनुपस्थाप्यतापारांचितकशून्यत्वमपि न किंचित् , विशुद्ध्युपदेशस्य शास्त्रे योग्यतापेक्षत्वात् , यदुक्तं धर्मशास्त्रे- 'संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्ने । रोगचिकित्साविधिरिव कस्यापि कथंचिदुपकारी ॥ 1 ॥ यत्तु नव्यैर्विकल्पितं संसारस्वरूपत्वं कुत्रापि स्वीकर्णयोरिव पुरुषकर्णयोरपि तदा कुण्डलपरिधानाद्रन्ध्रोपपत्तेः समः समाधिः, न च पुरुषाणां तथात्वं कुत इति ध्येयं, यदुक्तं महापुराणे श्रीजिनसेनेननाम्ना विद्युत्प्रभे यस्य, रुचिरे मणिकुण्डले । जित्वा ये वैद्युतीं दीप्ति, रुरुचाते स्फुरत्विपी ॥ 1 ॥ इति भरतवर्णने, स्तनाकारस्तु कुब्जशरीरिणो मांसलशरीरिणो मोक्षवन्न दोषाय, आत्मप्रदेशानां तथाऽनवस्थानात्, एवमवाच्याकारोऽपि न तत्र, पुरुषस्यापि तदाकारप्रसक्तेः, न च सोऽप्यस्त्वितिवाच्यं, 'जीवमणिद्दिट्ठसंठाण' मिति प्रवचनसारवचनात् , न च पुरुषाकारः सिद्ध इत्यभिधानात्तसिद्धिः, तत्र तिर्यगाद्याकारनिषेधात् , अत एवोक्तं द्रव्यसंग्रहवृत्ती- छायाप्रतिमावत् पुरुषाकारो, न च छायायामवाच्याकारोऽस्ति, याऽपि लोकजुगुप्सा सापि दुःस्वरदुर्विहायोगतिहुण्डकुब्जसंस्थानितावन्न दोषाय, तीर्थकराणां सुभगत्वातिशयात् परेषां केवलिनां श्यामादिद्रव्यलेश्यावन्न कैवल्यबाधकता, रुधिरश्रावस्तु वेदोद्रेकजन्योऽसम्भाव्य एव, तदभावाद्, अन्यथा पुरुषस्यापि OMOMOMOMOM ॥ 32 // For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुक्ति युक्तिप्रबोधे ॥ 125 ॥ RUAROSAROKA वीर्यश्रावो दुर्वारः स्यात् , परमौदारिकचर्चस्त्वनन्तरमेव वक्ष्यते, केवली सिद्ध इत्यादिव्यपदेशास्तु जीवापेक्षयैवान्यथा खियाः संझिनीतिव्यपदेशोऽपि स्यात् , नृपमातृप्रभृतै त्यैः पुंस्त्वेनापि व्यपदेश्यमानत्वाद् यत्किंचिदेतत् , अनुभवस्तु केवलोऽनुकूलतर्क विनाप्रमाणमेव, यदाह न्यायकुसुमांजलिकारः- "आर्ष धर्मोपदेशं च, वेदशास्राविरोधिना । यस्तकेंणानुसंधत्ते, स धर्म वेद नेतर ॥ 1 ॥ इति, ब्रह्मचर्यरक्षा तु कामं कामिनां कामचेष्टादिदर्शनवत् पुरुषैस्तुल्यैव स्त्रिया इति सर्व सुस्थं, तथा च प्रयोगा:| विवादापनाः स्त्रियः तद्भवे मुक्तियोग्याः, विशिष्टाणुव्रतितपश्चरणयोग्यत्वाद्, यदेवं तदेवं, यथा पुरुषः सम्प्रतिपनो, यत्रैवं तत्रैवं, | यथा देवादि, वखाद्युपकरणं साधूनां न परिग्रहः, संयमोपग्राहित्वात् , कमण्डलुपिच्छिकादिवत् शरीराहारादिवत् ॥ पक्षं द्विजिह्वाभरणस्य मन्दप्रभेन्दुदुष्टस्य दिगम्बरस्य । जित्वा खिया निवृतिहतुवेदी, देदीप्यते श्रीजिनधर्मभूपः ॥ 1 ॥ सप्तम्यां भुवि नो गतिः परिणतिः प्रायो न शस्त्राहवे, नो विष्णुप्रतिविष्णुपातककथा यस्या न देशव्यथा । शीलात् पुण्यतनार्जनोसुंदुतनोः तस्याप्रशस्याशयः, कः सिद्धि प्रतिपद्यते न निपुणस्तत् कर्मणां लाघवात् ॥ 2 ॥ अर्हज्जन्ममहे महेन्द्रमहिता लोकंपृगर्या गुणैस्तारुण्येऽपि मनाग् न जिमगमनाः कारुण्यपुण्याश्रयः । यस्या अस्य मतिप्रसन्नमतुलां राज्ञः श्रियं नन्दयत्यानन्दाय महोदयाय न कथं रामाभिरामा ह्यसौ ? ॥ 2 ॥ यशोऽम्भोविस्तारे परिणमति शुक्लाम्बरमतिर्नृणां येषां तेषामियममृतरम्या व्च्निका। घनोल्लासा नूनं भवतु यदिवाऽऽशाम्बरधियां, पिधानात् श्रद्धानं दिशतु सुदृशां निवृतिकरम् । / 3 / / - इति श्रीयुक्तिप्रबोधनाटकस्वोपज्ञव्याख्यायां महो0 श्रीमेघविजयगणिकृतायां स्त्रीमुक्तियुक्तिसन्दर्भः ॥ RECTRESERef% // 125 // For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 126 // -STAGREAKIRok अथ 'कवलाहारश्च न केवलधरस्ये' त्युपन्यस्यते, तत्र तावत्परेषामयमाशयः-केवली भगवान् सर्वज्ञो निःस्पृहो निर्मोहः स कलाहारपुजीभूतभक्तस्य कवलान् करोति कृत्वा आदत्ते आदाय वक्त्रं प्रसारयति प्रसार्य निक्षिपती' ति क्रियासमुदायस्त्वसम्भाव्य एव, ममत्वस्य स्पष्टमेव निष्टयमानत्वात्, अस्मदादिवदिति न.तत्र विवादः सादरो, यतोऽसौ शरीरपुष्टयर्थ वा शरीरस्थित्यर्थ वा। ज्ञानसंयमध्यानादिगुणसिद्धयर्थ वा असद्वद्योदयजन्यक्षुत्प्रतिघातार्थं वा कबलानाहरेत् ?, नायः, शरीरे ममत्वाभावात् । न द्वितीयः तस्मिन्ननन्तबलवति कवलाहारवलेन शरीरस्थितावनन्तबलस्याकिश्चित्करत्वप्रसङ्गात्, अनन्तबलत्वं मेरुकम्पादिना तव नयेऽपि । न तृतीयो भगवतो ज्ञानादिगुणानां सिद्धत्वेन कृतकृत्यत्वात् । न तुर्यः भास्वत्प्रभाप्रसरे प्रदीपप्रभावत् पयःसमुद्रे विषकणिकावत् 12 | शर्कराराशौ निम्बकणिकावत् अनन्तसाद्योदयेऽसद्वेद्योदयस्याकिंचित्करत्वात, एतच्च तत्त्वतो विपरीताविपरीतैः सितपटैराप प्रति-18 पत्रमेव, कथमन्यथा श्रीवीरस्य केवलोत्पत्यनन्तरं षण्मासावधिजातस्य रक्तातीसारस्य आश्चर्यत्वेन स्वीकारः, तदागमेऽपि श्रीआवश्यकनियुक्ती "अस्सायमाझ्याओ जावि य असुहा हवंति प्य्द्दीओ। निंबरसलबुब्व पए न हुंति ता असुभया तस्स ॥ 1 ॥ ". इतिवचनात्, अयमेवाशयस्तत्त्वार्थवृत्ती तन्मतकृतायां, अत एवाहुर्जिनसेनाः "न भुक्तिः क्षीणमोहस्य, तवानन्तसुखोदयात् । क्षुत्क्लेशबाधितो जन्तुः, कवलाहारभुम् भवेत् ॥ 11 ॥ असवद्योदयाद् भुक्तिं, त्वयि यो योज्येद्धीः। मोहानिलप्रतीकारे, तस्यान्वष्यं जरघृतम् ॥ 2 ॥ असद्वेचविष घातिविध्वंसध्वस्तशक्तिकम् । त्वय्यकिंचित्करं मन्त्रशक्त्येवापबलं विपम् ॥ 3 ॥ असद्वेद्योदयो ॥ 126 ॥ ghaatishkaarivypaaytH| त्वय्यकिंचित्करो नाथ!, सामग्या हि फलोदयः ॥ 4 ॥ " इति महापुराणे, एवमेव गुणस्थानक्रमारोहे|'पि "एवं च.क्षीणमोहान्ता, त्रिस्स्स्स्त्तिप्र्कृतिस्थितिः। पंचाशीतिजेरद्वस्त्रप्रायाः शेषाः सयोगिनि ॥ 1 ॥ " एतद्व्याख्या यथा-पंचा AASEASEA* For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe t शीतिः प्रकृतयो जरद्वस्त्रप्रायाः अत्यर्थ जीर्णचीवरकल्पा इति, अपि च यथा सैन्यनायके पतिते सति जीवत्यपि शत्रुवृन्दे तत् मृत-18वल वत्प्रतिभासते, विकृतिकारकत्वाभावात्, तथा सर्वेषां कर्मणां मुख्यभूते मोहनीयकर्मणि नष्टे सति वेदनीयायुर्नामगोत्रकर्मचतुष्टये सिद्धिः ॥ 127 ॥ | सत्यपि भगवतो विविधफलादयाभावात् अघातीन्यपि कम्माणि नष्टान्येव, तथा चाचारावृत्तिः, "णाहगम्मि य पस्संते (हए संते) जहा सेणा विणस्सई । एवं कम्मा विणस्संति, मोहणिज्जे खयं गए ॥ 1 ॥ (पत्र0 160 ) अत एव निरुपमगुणमनन्तचतुष्टयलक्षणमारूढोर्हन् अष्टकर्मरहित उच्यते, मुक्त एवोपचर्यते, "मत्ताणं मोयगाण" मिति शक्रस्तवपाठात, अयमेवार्थः सिताम्बरपराजये श्रीजगन्नाथवादिभिरुक्तः, यथा शालिबीज सहकारिसलिलादिकारणसहितं अंकुरादिकार्य जनयति तथेवासद्वेद्य मोहनीयकर्मसहकारिकारणसहितं क्षुल्लक्षणकार्यमर्जयति, न च मोहाभावे क्षुदुत्पादः, एकस्य कारणस्य कार्योत्पादनेऽसामात्, 'सामग्री जनिका नैक कारण' मिति प्रसिद्धश्च, यद्येकमेव कारणं कार्य जनयेत तयेक एव तन्तुः पटमुत्पादयेत् , न च त्था। किंच कवलाहारिणां शयनहदनमूत्रणक्षुदाधितत्वपिपासामोहचिन्तारत्यरतिकामप्रमुखैरवश्यमेव भाव्यं, तथा सति कृतमनन्तसुखेन क्षुदादिभिवोंधात्, कृतमनन्तबलेन क्षुधा क्षीणशक्तिकत्वात्, तज्जनितपरीपहसहनाशक्तस्वाच्च, स्थितं चारादनन्तज्ञानेन, 6 कवलाहारग्रहणे मतिज्ञानस्यैव भावात् , किंच- यदि मोहं विनाऽपि क्षुदुत्पादमसद्वद्योदयान्मनुपे प्रतिनियतकार्यत्वात् कर्मणां तर्हि तदस्तु परं मोहाभावात् कवलग्रहणधारणे तु न स्यातां, तयोस्तत्कार्यत्वादेव, अन्यथा मोहमन्तरा ॥ 127 ॥ | द्रव्यादिग्रहणप्रसंगात, तथा च ग्रहणधारणाभ्यां विना न निक्षपस्तमन्तरा कुतः क्षुधः प्रतिघात इति, एवं क्षुद्वानेव । केवली सदा तिष्टेदित्यनिष्टप्रसंगः, तस्मान्मोहसहकारिणोऽभावादसदेद्योदयोकिंचित्कर एवेति स्थितं । किंच- ye niya KAALARICA SECAST GRAA % For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 128 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मयमव्रतशीलविहीनास्तेऽपि जीववधादिकं वीक्षमाणा न वल्भन्ते, तर्हि जिनो हिंस्यमानान् जन्मिनो मांसानि च पुरीषाद्यशुचिद्रव्याण्यध्यक्षीकुर्वन् विशुद्धव्रतभृत् कथं वल्भेत ?, निर्दयत्वप्रसंगात्, तेभ्योऽपि हीनबलवत्त्वप्रसंगाच्च, लोकेऽपि केचिज्जटिलादयो योगमाहात्म्यविशेषेणा कवलाहारवन्तः श्रूयन्ते, तहिं कथं भगवतो योगीन्द्रशिरोमणेस्तत्त्वं स्यात् ?, प्रतीयते चापि भूताविष्टस्य पुंसः कस्यचित्तद्बलेनौदारिकशरीरिणोऽप्यकवलाहारित्वं क्वचित्, तर्हि अनन्तबलवतो भगवतस्तथात्वे किं चित्र 1, आहारसंज्ञा हि रतिकर्म्मपूर्विका, तस्याश्च लोभे ऽन्तर्भावः, तदुक्तं गोमहसारे- 'माया लोहे रहपुव्वाहारो कोहमाणमम्मि भयं । वेदे मेहुणसण्णा लोहम्मि परिग्गहे सण्णा ॥ 1 ॥ ' तथा मायालो भयोरभावेनैव भगवति कबलाहाराभावः, ननु केवली कबलाहारवान्, असद्वेद्योदयवच्चे सति गर्भनिर्गतत्वात्, औदारिकशरीरित्वे सति तादृक्त्वाद्वा अस्मदादिवदिति चेत्, न आये यद्यसद्वेद्योदयात्कवलाहारः स्यात् तर्हि क्षुत्क्षीणशक्तेरनन्तबलं न स्यादिति प्रतिकूलस्तक विशेषणवैयर्थ्यं चानुकूलतर्काभावाद्, अकिंचित्करत्वं च द्वितीये विशेषणासिद्धिः-शुद्धस्फटिकसंकाशं, तेजोमूर्त्तिमयं वपुः । जायते क्षीणमोहस्य, सप्त धातुविवर्जितम् ॥ 1 ॥ इति परमौदारिकदेहांगीकारात्, न चौदारिकत्यागाद्भवान्तरप्रसंगः, तारुण्याद्यवस्थावत् आम्रफलादौ नीलपीतादिरूपवच्च सर्वथा मेदात्, अथ सयोगिगुणस्थानपर्यन्तं जीवा आहारकमार्गणायामागमे प्रसिद्धाः तत्कथं केवलिनोऽनाहारकत्वमिति चेत्, न, नोकमहारेण तदुपपत्तेः, तदुक्तम्- 'णोकम्मकम्माहारो कवलाहारो य लेवमाहारो । उज्जुमणोषि य कमसो आहारो छव्विहो भणिओ ॥ 1 ॥ णोकम्मं तित्थयरे कम्मं णरए य माणसो अमरे । कवलाहारो णरपसु उज्जो पक्खी य इगि लेवो ॥ 2 ॥ इति, सूक्ष्माः सुरसाः सुगन्धा अन्यमनुजासम्भविनः कवलाहारं विनापि किंचिदूनपूर्वकोटिपर्यंतं शरीरस्थितिहेतवः सप्तधातुरहितपरमौदारिक For Private and Personal Use Only kaba lAhArasiddhiH | // 128 // Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe शरीरनोकाहारोवार । शरीरनोकाहारयोग्यलाभान्तरायकर्मनिरवशेषक्षयात् प्रतिक्षणं पुद्गला आश्रवन्तीति नोकाहारेणैव केवलिनामाहारकत्वमिति कवलाहार । नवकेवललब्धिव्याख्यानाधिकारे, यदि केवली कवलानादत्ते नासौ देवः, तथात्वे मानुषत्वात्, यदुक्तं समन्तभद्रेण भ्ग्व्त्ता॥129॥ मानुषी प्रकृतिमभ्यतीतवान्, देवतास्वपि च देवता यतः । तेन नाथ ! परमासि देवता, श्रेयस जिनवृष ! प्रसीद न्ः॥1॥" अत। | एवाष्टादशदोषराहित्यं स्यात्, तेषु मुख्यत्वात् क्षुधः, तथाहि- क्षुत्पिपासाजरागदजन्मभयस्मयातकरागद्वेषमोहचिन्तारविनिद्रावि। पादस्वेदखेदविस्मया दोषा न जिने इति, तत एव चतुर्विंशदतिशयसिद्धिरपि, तथाहि-नित्यं निस्स्वेदत्वं निर्मलता मलमूत्ररहितता तत्पितुश्च तन्मातुश्च मलमूत्रं न भवति, उक्तं च षट्प्राभूतवृत्ती- "तित्थयरा तप्पियरा हलहर चक्की य अद्धचक्की य । देवा । य मोगभूमा आहारो अत्थि नत्थि नीहारो ॥ 1 ॥ एवं तीर्थकराणां श्मश्रुकूर्चयोरभावः1 शिरसि कुन्तलसमा 2 क्षीरगौर। रुधिरमांसत्वं 3.समचतुरस्रसंस्थानं 4 वज्रर्षभनाराचसंहननं 5' सुरूपता 6 सुगन्धता . सुलक्षणत्वं 8 अनन्तवीर्य 9प्रिय हित। वादित्वं 10 चेति दशातिशया जन्मतोऽपि स्वामिनः शरीरस्य, गव्यूतिशतचतुष्टयसुभिक्षता 11 गगनगमनं 12 अप्रान्निवेध्ः। 13 कवलाहारामावः 14 उपसर्गाभावः 15 चतुर्मुखत्वं 16 सर्वविद्यानां परमेश्वरत्वं 17 अच्छायत्वं दपणे मुखप्रतिषिम्ब में भवति 18 चक्षुषि मेषोन्मेषो न भवति 19 नखानां केशानां च वृद्धिर्न भवति 20 एते दशातिशया घातिकर्मक्षयजा मन्ति, सवों मागधीया भाषा भवति, कोर्थः, अर्द्ध भगवद्भापाया मगधदेशभाषात्मकं अर्द्ध च सर्वभाषात्मक, कथमेवं देवोपनीतत्वं तदतिशयस्यति चेत्, मगधदेशसविधाने तथा परिणतभाषया प्रवत्तते 1 सर्वजनताविषया मैत्री भवति, सर्वे हि जनसमूहा माग-21 मीतिंकरदेवातिशयवशान्मागधमाषया भाषन्ते, अन्योन्य मित्रतया वतते 2 इति द्वावतिशयौ, सर्वऋतूनां तरवः फलादि प्राप्नु AURUSSASSA SEASEASKES For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 130 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vanti 3 भू रत्नमयी भवति 4 वातोऽनुकूलः शीतो मन्दः सुरभिश्च 5 सर्वलोकानां मोदः 6 अग्रेऽग्रे एकयोजनं वायवः सुगन्धा भूमेः कण्टकाद्यपनयन्ति 7 स्वनितकुमारा गन्धोदकं वर्षन्ति पादाधोऽम्बुजमेकं अग्रतः सप्त कमलानि पृष्ठतश्च सप्त योजनैकप्रमाणानि सहस्रपत्राणि पद्मरागमणिकेसराणि अर्द्धयोजनकानि 9 भूः सर्वधान्या निष्पत्तिमयी 10 आकाश निर्मलं दिशो निर्मला ईत्यभावः 11 भवनवासिनः सर्वदेवानाह्वयन्ति महापूजार्थं त्वरितमागच्छतु भवन्त इति 12 स्फुरद्धर्म्मचक्रं आकाशे चलति पुर्त्ः। 13 छत्रध्वजदर्पणकलश चामरभृंगारतालसुप्रतीष्टक इत्यष्ट मंगलानि पुरतः 14, एते देवकृताशिया इति बोधप्राभृतवृत्तौ दर्शनप्राभृतवृत्तौ च, किंच-कर्म्माष्टकमध्ये केन कर्म्मणा कवलाहारग्रहणं 1, न तावदाद्ये, तयोस्तद्विलक्षणत्वात् नापि वेदनीये, तस्य परामिप्रायेणापि क्षुदुत्पादनमात्रशक्तित्वात्, नाप्यायुर्नामगोत्राणि, अविप्रतिपत्तेः, अवशिष्टो मोहः स चार्हति नास्तीति कथं स्वाशयपूरणं 1, एतेन यदुक्तं रत्नाकरावतारिकायाम् 'यत्कवलाहारेण सर्वज्ञस्य साक्षाद् विरोधो वा परंपरया ?, नाद्यः, नहि केवली कवलाभ प्राप्नोति, प्राप्तानपि तामाहर्तुं शक्रोति, शक्तोऽपि विमलकेवला लोकपलायनशंकया नाहरतीत्यस्ति सम्भवः, अन्तरायज्ञानावरणकर्म्मणोः समूलकार्यकपणादित्यादि तन्निरस्तं द्रव्यादिग्रहणेऽपि समानत्वात्, न हि केवली द्रव्यादि नास्स्प्नोतीति तुल्याविरोधात् परम्परया यथा द्रव्यग्रहणे चारित्रविरोधः ततः सार्वज्ञो न, तथा कवलाहारग्रहणे बुभुक्षालक्षणमोहस्या। वश्यंभावित्वाच्चारित्रविरोधः, ततः सार्वश्येन विरोधात् न च प्रमत्तसंयतानां चारित्रविरोधापत्तिरिष्टापत्तेः कवलाहारं कुर्वतां प्रमत्तसंयतानां सूक्ष्मसाम्परायिकयथाख्यातरूपात्युग्रचारित्रद्वयविरोधांगीकारात्, न हि अस्माकं सांशयिकवद् झुंजानानामपि केवलज्ञानस्वीकारोऽस्ति, ध्यानासनस्थस्यैव क्षपकश्रेणेरारोहात्, न हि वयं कवलाहारग्रहणे सर्वचारित्रविरोधमभिदध्मः, एवं बाल For Private and Personal Use Only kavalAhArasiddhi: // 130 // Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktibodha // 13 // kevalimukti REC HAMAKAL कारणमपि सार्वश्येन विरुध्यते, तथाहि नहि असौ स्वयं जग्धुं गृहस्थगृहे याति, नाप्यन्ये गृहस्थगृहादहिरन्नादिकमानयन्ति, है। इच्छास्वरूपेण परिग्रहप्रसंगात पात्राद्युपकरणाभावाच्च, पात्रादिसद्भावे परिग्रहादसंयतत्वं, तथा च तदानीतं कथमसौ भुक्त इति । एवं कवलाहारकार्यमपि सावश्येन विरुद्धं, तथाहि- कवलाहारकार्य नीहारो निद्रा च, निद्रा तु दर्शनावरणीयमे वाण्या: दात्केवलिनि निषिद्धव, नीहारोऽपि जुगुप्सासम्पादकत्वादसम्भवी, एवं सहचरादिविरोधोऽप्युद्भाव्यः, किंच- केवली |साक्षरता नारकादिगतिप्राणिनः छेदनादिपीडितान् पश्यन् तथाऽनन्तश उच्छिष्टभावं प्राप्तमनायवलोकयन् कथमाहरति ? , सतां गहेणीयत्वादिति, अत्रानुमानानि- सर्वज्ञ इच्छावान् कवलाहारवत्वादस्मदादिवत् 1, इच्छास्पि मोहपूर्विका इच्छात्वात् अस्मदादीच्छावत्, इच्छावान् सर्वज्ञो दुःखोपद्रुतः परीषहासहिष्णुर्वा कवलाहारवत्त्वात रध्यापुरुषवत्, कवलाहारो निद्रादिहेतुः कवलाहारत्वादस्मदादिवत, कवलाहारिणो मतिज्ञानवन्तः कवलाहारित्वादस्मदादिवत् इति । 'मुक्ति क्तिविरोधिना सुनियता । न्यायः समुन्नीयते, सा सर्वार्थविबोधिनां किमु भवेज्जीवद्विमुक्तात्मनाम् । योगाभोगमहोपयोगवशतः स्यादेव देवस्थितिः, सामान्ये । नरि चित्रमर्हति तदा मान्ये त्रिलोक्या हि किम् ? ॥ 1 ॥ ये स्युः केवलिनो न ते कवलिनः शन्देऽपि मात्राश्रयात्, तो तेषु समादधुः कवलितां ते लाघवान्वेषिणः । नानाभोगविलासलालसकथाश्रद्धांन किं कुर्वते , पक्षं सैतपट स्फुटातिकपटं निर्देशयन्तोऽगिनाम् ॥ 2 ॥ असद्विकल्पैस्तदनल्पजल्पर्जिनेश्वराणामदनं वदन्ति । तेषां तपःकार्यमकार्यमेव, विनापि संलेखनकर्मरेखाम् ॥ 3 ॥ अत्र प्रतिविधीयते, यत्तावदुक्तम्- 'क्रियासमुदायोऽसम्भाव्यः' तन्त्र युक्तं, केवली भगवान् निःस्पृहो वीतरागो नाभिप्रयत्न ॥ 13 ॥ करोति, कृत्वा च श्वासोच्छ्वासयोग्यपुद्गलानुपादत्ते, उपादाय तत्तया परिणमय्य मुंचति, मोचने ताल्वाधभिपाते वकं प्रसारयति, R UICALC For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe प्रसार्य गिरः किरतीति क्रियासमुदायवत(त्व)सम्भवात्, न चैतत् कमलोदोधादिवत्स्वाभाविकमिति मन्तव्यं, जीवप्रयत्नमन्तराऽनु- केवलि पपत्तेः, अन्यथा हि सयोगायोगयोर्न विभेदः, यदि प्रयत्नमन्तरा ध्वनिः स्यात् तदा वाग्योगाश्रवः कथं स्यात्, तज्जन्यः सामयिका मुक्ति॥132॥ सातबन्धो न स्यात्, पर्याप्तयः प्राणाश्च न सम्भवेयुः, तत एवोक्तं प्राग् मुक्यधिकारे 'पज्जती पाणाविय' इत्यादि गोमहसार वाण्या: 4 वचसा वाग्योगविश्रामाविश्रामद्वयं भगवतः संगच्छते, गते भरतराजौ, दिव्य्भास्सोप्स्ण्ह्तेः। निवातस्तिमित वाद्धिमिवानाविष्कृत साक्षरता ध्वनिम् ॥ 1 ॥ इत्यादिपुराणे 25 पर्वणि सहेतुकं ध्वनेरुपसंहारभणनात्, तथा- 'प्रश्नादिनापि तद्वावं, जानमपि स सर्व। वित् । तत्प्रश्नान्तमुदक्षिष्ट, प्रतिपत्रनुरोधतः ॥ 1 ॥ इति द्वितीयपर्वणि प्रश्नानन्तरं विवक्षां विना ज्ञानादेव वाचः प्रार6म्भाच्च, एतेन स्वभावादेव देवध्वनरुद्भवो मेघादेरिवेति मतं निरस्त, प्रष्टुः प्रश्नानुसारेण वाग्निसर्गात् प्रष्टुरमावे तद्विरामात् ज्ञात्वा प्रयत्नकरणेनैवोपपत्तेः, यदुक्तं पुनरपि गोमट्टसारवृत्तौ 'पुद्गलविपाकी शरीरांगोपांगनामकर्मोदयैर्मनोवचनकाययुक्तजी। वस्य कर्मनोकागमकारणं या शक्तिः तद्धेतुकत्वेनोत्पन्नजीवप्रदेशपरिस्पन्दः स योमो मनोवचनकायवृचिभेदेन त्रिधा' इत्यत्रादूत्मनः शक्तिहेतुत्वं योगस्योक्तं, पुनस्तत्रैव मनोयोगोऽपि आत्मशक्तिजन्यः प्रोक्तः, यदुक्तं गोमट्टसारवृत्तौ 'अंगोवंगुदयाओं इति गाथाव्याख्यायां, अथवाऽऽत्मप्रदेशानां कर्मनोकर्मकर्षणशक्तिरूपो भावमनोयोगः, ततः समुत्पनो मनोवर्गणानां द्रव्यमन:परिणमनरूपो द्रव्यमनोयोगश्च अनेन गाथासूत्रेणोक्त इति । यस्तु बाणारसीयमतेन भगवतोऽहेतो, दशमद्वारे नाशिकायां वाली दमुद्रितमुख एव श्वासनिर्गमवत् वक्त्रप्रसारमन्तराऽनक्षरात्मकध्वनेरभ्युपगमः सोऽनुपपन्न, 'vIramuhakamalaniggayasayalasuyaggahaNapayaDaIPNasamatthaM / गमिऊण गोयममहं सिद्धांतालावमणुवोच्छं । / 17 ॥ इति गोमट्टसारे, तथा- 'अर्हद्वक्त्रप्रसूतं मणधररचित शादी -KURIR OM555 -44 For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuti Gyanmar सिद्धी युक्तिप्रबोधे है विशालं, चित्रं बह्वर्थयुक्तं मुनिगणवृषभैधारितं बुद्धिम्द्भिः। मोक्षारद्वारभूतं व्रतचरणफलं ज्ञेयभावप्रदीप, भक्त्या नित्यं प्रपद्ये है केवलिश्रुतमहमखिलं सर्वलोकैकसारम् ॥ 1 ॥ इति पूजापाठे वीतरागवदनानिर्गतामति, पंचास्तिकायवृत्ती- 'अदृष्टविग्रहाच्छान्ताच्छि मुक्ति . ॥ 133 ॥ यात्परमकारणात् । नादरूपं समुत्पन्न, शास्त्रं परमदुर्लभम् ॥ 1 ॥ ' अशरीरस्य शास्त्रोत्पत्तिः संगच्छते न, कूर्मरोमवत्. 'अष्टौ वाण्याः स्थानानि वर्णाना' मिति शब्दानां करणकारणत्वादिति, भावप्राभृतवृत्तौ पंचाशदुत्तरशततमगाथाव्याख्यायां वदनादेव वाण्याः माक्षरता प्रादुर्भावोक्तेः, अन्यथा ध्वनेः शास्त्रोत्पत्तिं वदन् परवादी दुर्जेयः स्याद् , अत एव महापुराणे जिनसेनः- 'तत्प्रश्नावसितावित्थं, व्याचष्टे स्म जगद्गुरुः । वचनामृतसंसेकैः, प्रीणयनखिलं सदः । / 1 ॥ न चात्रान्तरा गणभृनिक्षेप्यः 'इत्याकर्ण्यगुरोर्वाक्य, स वर्णाश्रमपालकः । सन्देहकर्दमापायात्, सुप्रसन्नं व्यधान्मनः ॥ 2 ॥ भूयो भूयः प्रणम्येशं, समापृच्छ्य पुनः पुनः । पुनराववृते कृत्स्नात्, स प्रतो गुर्वनुग्रहात् ॥ 3 ॥ ' इत्यत्र स्वयं भरतेन श्रुतमित्युक्तत्वात् , एतेन यद्भगवहिव्यवागर्थ गणधर एव वेत्ति ततः सोऽशेषान् भव्यजीवान् प्रतिबोधयतीति बदन परास्तो, भगवद्वचसोनाकर्णनीयत्वप्रसंगात्, न हि स कोऽपि मूर्योऽस्ति योजवरां स्वयमनवबोधनीयां गिरं श्रोतुमुत्सहते, न च कोकिलादिवत् सुभगतया शकुनान्वेषणे पक्षिवाक्यवदायतिशुभाशुभज्ञायकतया । वा भगवद्गिरोऽपि श्रवणीयतेति वाच्यं, तत्त्वार्थिनां मुमुक्षूणां तथा प्रवत्तेः, अन्यकेवलिना गणधराभावेऽपि देशकत्वं श्रूयते तदपि न संजाघटीति, तत्रापि तत्तवृद्धबोध्यत्वे स्वीक्रियमाणे गणधराविशेषणाननुगमात् तीर्थकरवचसो गणधरस्यैव बोध्यत्वे ॥ 33 ॥ 1 यथा कैश्विभ्युपगम्यते, तस्मिन् ध्यानसमापन्ने चिंतारजवदास्थिते । निःसरन्ति यथाकाम, कुछयादिभ्योऽपि देशनाः ॥ 1 ॥ For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktipranoghe 1123811 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पारतन्त्र्यादन्यस्य प्रश्नानवकाशोऽपि सिद्धान्तविरुद्धः, यदुक्तं गोमट्टसारवृत्तौ ' आयारे सुद्दयडे ठाणे समवायणामए अंग । तत्तो विवादपण्णर्त्ताए णाहस्स धम्मका । / 356 / / आचारांगे- आचारोपदेशे गाथा यथा- जयं चरे जयं चिट्ठे, जयं आसे जयं सए । जयं भुंजज्ज भासेज्ज, एवं पावं ण बज्झइ ॥ 1 ॥ णाहस्स धम्मकहेति कोऽर्थः 1, नाथस्त्रिलोके गणधरदेवस्वामी तीर्थकरः परमभट्टारकस्तस्य धर्म्मकथा जीवादिवस्तुस्वभावकथनं, घातिकर्म्मक्षयानंतरं केवलसहोत्पन्नस्तीर्थकरत्वपुण्यातिशयविजृम्भितो महितस्तीर्थकरस्य पूर्वाह्नमध्याह्नापराद्धार्धरात्रेषु षङ्घटिकाकालपर्यन्तं द्वादशगणसभामध्ये स्वभावतो दिव्यध्वनिरुद्गच्छति, अन्यकालेऽपि गणधरशक्रचक्रधरप्रश्नानन्तरं चोद्भवति, एवं समुद्भूतो दिव्यध्वनिः समस्तान् श्रोतृगणानुद्दिश्य उत्तमक्षमादिलक्षणं रत्नत्रयात्मकं वा धर्म्म कथयति, अथवा ज्ञातुर्गणधरदेवस्य जिज्ञासमानस्य प्रश्नानुसारेण तदुत्तरधर्म्मकथनं तत्पृष्टास्तित्वादिस्वरूपकथनं तद्धर्म्मकथानामकं षष्ठमंगमिति । अथैवं भवतु गणधरेणान्येन वा बोध्यता भगवद्वचसः, परं ध्वनिकथनादनक्षरात्मकत्वं तु सिद्धमेवेति चेत् न, अनक्षरात्मकत्वे सत्यानुभयरूपवाग्योगद्वयस्याविवेचनात् मेघध्वनेरिवं, तथाच गोमहसारवृच्युक्तः कथमालापः सिध्येत्, तथाहि सयोगकेवल गुणस्थाने gu0 1जी 256 / 6 प्रा 4 / 2saM0ग 131 का 1yo7ma2vA2औ 2 का 1ve0ka0 jJA0 1के। saM1यथा0 द. 1 के. le0 6 भा 6 स 1 स 1 क्षा sa0 A. 1 अना 2 u02 / तथा तद्गाथापि - "मणसहियाणं वयणं दिङ्कं तंपुन्वमिति सयोगम्मि । उत्ती मणोवयारो निंदियणाणेण हीणम्मि ॥ 224 ॥ इन्द्रियज्ञानेन मतिज्ञानेन हीने सयोगकेवलिनि मुख्यवृत्त्या 2. द्वीन्द्रियादेरसस्यमृषायोगवत् । For Private and Personal Use Only kevala mukti siddhau vANyAH sAkSaratA // 134 // Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kevali मुक्तिसिद्धौवाण्या: साक्षरता मुक्तिप्रबोधे । मनोयोगाभावात् , उपचारेण मनोयोगोऽस्तीति परमागमे उक्तः, तस्योपचारस्य निमित्तप्रयोजनपूर्वकत्वात्, तत्र तावनिमित्त- मुच्यते-अस्मादृशानां छद्मस्थानां तत्पूर्वकं मनःपूर्वकमेव वचनं-वर्णपदवाक्यात्मकं वाग्व्यापारो दृष्ट इतिहेतोनिमित्तत्वात, itishbdo॥135॥ | 'स्य हेत्वर्थे वृत्तिः, ननु अस्मदादिपनतिशयपुरुषेषु निष्ठो धर्मः सातिशयपुरुपे भगवति कथं कल्प्यत इति चेत् तन्न, मुख्यस्य मनोयोगस्यासम्भवादिति, तत्कल्पनारूप उपचार इत्युक्तः, तस्य प्रयोजनमिदानीमुच्यते "aMgovaMgudayAo"itigAthA इति वृत्तिः, ननु उत्पत्तावनक्षरात्मकत्वेऽपि श्रोतश्रोत्रप्रदेशप्राप्तिसमयपर्यन्तमनुभयस्वभावत्वे प्रसिद्ध तदनन्तरं श्रोतृजनाभिप्रेतार्थेषु संशयादिनिराकरणेन सम्यग्ज्ञानजनकत्वेन भव्यवाग्योगत्वसिद्धरिति गोमट्टसारवृत्तिवचसा वाग्योगद्वयसिद्धिरिति चेत्, न, एवं सति मेघध्वनेरपि श्रवणानन्तर भाविवृष्टिविषयसंशयनिराकरणेन ज्ञानजनकत्वात् सत्यवाग्योगत्वसिद्धः, सर्वार्धमागधीयभाषाऽतिशयवैया। पत्तेश्च, अथैतदतिशयस्य देवकृतत्वेनैवानक्षरात्मकमपि भगवद्वचः साक्षरमिव प्रतिभाति सामान्यजनस्यापि आदेयसुभगादिनाम कम्मोतिशयादनीदृशमपि वचो हितावहमेव प्रतिभाति तर्हि किमतिशयनिधानस्य भगवतो वचसा इति चेत्, न-"अल्पाक्षरमसंदिग्धं, | सारवद्विश्वतोमुखम् । अस्तोभमनवा च, वाक्यं स्वायंभुवं विदुः॥1॥इति षट्शाभृतवृत्तिवचनात् , तेन यद्यपि आदिपुराणे प्रवक्तुरस्य वक्त्राब्जे, विकृति व कोऽप्यभूत् । दर्पणे किमु भावानां, विक्रियास्ति प्रकाशने ॥ 1 / / ताल्वाष्ठमपरिस्पन्दि, नच्छायान्तरमानने । अस्पृष्टकरणा वर्णा, मुखादस्य विनिर्य्युः॥2॥ इति 24 पर्वणि उपदेशे निःश्रमत्वव्यञ्जनं कृतं तथापि वर्णात्म। कत्वमुक्तमेव, ततः प्रागुक्तशास्त्रसम्मत्या वाक्यस्य जीवप्रयत्नजन्यत्वे निश्चिते ताल्वोष्ठपुटकण्ठादिसविधानेपि यन्मुद्रितमुखे। नानवरध्वनिरुद्भवतीति स्वीकारः शपथप्रत्येयो, न युक्तिगम्यः, तदुक्तमादिपुराणे ऽदेवकतो ध्वनिरित्यसदेतद्, देवगुणस्य तथा A%ARCAX ॥ 135 // For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodha // 136 // वाणी विहतिः स्यात् । साक्षर एव च वर्णसमूहान् , नैव विनाऽर्थगतिर्जगति स्या ॥ 1 ॥ दिति । किंच-वऋचालनाद्यभावोऽपि कथं सिद्धः केवलिनो अनक्षरात्मकत्वाद्वाच इति चेत्, तदपि कथं सिद्धं ? वक्रचालनाद्यभावादित्यन्योऽन्याश्रयोऽपि, अथ वक्रचालनाद्यभावस्य 'जो अडोल paryakamudrAdhArI'tyAdi बादरकाययोगाभावात् सिद्धर्नान्योऽन्याश्रय इति चेत् , बादरमनोयोगं बादरकाययोगं च परिहाप्य सूक्ष्मकाययोगालम्बनोऽन्तर्मुहूर्तशेषायुर्वेद्यनामगोत्रः सूक्ष्मक्रियाप्रतिपातिभाग् भवतीति भावप्राभृते "बारसविह तव चरण मिति गाथाव्याख्यायां, तथा प्रथमं शुक्लध्यानं पृथक्त्त्ववितर्कवीचारं उपशान्तकपायेऽस्ति, क्षीणकषायस्यादावस्ति, तत् । शुक्लतरलेश्याबलाद् ध्यानमन्तर्मुहूर्त्तकालपरिवर्तनं, द्वितीयमेकत्ववितर्कावीचारं ध्यानमेकयोगेनार्थगुणपर्यायष्वन्यतमस्मिन्नवस्थानं, / ईदृशे शुक्लध्याने घातित्रयविनाशे केवली जायते, स यदाऽन्तर्मुहूर्तशेषायुष्कः समस्थितिवेद्यनामगोत्रश्च भवति तदा बादरकाययोगे । स्थित्वा क्रमेण बादरमनोवचनोच्छ्वासनिश्वासं बादरकाययोगं च निरुध्य ततः सूक्ष्मकाययोगे स्थित्वा क्रमेण सूक्ष्ममनोवचनो च्छ्वास निरुध्य सूक्ष्मकाययोगः स्यात् , तस्य सूक्ष्मक्रिया प्रतिपाति तृतीय शुक्लं, ततः परमशुक्लं प्रारभते, तत्र सर्वाश्रवनिरोध इति, | भावनासंग्रहे स्फुटमन्तर्मुहूर्तशेषायुष एव बादरकाययोगग्रहाणप्रतिपादनात् ततः पूर्व बादरकाययोगस्यावश्यं सत्त्वात् , सर्वथा बादरकाययोगाभावे क्रियाभावात् , पूर्व वप्रत्रयाधिरोहः पश्चाद्योजनोच्चकमलोपरि पादन्यासो निर्वाणसमये सम्मेतादिक्षेत्राश्रयणमित्यादि न घटते, न च सम्मेतादिक्षेत्रोपरि आकाश एव तदवस्थानमिति वाच्यं, "पावापुरस्य बहिरुन्नतभूमिदेशे, पद्मोत्पला ॥ 136 ॥ | 5'कुलवतां सरसां हि मध्ये । श्रीवर्द्धमानजिनदेव इति प्रतीतो, निर्वाणमाप भगवान् प्रविधूतपाप्मा ॥ 1 ॥ " तथा " पद्मवनदीपिकाकुलविविधद्रुमखण्डमण्डिते रम्ये । पावानगरोद्याने व्युत्सर्गेण स्थितः स मुनिः॥2॥ इत्यादिना क्रियाकलापवृत्तौ विविच्या RAMATLAB For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairthorg Acharya Shri Kailassagarsuri Gyanmandir kevalino वाणी युक्तिप्रबोधेट क्षेत्राश्रयणस्योक्तत्वात् , एतेन च केवलोत्पत्त्यनन्तरमेव सूक्ष्मक्रियाध्यानप्रतिपत्तिईत इति मतं निरस्तं, ध्यानत्रयसाकर्यात् , | एक केवलादाचतुर्दशगुणस्थानं, द्वितीयं योगध्यान मासादिसावधिक, तृतीय सूक्ष्मक्रियमान्तर्मुहूर्तिकमिति, तथा च सूत्रविरोध ॥ 137 ॥ इत्यादि 'केवलेति' गाथा 62 व्याख्यायां गोमदृसारवृत्ती क्षीणकपायगुणस्थानकालचरमभागवर्ति एकत्ववितकावीचाराख्यद्वितीय शुक्लध्यानप्रभावेन ज्ञानदर्शनावरणान्तरायाख्यघातित्रये विनाशिते सति केवलज्ञानवान् योगेन मनोवाक्कायकम्मोन्यतमेन युक्तः सयोगजिना, सूक्ष्मक्रियाप्रतिपातिरूपशुक्लध्यानसामर्थ्येन योगाख्यं कर्म निरुणद्धि' इति कथनात् , अन्यत्रापि तथैव । प्रसिद्धः, न च केवलानन्तरं तावत्काल पूर्वकोटिं यावद् ध्यानस्थितिरिति सम्भाव्य, ध्यानस्यान्तर्मुहूर्तमेव स्थितेः, yaduktamabhiyuktaziromaNibhirumAsvAtivAcakaiH'uttamasaMhananasyaikAgracintAnirodho ध्यानमान्तर्मुहूर्ता' दिति, jIvasamAsAntarazloke'pi'avitarkamavIcAraM, सूक्ष्मकायावलम्बनम् । सूक्ष्मक्रियं भवेद् ध्यान, सर्वभावगतं हि तत् ॥ 1 ॥ काययोगेतिसूक्ष्मे तत्, वर्तमानो हि केवली । शुक्लं ध्यायति संरोडु, काययोग तथाविधम् ॥ 2 ॥ अवितर्कमवीचार, ध्यानं व्युपरतक्रियम् । परं निरुद्धयोग हि, तच्छेलेश्यामपश्चिमम् ॥ 3 ॥ तत्पुना रुद्धयोगः सन् , कुर्वन् कायत्रयासनः । सर्वज्ञः परमं शुक्लं, ध्यायत्यप्रतिपाति तत् ॥ 4 ॥ ' इति ध्यानप्ररूपणा, शुक्लं ध्यान द्विविध-शुक्लं परमशुक्लमिति द्विविधम् , आद्य पृथक्त्त्ववितर्कवीचारमेकत्ववितर्कावीचारमिति, परमशुक्लं द्विविधं- सूक्ष्मक्रिया प्रतिपाति समुच्छिन्नक्रियाऽनिवृत्ति, तल्लक्षणं द्विविधं- बाह्यमाध्यात्मिकं च, गात्रनेत्रपरिस्पन्दरहितं जम्भजृम्भोद्गारादिवर्जितमनभिव्यक्तप्राणापानप्रचारत्वं उच्छिन्नप्राणापानप्रचारत्वं अपराजितत्वं बाह्य, तदनुमेय परेषामात्मनः |स्वसंवेद्यमाध्यात्मिकं तदुच्यते भावनासंग्रहेपि, एतदेवादिपुराणे-पुनरन्तमुहूर्तेन, निरुन्धन् योगमाश्रवम् । कृत्वा वाङ्मनसे सूक्ष्म, ast-ticketestx AARA% // 137 // For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kevalino वाणी युक्तिप्रवाशा काययोगव्यपाश्रयात् ॥ 1 ॥ सूक्ष्मीकृत्य पुनः काययोगं च तदुपाश्रयम् । ध्यायेत् सूक्ष्मक्रिय ध्यानं, प्रतिपातपराङ्मुख ॥ 2 ॥ ॥ 138 // मिति' एवं च सूक्ष्मक्रियाख्यं तृतीय शुक्लध्यानमन्तर्मुहर्तमेव, तदपि शैलेश्यकरणप्रारम्भात् प्रागेवानन्तरं, न पुनः केवलोत्पादानन्तरं शाश्वतिक, तथात्वे विहारोपदेशाद्यभावात्, मोक्षासनस्यैव कैवल्यासनप्रसंगाच्च, न हि ध्यानाद्धस्तपादाद्यवयवाचलने कैवल्यासनान्मोक्षासनं भिद्यते, अत एव योगध्यानस्य भवन्मते कालनियमो दृश्यते सोऽप्युपद्यते, बादरकाययोगस्य योगध्यानेऽपि संभवात् तावत्कालं पादरकाययोगस्य रोधाघटनात्, तर्हि तदर्वाक्काले कुतः काययोगनिरोधशंकाऽपि ?, योगध्यानकालस्त्वेवं द्वाषष्टिस्थानके ऽश्रीऋषभस्य मोक्षासनं पर्यकरूपं, योगध्यान दिनानि चतुर्दश, अजितस्य मोक्षासनं ऊर्ध्वरूपं, योगध्यानं मास यावत्, श्रीनेमिपार्श्वयोर्मोक्षासनं पर्यको, योगध्यानं मासं यावत्, श्रीवीरस्य 8 मोक्षासनं पर्यकः योगध्यानं दिनद्वयं, शेषाणामर्हतामजितवत्', एवं योगत्यागक्रियापि कियत्कालभाविनी महापुराणे, 'ततः परार्थसम्पत्त्य, धर्ममार्गोपदेशने । कृततीर्थविहारस्य, योगत्यागः परक्रिया ॥ 1 ॥ एवं क्रियाकलापे शुभचन्द्रोप्याह- 'आद्यश्चतुर्दशदिनैर्विनिवृत्तयोगः, बलेन निष्ठितकृतिर्जिनवर्द्धमानः । शेषा विधूतघनकर्मनिबद्धपाशा, मासेन ते यतिवरास्त्वभवन् वियोगाः॥1॥' अत्रायमभिप्रायः कालनियमोऽयं योगत्यागस्य विहाराभावरूपो वा धर्मोपदेशरूपाभावो वा बादरकाय। योगाद्यभावरूपो वा ? नायद्वितीयौ, सर्वदा तत्कारणाभावात् प्रागेव तत्प्रसिद्धेः, न हि केवली सर्वदा विहरति उपदिशति वा, न । 2ऋषभो बासुपूज्यश्च, नेमिः पर्यकयोगतः । कायोत्सर्गस्थिवानां तु, सिद्धिः शेषजिनेशिनाम् ॥ 1 ॥ इति निर्वाणभक्तिस्तवे । KUAARSANA kahakara // 138 // For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 139 // तृतीयोऽपि, तावत्काल बादरकाययोगाद्यभावस्योत्स्त्रत्वात् , यदुक्तं गोमट्टसारे- 'सेलोसि संपतो निरुनिस्ससत्रासबो जीयो । सूत्रत्वात् । पदुक्त गामसार सलास सपना nAnAHAMIL15 | kevalino कम्मरयविष्पमुक्को गययोगो केवली होइ ॥ 1 ॥ ' शीलानामष्टादशसहस्रसंख्यानां ऐश्यम्-ईश्वरत्वं स्वामित्वं सम्प्राप्तो निरूद्धनिः वाणी शेषाश्रवः- परमसंवरसंपन्न इत्यर्थः, योगस्याश्रवत्वात्, अयोगकेवली सिद्ध एव, तस्यापि न्युपरतक्रियानिवृत्तिकरणचतुर्थशुक्लभ्यानसामर्थेनानुदयप्राप्तानामपि कर्मणां स्वस्थितिक्षयवशात् सविपाकनिर्जरी सम्भवतीति तद्वृत्तिः, तेन बादरकाययोमाभावादयोगत्वं शैलेशीकरण एव, तथा च चतुर्दशदिनाघयोगत्वं कल्पना, सल्लखनातपस एव तदंगीकारे संलेखनायाः प्राकवलाहारप्रसंगभयादेव, अत एव- 'मार्गशिरःकृष्णदशमीहस्तोत्तरमध्यमाश्रिते चन्द्रे । षष्ठेन त्वपराहेऽभक्तेन जिनः प्र्व्ब्राज्॥1॥ ऋजुकूलायास्तीरे । सालद्रुमसंश्रिते शिलापट्टे । अपराह्ने षष्ठेन स्थितस्य खलु जृम्भिकाग्रामे ॥ 2 ॥ वैशाखसितदशम्या हस्तोत्तरमृक्षमागते चन्द्रे । क्षपकश्रेण्यारूढस्योत्पनं केवलज्ञानम् ॥ 3 ॥ इत्यत्रै निर्वाणसूत्रेऽपि षष्ठपदं तपसः परिभाषकं शुभचन्द्रेणाप्यात बीरस्पेति, | एवं च त्रयोदशगुणस्थानकावधि औदारिकांगोपांगकर्मोदयसाचिव्येन बादरयोगसद्भावाद्विहारादिवदुपदेशेऽपि वक्रचालनादिना2 कर्मैकदेशगलनं निर्जरा द्वेधा-उदयोवीरणाभेदात्, तत्र कर्मविपाका उपयोद्भवा, परीषहजयादुदीरणोद्भवा, आद्या शुभानुबन्धा, द्वितीया निरनुबन्धा, तपसा मुनीनामिति भावनासंग्रहे प्रन्थे । 3 अत एव क्वचित् योगध्यानस्यैव अनशनत्वेन भणनं, अशनपानखाद्यस्वाद्यचतुर्विधाहारनिवृत्तिरनशनं, तद् द्वेषा-अवधृतकालं षष्टादिषु, RERN अनवधृतकालमादेहोपरमात् इति भाव्नास्ण्ग्र्हे। For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 140 // yuktiprabodhe 2 Ito वाक् साक्षरैव श्रद्धेया । यदि च निरक्षरत्वमेव तर्हि समयसारवृत्ती सूरिसाम्येन वर्णनं कथमुवाचामृतचन्द्र:- 'कान्त्यैव स्नपयन्ति ये दश दिशो धाम्ना निरुन्धन्ति ये, धामोद्दाममहस्विनां जनमनो मुष्णन्ति रूपेण ये । दिव्येन ध्वनिना सुखं श्रवणयोः साक्षात् किरन्तोऽमृतं वन्द्यास्तेऽष्टसहस्रलक्षणधरास्तीर्थेश्वराः सूरयः ॥ 1 ॥ जह जीवो ण सरीरं तित्थयरायरियसंधुयं चैव । ' इति गाथाव्याख्याने; तदाह जिनसेनोऽप्यादिपुराणे चतुर्विंशतिपर्वणि, 'स्फुरद्गिरिगुहोद्भूतप्रतिश्रुध्ध्वनिसन्निभः । स्पष्ट निरगात् ध्वनिः स्वायंभुवान् मुखात् ॥ 1 ॥ विवक्षामन्तरेणास्य, विविक्ताऽऽसीत् सरस्वती । महीयसामचिन्त्या हि, योगजाः शक्तिसम्पदः ॥ 2 ॥ इति, ततः सिद्धो बादरकाययोगः, तस्माद्वत्रसंचालनादिना बादरवाग्योगोऽपि तेन ध्वस्तोऽनक्षरात्मकवाचः स्वीकार इति, तत एव नाभिप्रयत्नादिक्रिया समुदायवत्केवलिनां विहारक्रियाप्यसंख्यातसामयिकी शास्त्रोक्ता युक्ता, पूर्व काययोगस्ततः पदोत्क्षेपः ततः कमले पदन्यासस्ततोऽन्यपदोत्क्षेप इति, अथ कथमेतत् ?, अस्मन्नये तत्क्रियायास्तथा रीत्याऽनंगीकारात् भगवानर्द्दन् यथास्थितः प्राप्त केवलस्तथैव यावज्जीवमवतिष्ठते इति यदुक्तं प्राभृतवृत्तौ 'आहारासणनिदाजयं च काऊण जिणवरमरण । ' अस्य व्याख्या- शनैः 2 आहारासननिद्राजयेन सर्वोऽप्याहारस्त्यक्तुं शक्यते, आसनं च सदाऽऽद्रियते, पद्मासन एव वर्षसहस्राणि स्थीयत इति चेत्, न, केवलिनः स्थाननिषद्याविहारधम्र्मोपदेशक्रियाणां एकस्मिन्नर्हति भवन्मतेऽपि सामस्त्येन कथनात्, यदवाचि प्रवचनसार सूत्रवृत्तावमृतचन्द्राचार्येण - 'ठाणनिसेज्जविहारा धम्मुवदेसो य णिययओ तेसिं । अरहंताणं काले मायाचारोग्य इत्थीणं ॥ 1 ॥ यथा हि महिलानां प्रयत्नमन्तरेणापि तथाविधयोग्यता सद्भावात् स्वभावभूत एव मायोपगुण्ठनागुण्ठितो व्यवहारः तथा केवलिनां प्रयत्नमन्तरेणापि तथाविधयोग्यतासद्भावात् स्थानमासनं विहरणं धर्मदेशना च स्वभाव For Private and Personal Use Only kevali navalanAdikriyA samudAyaH // 140 // Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir puktiprabodhe // 14 // ASIANC3% भूता एव, अपि च-अविरुद्धमम्भोददृष्टान्ताद्, यथाऽन्दाकारपरिणतानां गमनमवस्थानं गर्जनमम्बुवर्ष च पुरुषप्रयत्नमन्तरेणापि केवलिदृश्यन्ते तथा केवलिनां स्थानादयो बुद्धिपूर्वका एव दृश्यन्ते, अतोऽमी स्थानादयो मोहोदयपूर्वकत्वाभावात् क्रियाविशेषा अपि नश्चलकेवलिना क्रियाफलभूतबन्धसाधनानि न भवन्तीति तवृत्तिदेशः, अत्र स्थानादिचतुर्णा क्रियाविशेषाणां मोहपूर्वकत्वं निषिद्धं, नादिक्रिया बुद्धिपूर्वकत्वं साधित, अत एव आदिपुराणे- 'स्तुत्वेति मघवा देवं, चराचरजगद्गुरुम् । ततस्तीर्थविहारस्य, व्यधात् प्रस्तावना- समुदाय । मिमाम् ॥ 1 ॥ निर्दूय मोहपृतनां, मुक्तिमार्गोपरोधिनीम् । तबोपदेष्टुं सन्मार्ग, कालोऽयं समुपस्थितः । / 2 ॥ इति प्रबुद्धतत्वस्य, स्वयंभर्तुर्जिगीषतः । पुनरुक्ततरा वाचः, प्रादुरासन् शतक्रतोः ॥ 3 ॥ ' अथ tribhuvanakSobhI'tyAdinA बुद्धिपूर्व भगवदुत्थानं, अर्थताः क्रियाः प्रत्येकं व्याख्येयाः, तथा च यस्य स्थान न तस्यासनमिति चेत्, न, प्रत्येकव्याख्याने स्थानवतो विहारानुपपत्तेः, मेघहटान्तेऽपि गमनादीनां चतुणां क्रियाविशेषाणां समुदायरूपेणोपलम्भाच्च, यथासम्भवव्याख्याने तु विहारस्यापि पदोत्क्षेपेणैव । सम्भवः, तथा चोक्तिरपि श्रीभक्तामरस्तवे-'उन्निद्रहम0' अत्र पादयोः कर्तृत्वेन स्वतन्त्रत्वप्रतिपादनात् स्पष्टमेव पादोत्क्षेपणम् , अन्यथा कजरचनभक्तेर्देवानां वैयर्थ्य स्यात्, एतदनूवाच च जिनसेनो महापुराणे- 'ततोऽयमनुपानकः, पादचारी विवाह्न्ः। कृतवान् पनगर्भेषु, चरणन्यासमहति ॥ 1 ॥ ' तथा 'अथ त्रिभुवनक्षोभितीर्थकृत् पुन्न्य्सार्थिः। भव्याजानुग्रहं कत्तुमुत्तस्थे जिन भानुमान् ॥ 1 ॥ प्रतस्थे भगवानित्थमनुयातः सुरासुरैः । आनिच्छापूर्विको वृत्तिमास्कन्दन् भानुमानिव ॥ 2 ॥ मृदुस्पर्शसुखाम्भो 4 ॥ 14 ॥ जविन्यस्तपदपंकजः । शालिनीद्यादिसम्पन्नवसुधासूचितागमः ॥ 3 ॥ " इति 25 पर्वणि, एवं च स्थानं उत्थानं चलनं निषीदनं च एकस्यैव प्रतीयमानं पदोत्क्षेपन्यासादिप्रयत्नं विना न सम्भवति इति सुधिया उत्रेयं, भावप्राभृतवृत्ती-"तीर्थकराः kamalopari lA para For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir // 142 // A-% नश्चलनादाक्रया समुदाय: | पादौ nyasyantI"ti, किंच बोधप्राभृतवृत्तौ कथं गगनगमनातिशयस्तस्यापि दुर्लभत्वात्, तथाहि-त्वया तावदभ्युपगम्यते यत्समश्रेणावेव केवलिनां गतिरन्यथा विद्याधराणामिवोधिश्चलने इच्छाप्रसंगात , तथा च केवलात्पूर्व गगनगामित्वं नास्ति, प्था। कथं वप्रत्रयोपरिस्थसिंहासने भगवान् अवतिष्ठते ?, यतः श्रीऋषभा-'न्यग्रोधपादपस्याधः, शिलापट्ट शुचि पृथुम् । सोऽध्यासीनः समाधानमधात् ध्यानाय शुद्धधी ॥ 1 ॥ रित्यादिपुराणे 20 पर्वणि, तत्र ज्ञाने समुत्पन्ने ऽईदृक् त्रिमेखलं पीठं, तस्योपरि जिनाधिपः । त्रिलोकशिखरे सिद्धपरमेष्ठीव निर्वभा ॥ 1 ॥ विति 22 पर्वणि, 'देवोऽर्हन् प्रामुखो वा नियतिमनुसरन्नुत्तराशामुखो वा, | यामध्यास्ते स्म पुण्यां समवसृतिमहीं तां प्रीत्याध्य्वात्सुः। प्रादक्षिण्येन धीन्द्रा 1 घुयुवति 2 गणिनी 3 नृस्त्रिय 4 खिषदेव्यो, 7 | देवाः 10 सेन्द्राश्च माः 11 पशव 12 इति गणा द्वादशामी क्रमेण ॥ 1 ॥ ' तथा 'गत्वा क्षितेर्वियति पंचसहस्रदण्डान् , सोपानविंशतिसहस्रविराजमानान् । रेजे सभा धनदयक्षकृता यदीया, तस्मै नमत्रिभुवनप्रभवे जिनाय ॥ 1 ॥ " न च सशरीरस्य केवलोत्पत्त्येकसमय एव तावद्गमनं सम्भाव्यत, नापि केवलादनु तावदृवं गच्छतीति, श्रेणिवैषम्यात्, अथ यथा 2 घातिप्रकृतिक्षयस्तथा तथोवं गच्छतीति, गमनक्रियाविशिष्टानां तव मते ध्यानानंगीकारांत् , छायस्थ्येऽपि तदतिशयप्रसंगाच्च, एकीभावस्तोत्रेऽपि । यथा- 'पादन्यासादपि च पुनतो यात्रया ते त्रिलोकी, हेमाभासो भवति सुरभिः श्रीनिवासश्च प्द्म्ः|' समयसारवृत्तावपि "एवं । | मिथ्यादृष्टिरात्मनि रागादीन् कुर्वाणः स्वभावत एव कर्मयोग्यपुद्गलबहुले लोके कायवक्षामनःकर्म कुर्वाणोऽनेकप्रकारकरणैः सचि चाचित्तवस्तूनि निघ्नन् कर्मरजसा बध्यते, तस्य कतमो बन्धहेतुः, न तावत् स्वभावत एव कर्मयोग्यपुद्गलबहुलो लोकः, |सिद्धानामपि तत्रस्थानां तत्प्रसंगात, न कायवाङ्मनःकम्मे यथाख्यातसंयतानामपि तत्प्रसंगात, नानेकप्रकाराणि करणानि, ACAMACEURUCHARDAR // 142 // AAAA For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 143 // yuktiprabodhe केवलिनामपि तत्प्रसंगात्, न सचित्ताचित्तवस्तूपघातः, समितितत्पराणामपि तत्प्रसंगादिति," अत्रानेकप्रकारकरणानि हस्तपादाद्यवयवचालनरूपाणि मन्तव्यानि न पुनः कायवचोमनोयोगलक्षणानि तेषां प्रागेवोक्तत्वात्,- 'न कर्म्मबहुलं जगत् न चलनात्मकं कर्म वा, न नैककरणानि वा न चिदचिद्वधो बन्धकृत् । यदैक्यमुपयोगः समुपयाति रागादिभिः, स एव किल केवलं भवति बन्धहेतुर्नृणा ॥ 1 ॥ मिति, अन्यथा समयसारवृच्त्युक्तमल्लरूपदृष्टान्तवैषम्यप्रसक्तेः, अन्यत्रापि 'कायवाक्यमनसां प्रवृत्तयो, नाभवंस्तव सुने ! चिकीर्षया । नासमीक्ष्य भवतः प्रवृत्तयो, धीर! तावकमचिन्त्यमीहित ॥ 1 ॥ " मिति, प्राभृतवृत्तावपि 'कायवाङ्मनसां सत्तायामपि भगवतः कर्म्मबन्धो नास्ति, जीवन्मुक्तत्वात्तस्य, एवं तत्त्वसारेऽप्ययमेवाभिप्रायः, तत्र सिद्धस्वरूपकथन एव 'गमणागमणविहीणा फंदणचलणेहिं विरहिओ सिद्धो । ' इत्युक्त, नत्वद्वर्णने, यदि केवलानन्तरं हस्तपादाद्यवयवचालनं न स्यात् तदा चक्षुषि मेषोन्मेषाभावोऽतिशय इत्येव कथं, सर्वावयवस्पन्दाभाव एव स्यात्, एकनिषेधे परस्य लाभात् न च यदि चक्षुश्चालन रूपसूक्ष्मक्रियाया अपि अभावस्तर्हि सुतरां परावयववादरकर्म्मणामितिवाच्यं नानाग्रन्थाक्षरैः साधितानां विहारोपदेशादिकर्म्मणामप्यभावापत्तेः, व्युपरत क्रियध्यानस्याल्पकालीनत्वात्, एतेन -'अपरिस्पन्दितात्वादेरस्पष्टदशनद्युतेः । स्वयंभ्रुवो मुखाम्भोजाज्जाता चित्रं सरस्वती ॥ 1 ॥ ' ति निरस्तं, अत एव विहारादिक्रियां कुर्वतां सूक्ष्मक्रिय ध्यानस्याप्यनंगीकारोऽस्मन्नये, स्वनयेऽपि एकाग्रचिन्तानिरोध रूप ध्यानलक्षणाभावात् कर्म्मरजोविधूननफलभावाद् ध्यानोपचारस्वीकारः, स चान्तर्गडरेव, पूर्वकोटिपर्यंतं ध्यानानंवस्थानात्, तत्साध्यस्य योगनिरोधस्यापि तदानीमसद्भावात् इति स्थितं मोहाभावेऽपि क्रियासमुदायो भवत्येव तत एवादिपुराणे द्वितीयपर्वणि "विवक्षया विनैवास्य, दिव्यो वाक्प्रसरोऽभवत् । महतां चेष्टितं चित्रं, जगदभ्युज्जिहीर्षता ॥ 1 ॥ miti, For Private and Personal Use Only kevalinazcala nAdikriyA samudAyaH // 143 // Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktipraboye nanu अयं क्रियासमुच्चयः प्रयत्नमन्तरा स्वभावभूतः, कवलाहारक्रियायाः समुदायस्तु न तथेति चेत्, न शरीरवाङ्मनोद्वारा विहित- केवलिप्रयत्नं विना चेतनस्य क्रियाकारकत्वानुपपत्तेः, स्वभावपक्षे सिद्धानामपि ततप्रसंगः, अत एव प्रवचनसारवृत्तीस्वभावपदेन बद्धि-I&A नश्चलपूर्वकत्वं व्याख्यातं, किंच समवसरणेवस्थानं प्राङ्मुखमुदङ्मुखं वा भवति, विहारग्रामो दक्षिणस्यां पश्चिमायां वा, तदा व्यावर्तन नादिक्रिया स्थान वा, प्रथमे इच्छाप्रसंगः, परे विहारभंगः, अपि च-चातुर्मुख्य किं प्राङ्मुखत्वमुदङ्मुखत्वं वा?, सर्वत्र साम्पादिति, यस्त्व- समुदाय: ब्ददृष्टान्तस्तत्रापि गमनावस्थानादौ वायुकृतप्रयत्नस्य स्खीदृष्टान्तेऽपि यौवनोन्मुखवेदबहुलाधुदीर्णात्मप्रयत्नस्य मायाचारे हेतुता, न स्वभावालम्बनं श्रेयो, जैनानां केवलस्वभावस्य हेतुत्वानुचितत्वात् , इतरशब्दे वायोरनपेक्षा वीणां सर्वासां शिक्षानपेक्षा च स्यात् , अस्ति च स्त्रीणां कर्मवैचित्र्यात् मायाचारवैचित्यमेव, अस्तु वा तद् , तद्वदेव कवलाहारक्रियाया अपि बुद्धिपूर्वकत्वेन मोहपूर्वकत्वाभावसिद्धेः, यदपि केवली कवलानाहरेत् किमर्थमित्यायुक्तं तत्र वयं त्वामेवाभिपृच्छामः- कथंकारं नाहरेत ?, महोपसर्गसहनार्थ वा 1 आतंकहेतो; 2 अंगसंन्यासहेतो; 3 जीवदयाहेतोर्वा 4 तपोऽर्थ वा 5 ब्रह्मचर्यहेतो; 6 आत्मनोऽनन्तबलत्वख्यापनार्थ वा 7अतिशयज्ञापनार्थ वा 8 परदृष्टिविषमयाद्वा9जुगुप्साहेतोवो 10 नीहारादिभयाद्वा 11 अन्नस्याशीचाद्वा 12 निगोदादिजीवपीडाऽशुचिद्रव्येक्षाजातानुकम्पाजुगुप्साभ्यां vA13-14सम्यग्ज्ञानदर्शनचारित्रपलायनभयाद्वा15अनन्तसुखत्वाद्वा16?, नाद्यौ, तयोमेगवति अनंगीकारात्, न तृतीयः, भगवतः कृतकृत्यत्वेनांगसंन्यासस्यानर्थकत्वात्, न तुये, प्रासुकाहारेणापि तद्भावात् , ॥ 144 ॥ अन्यथा संयतानां तदुपादाने प्राणिघातेनासंयतत्वापातात, न पंचमोज्ञंगीकारात्, इच्छानिरोधलक्षणं तपस्तु स्थानादिक्रियाबदस्यानिषेधकत्वात्, न पष्ठो, ब्रह्मचर्यस्य अस्माभिरपि अनपेयत्वात् किं नाम कालाहारेण वराकेण, अन्यथा संयतानामपि For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe / / 145 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir brahmacaryaheto कंवलाहारो निवार्यः स्यात्, न चैतदस्ति, यदुक्तं वीरनन्दिभट्टारकेण ' क्षुच्छान्त्यावश्यकप्राणरक्षाधर्म्मयमा मुनेः । वैयावृत्त्यं च षड् भुक्तेः, कारणानीति यन्मतम् ॥ 1 ॥ " न सप्तमः, अनन्तबलस्य भवन्नये छास्थ्येऽपि स्वीकारात्, तत्रापि कावलिकाहाराभावानुषङ्गात्, अथ तद्वलं भिन्नम् इदं तु सकलवीर्यान्वरायक्षयजन्यमन्यदेव, क्षायोपशमिकक्षायिकयोर्वैलक्षण्यादिति चेत्, सत्यम्, अस्मत्रयेऽपि मेरुप्रकम्पादिना बलातिशयात् परं शारीरं बलं क्षायोपशमिकं वीर्यं वा न कवलाहारविरोधकं तर्हि अनन्तानन्तद्रव्यपर्यायपरिच्छेदकत्व लक्षणशक्तिस्वरूपं किं तद्विरुद्धं 1, तदेवार्हति अनन्तवीर्य मन्तव्यं, नान्यत्, यदुक्तं भावप्राभृतवृत्तौ "केवलज्ञानदर्शनाभ्यां अनन्तानन्तद्रव्यपर्यायस्वरूपपरिच्छेदनत्वलक्षणशक्तिरनन्तवीर्यमुच्यते, न तु कस्यचिद् घातकरणे भगवान् बलं विदधाति, सूक्ष्मगुणभावप्रसक्तेरिति ' बल सोक्खे ' ति गाथा व्याख्यायाम्, एवमनन्तसुखमपि भगवतोऽनन्तगुणसमुद्भवात् परमानन्दोत्पत्तिलक्षणमेव ज्ञेयम्, तथा चोक्तं विमानपङ्क्युपाख्यानपर्यन्ते - "शास्त्रं शास्त्राणि वा ज्ञात्वा, तीव्रं तुष्यन्ति साधवः । सर्वतत्त्वार्थविज्ञाना, न सिद्धाः सुखिनः कथम् ॥ 1 ॥ " इति एतेन यदुक्तं 'क्षुधायामनन्तबलमनन्तसुखं वा दुर्लभ' मिति निरस्तं तयोः कवलाहाराविरोधात् तेनैवादिपुराणे - सिद्धये संयमयात्रायास्ततनुस्थितिमिच्छुभिः । ग्राह्यो निर्दोष आहारो, रसासंगाद्विनर्षिभिः ॥ 1 ॥ भगवानिति निश्चिन्वन्, योगं संहृत्य धीरधीः । प्रचचाल महीं कृत्स्नां चालयन्निव विक्रमैः ॥ 2 ॥ " इति 20 पर्वणि ऋषभगोचरचारो । नाष्टमो मानासम्भवात् न नवमो भयाभावात्, न दशमः स्वयं जुगुप्साशून्यत्वात्, अन्येषां जुगुप्सा भविष्यतीति मया नाहर्त्तव्यमेवं वार्तागन्धस्य अप्यभावाच्च, अन्यथा नाग्न्ये मम जुगुप्सा भविष्यतीत्याशयेन चेलादानमपि स्यात्, नाप्येकादशो, यतोऽत्रादिशब्देन किं विवक्षितं 1 मतिज्ञानप्रसक्ति 1 र्थ्यानविभो वा 2 परोपकारकरणान्तरायो For Private and Personal Use Only kevali - muktiH // 145 // Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kevali मुक्तिः 4- HOU युक्तिप्रबोधे । वा 3 विसूचिकादिव्याधिर्वा 4 इर्यापया वापधातूपचयादिना रिरंसा वाईनिद्रा vA7?, नाद्यः, पुरो देवादिगाने नृत्यविधाने ग्न्धो॥146॥ दक पुष्पवृष्टौ चतुःषष्टिचामरोद्भाव्यमानांगस्पर्शिपवने च मतिज्ञानानुषंगात्, तत्परिहारस्याशक्यत्वात्, न च कवलाहारः सुखेन त्यज्यते, परवस्तुदशेनादि दुस्त्यजमिति वाच्यम् , कवलाहारस्य रसज्ञानकारणवदपज्ञानकारणचक्षुषोरपि मुद्रणादिना सुत्यजत्वात्, अथ तयोर्मेषो नास्तीति चेत्, न, मनुष्यगतौ यावज्जीवं नैरुज्ये तत्सम्भवात्, एतदतिशयस्य प्रतिवाद्यनङ्गीकारोऽपि, न द्वितीयो, ध्यानस्य किंचिद्नपूर्वकोटिं यावदनवस्थानादित्युक्तं प्राक, अपिच-ध्यानस्य महान् कालो न भवत्येव, यदुक्तं भावप्राभृतवृत्ती-"मुहूर्त्तमध्ये ध्यानं भवति, न चाधिकः कालो ध्यानस्यास्ति, एतावत्यपि काले प्रलयकालमारुतवत्कर्मध्वंसाय ध्यानं भवती" ति, न चैवं लोके दुर्ध्यानस्यापि न महान् कालः सम्भवतीति ज्ञेयं, तत्रापि रौद्रातयोः परिवर्तनेनैव पष्ठसप्तमगुणस्थानादिवत् कालमहत्त्वात्, केवलिनस्तु ध्यानमेव पर्यन्तबादरयोगरोधादर्वाग् न सम्भवति, ध्येयाभावात्, अत एव त्वन्नयेऽपि आदिपुराणे 21 पर्वणि "छमस्थेषु भवेदेतल्लक्षणं विश्वदृश्वनाम् । योगाश्रवस्य संरोधे, ध्यानत्वमुपचर्यते ॥ 1 ॥ " इत्युपचारो, न वस्तुगतिः, न तृतीयः, परोपचिकीपोया अभावात् , यश्च धर्मोपदेशः स स्वभावत एवेति तवांगीकारात्, अस्मन्नये तु तृतीययाम एव भगवद्भुक्तेः शेषमशेषकालमुपकारकरणात्, न तुर्यः, परिज्ञाय हितमिताभ्यवहारात, न पंचमः, गमनादावपर्यापथवृत्त्या विहाराभावानुषंगात्, गगनगमनेऽपि बादरकाययोगानपायात्, न षष्ठसप्तमौ, रिरंसानिद्रयोओहदर्शनावरणकार्यत्वात्, तदभावादेव अवशिष्टो नीहारः स तावदस्मन्मतेऽस्त्येव, परं चादृश्यत्वानदोषाय, तथापि तव नैतत् पर्यनुयोज्यं, यतो हि त्वया मन्यते छावस्थ्येपि भगवतः कवलाहारे सत्यपि नीहारो नास्तीति ॥ नापि द्वादशः अतीतानागतयोः पर्याययोविनष्टानुत्पनत्वेनाकिंचित्करत्वाद्, अन्यथा कथं NCCES SINECRACC | // 146 // For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe kevali C // 147 // सिंहासनमध्यास्ते ? कमलेषु पादौ न्यस्यति?, अनन्तशस्तषामपि तथाभृतत्वात, यद्यपि 'विष्टरं तदलचक्रे, भगवानादितीर्थकृत् । / चतुर्भिरंगुलैः स्वेन, महिम्नाऽस्पृष्टतत्तलः ॥ 1 ॥ इत्यादिपुराणोक्त्या तदस्पर्शस्तथापि विचालस्थपुद्गलानामपि तथाभावात्, कथं वा उच्छ्वासयोग्यभाषायोग्यनोकाहारयोग्यपुद्गलानुपादत्ते ?, तेषामपि तथाभूतत्वात्, न चैतेषां स्वभावादागतिरुच्छ्वासादिपर्याप्तीनां वैयापत्तेः, स्वभावस्य प्रागेव तिरस्कृतत्वाच्च, अथ ते तु पूर्व तथापरिणता इदं तु ध्यानादि कुत्सितभूमौ उत्पन्न कुत्सितवस्तुसम्पर्क निन्द्यपुरुषैः स्पृष्टमस्मिन्नेव पर्याये इति चेत्, न, छामस्थ्येऽपि तज्ज्ञानसम्भवेन कवलाहारनिषेधापत्तेः, नापि त्रयोदशः, अनुकम्पाकारकत्वेऽपि अस्मदादिवन तवाशयसिद्धिः, माऽस्तु वाऽनुकम्पा, तेषां जीवानां स्वकृतकम्मेफलभाक्तृत्वाद् अन्यथा केवलज्ञानं महादुःखसाधनं स्यात्, येन तत्पुरा स्वदुःखेन दुःखितः स्यात् तदुत्पत्तौ तु समकालं जगदुःखदुःखीति, आस्तां केवलित्वे वीतरागत्वं छाबस्थ्ये वीतरागत्वमेव वरं येनैतद् दुःखं न स्यात्, किंच तदनुकम्पया स्वयं दुःखाचों वा भवति जुगुसावान् वा रागाईचेता वा भयवान् वा ?, नाद्यः, अनन्तसुखे जलाञ्जलिदानात् असातवेदनीयोत्कर्षाच्च, शेषपक्षाणां प्रागेव निरासः, नापि चतुर्दशः, अनन्तरमेवोत्तरदानात्, नापि पश्चदशः, तेषामप्रतिपातित्वात्, नापि पोडशः, तस्य वेदनीयद्वयसत्तायामभावात् , यत्परमानन्दहेतुः अनन्तवस्तुपरिच्छेदनरूपमनन्तसुखं भगवति तन्न कवलाहारप्रतिबन्धकमित्युक्तं प्रागेव, अन्यथा भवस्थसिद्धयोः क्षुधावभावेन न किमप्यन्तरं स्यात्, एवं सातोदयोऽपि न तद्बाधकोऽन्तमुहुर्तेन तस्य परिवर्तनात, योऽपि विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासी यावदत्यन्तसातोदयः सोऽपि परेषां देवानां च्यवनकाले 'श्रीहीनाशो वाससांचोपराग' इत्यादिलक्षणानामभावव्यञ्जक एव, न पुनरसातोदयानिषेधकः, सशरीरस्य यावद्भवं तदुभयीसद्भावात, देवानां नारकाणां च सातासातान्यतर । ॥ 147 ॥ AKA For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 148 // kevali siddhi mukti CIAAAAAA nizcaye प्राधान्याप्राधान्यस्यैव नियामकत्वात्, "ओसन्नं सुरमणुए सायमसायं च तिरियनरएसु" इत्यत्र प्रायोभाणतेः, यदागमः, "नेरइयाण मैते. किं सायं वेदंति असायं वेदति सायासायं वेदंति', गोयमा तिविहंपि वेदणं वेदेति, एवं सव्वजीवा जाव वेमाणिया" इति प्रज्ञापनासूत्रे 35 पदे, अस्तु वा भगवति बहुतरसद्वेद्योदयजन्य सात, परं तस्य नानन्त्यं, कारणसद्भाव एव भावात्, तथा |च भूयान् सातोदयोऽल्पस्त्वसातोदय इति स्थितं, परं न किमपि केनचिद् बाध्यते, तदुदयाभावप्रसंगात्, अन्यथा द्वादशमगुणस्थान एव मोहाभावात् सकलपातिकर्मणां नैवल्येन केवलोदयः स्यात्, तेन मोहस्य दशमगुणस्थाने विशिष्टविशुध्ध्या क्षपणीयत्वात् , वेदनीयस्य यावद्भवस्थितत्वेनानन्तगुणविशुध्ध्याऽपि अजेयत्वेन बलवत्वात् , अत एव 'इह नाणदंसणावरणवेयमोहाउ' इति पातिकर्मपंक्ती सूत्रे तस्योदेशः, यत्र तु कुत्रचिन्मोहस्याधिक्यं तन्मिथ्यापेक्षयैव ध्येयम् , अन्यथा सर्वेषां कर्मणां स्वस्वकायविषये बलीयस्त्वात् , विपक्षे कर्मसंकरात कम्मैक्यानुषंगः, एतेन भास्वत्प्रभामण्डले प्रदीपवदित्यादि प्रत्यादिष्ट, तत्तद्भावानां तदुपमर्दकत्वनात्र तदभावात् दृष्टान्तवैषम्यात्, योऽप्याश्चर्यत्वेन स्वीकारः तत्रापि षण्मासी यावदसातोदयेन रोगनैरन्तर्यासम्भवात् तीर्थकराणामेव, परेषां केवलिनों तथात्वेऽनाश्चर्यत्वात, गजसुकमालाधन्तकृत्केवलिवत्, यथापूर्ववन्धं तदुदयनयत्यं, तेन 'निबरसलवुच्च पए' इत्यत्र सातस्य पौद्गलिकस्याध्यात्मिकस्यैकत्वेन विवक्षया प्रवर्द्धमानत्वं परस्यासातस्य क्रमतोऽनुपचीयमानत्वमेव व्यग्य, यदपि मोहसहकारिकल्पनं तदपि न यौक्तिकं, गत्यादीनां पंचाशीतिप्रकृतीनां तत्साहचर्येणोपनिवद्धानां सर्वासां स्वस्वविषये सबद्वानां स्वीकारे केवलमसातस्यैवाकिंचित्करत्वे पक्षपातप्राकट्यात् , यद्यसाताद्यकिंचित्करं कर्मजालं तर्हि तत्समीकरणार्थ कथं केवलसमुन्धातः स्याद्विख्यातः, अथाशुभप्रकृतय एव तस्य साहाय्यकमपेक्षन्ते नान्या गत्यादयस्तेन सात स्पष्टमसातं न किंचिदिति ॥ 14 ॥ For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir N kevali mukti सिद्धिः युक्तिप्रबोधे है चेत् , न, नियामकाभावात् , व्याप्तिग्रहस्तु यथाऽस्मदादिषु शुभानां तथाऽशुभानामपि मोहसाहचर्ये इति न किंचिदेतत् । किण्च्॥14॥ मोहाभावेऽपि क्षीणकषायभावे गुणस्थाने गमनक्रियाभाव एव ध्यानासननियमात् स्वीक्रियते तर्हि कथं सयोगिनि प्रशस्तविहायोगत्युदयः स्वीक्रियते ?, अस्मदादिषु तस्या मोहेनान्वयात् क्षीणकषाये व्यतिरेकाच्च, अस्माकं तु नायं दोषः, गच्छतां भुजानानां क्षपकश्रेणरंगीकरणात्, अपिच- मोहाभावादेवासाताकिंचित्करता तर्हि कवलाहाराभावोऽतिशयः किमभ्युपेयते ?, मोहरूपसहकारिजनितज्ञानावरणीयादिजन्याज्ञानाधभाववत्, अतिशयस्तु स एव यत्कारणं सदपि कार्यजननाय नोच्छ्वसति, अग्न्यादिसमवधाने दाहाभावजनकमण्याचतिशयवत् वेदनीये सत्यपि उपसर्गाभावरूपातिशयवद्वा, अन्यथा मतिज्ञानाभावादीनामपि अतिशये परिगगणना स्यात्, अस्मन्मते तु नायमपि दोषः, रुजायेकादशातिशयानां लोकेषु तत्कारणे कर्मणि सत्यपि कार्यानुदयरूपत्वात्, अपि चायमतिशयोऽर्हत एव तह-तरकेवलिना कवलाहारप्रसंगः, न चैतेऽतिशयाः सार्वत्रिकाः, क्षीरगौररुधिरत्वादेर्धर्मचक्रादेरसम्भवात्, एतेन मोहस्य सहकारित्वं ध्वस्त । यच्चाहतः कृतकृत्यत्वं तदपि नैकान्तेन, सयोगिकेवलिनश्चतुर्गतिभ्रमाभावात् संसारान्तप्राप्त्य। भावाच्च, ईषत् संसारो नोसंसार इति भावसंग्रहे भणनात्, तस्य भवोपग्राहिकर्मणां सद्भावातीर्थकरनाम्नः प्रकृतेर्द्धर्मोपदेशादिनैव संवेदनात्, यदुक्तं चावश्यकनियुक्ती- 'तं च कहं वेइज्जह? अगिलाए धम्मदेसणाईहिं । ' आदिशब्दाद्विहारादिग्रहः, तत एव त्वदुक्तिपि-ततः परार्थसम्पत्यै, धर्ममार्गोपदेशने' इति, तथा-परार्थ स कृतार्थोऽपि, यदैहिष्ट जगद्गुरुः । तन्नूनं महतां चेष्टा, परार्थव निसर्गतः ॥ 1 ॥ इत्यादिपुराणे । एवं जरद्वस्त्रप्राया इत्यत्रापि वर्तमाने शतुरानयनेन नूतनोपचयो नासद्वेद्यस्येत्येव परमाथेः, व्याख्यायां तु क्तप्रत्ययो वर्तमाने भूतोपचारादेव, उत्पाद्यमाने घटे घटत्वप्रतीतिवत्, अन्यथा सातावेद्यायुःप्रभृतयः सर्व IREEx-10% ॥ 149 // For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir CICIA मुक्तिसिद्धिः मुक्तिप्रबोध, प्रकृतयोऽकिंचित्कराः स्युः, तच्च तवाप्यनभीष्टमेवेति, अत एव पाण्डवानां भवदागमेऽपि दुष्टकृतोपसर्गे सातोदयो महीयान् श्रूयते, ॥ 15 ॥ | ततः स्थितमेतत्-मोहाभावे सद्वेद्यं नाकिंचित्करामिति । ननु आहारविषयाकांक्षा एव क्षुद् आकांक्षा चाहारपरिग्रहबुद्धिः, सातु मोह। विकृतिरेवेति कथं क्षुधं जिन श्रद्दध्म इति चेत्, न, अस्मत्प्राचामाचार्याणामेव तत्समाधानात्, यदुक्तं सूत्रकृवृत्तौ विशुद्ध शीललीलालीलावतीलालनानसैः श्रीशीलांकाचार्यधुर्यैः- यतो मोहविपाका क्षुन्न भवति, तद्विपाकस्य प्रतिपक्षभावनया प्रति|संख्यानेनानिवर्त्यमानत्वात् , तथाहि- कषायाः प्रतिकूलभावनया निवर्त्यन्ते, तथा चोक्तम्-उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चज्जवभावेण, लोहं संतुढिए जिणे ॥ 1 ॥ मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रतीतैव, वेदोदयोऽपि । विपरीतभावनया निवर्तते, तदुक्तम्- 'काम! जानामि ते मूलं, संकल्पात् किल जायसे । ततस्तं न करिष्यामि, ततो मे न भविष्यसि । ॥ 1 ॥ हास्यादिषट्कमपि चेतोविकारतया प्रतिसंख्यानेन निवर्त्तते, क्षुद्वेदनीयं तु रोगशीतोष्णवज्जीवपुद्गलविपाकितया न प्रतीपवास1 संज्ञा आगमसिद्धा वांछा संज्ञा अभिलाष इतियावत् इति गोमट्टसारे गुणजीवा पज्जत्तीति गाथावृत्तौ, तेन आहारप्राप्तिचिन्तनाचभावात् निर्मन्यादीनां यथाख्यातसंयमे आहारसव नास्ति, ततः कथं केवलिन्याहार इत्यपि न, संज्ञानं संज्ञा भूतभवद्भविष्यदर्थपर्यालोचनं बुद्धिरिति कर्मग्रन्थवृत्तौ संज्ञान संझा आभोगो यद्वा संज्ञायते अनया जीव इति संज्ञा आत्मपरिणामविशेष इति प्रज्ञापनावृत्तौ दिक पढमते पंचसंग्रहे सिक्वाकिरिउवदेसा इत्यादिगाथावृत्तौ बोधनं वा संज्ञा सा विद्यते यस्य स संझीति संज्ञाशब्देन बुद्धिव्याख्यानात्, न चेत्केवलिनोऽसंशित्वापत्तिरिति । -CA ॥ 15 ॥ For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधनामात्रेण निवर्त्तते, अतो न मोहविपाकस्वभावा kSudi"ti, अर्थतस्या अपि सन्तुष्टिभावेन जीयमानत्वात् कथं न मोहविपाकता केवलि मुक्तिः दृश्यन्ते च लोके स्तोकेऽपि आहारे सन्तोषं कुर्वाणाः संयतादयः क्षुनिरासकृतः, अन्यथा ऊनोदरतातपो निवार्य स्यात् , स्वाध्याया॥15॥ सिद्धिः दिविषातकारित्वप्रसक्तः, न चैतस्या जीवपुद्गलविपाकित्वं मोहविपाकाभावं भावयति, वेदनीयस्यापि केवलजीवविपाकित्वात्तस्याप्यभावप्रसक्तः, यदुक्तंगोमट्टसारे कर्मकाण्डे-'वेदनीयद्वयं गोत्रद्वयं घातिसप्तचत्वारिंशन्नामसप्तविंशतिश्चेत्यष्टासप्ततिर्जावविपाकिन्यो भवन्तीति' वृत्तौ, क्रोधादेर्मोहविपाकस्यापि भ्रमंगत्रिवलीतरंगितालकफलकक्षरत्स्वेदजलकणनेत्राद्याताम्रत्वपरुषवचनवेपथुप्रभृतिशारीरविपाककारित्वादिति चेत्, न, एवं सति परिग्रहसंज्ञायामेव तस्या अन्तर्भावः स्यात्, आहारसंज्ञायाः पृथग्बीजस्यानुपेपत्तेः, तथा च गोमट्टसारे- 'आहारदसणेण य तस्सुवओगेण ओमकोट्ठाए । सादीदरुदीरणाए हवै हु आहारसण्णा हु ॥ 130 ॥ विशिष्टान्नादिचतुर्विधाहारदर्शनेन तत्स्मरणकथाश्रवणाधुपयोगेन रिक्तकोष्ठतया चेति बाह्यकारणैः असातवेदनीयोदीरणातीब्रोदयाभ्यामन्तरंगकारणाभ्यांचाहारसंज्ञा भवति-जायते,आहार-विशिष्टानादौ संज्ञा इति त्वृत्तिः। तथा क्षुधादिवेदनानां तीवोदय इति द्रव्यसं ग्रहवृत्ती । वेदनीयजन्याश्चैकादश परीपहा इतितत्त्वार्थसूत्रे प्रोक्तं कथं सम्पनीपद्यते?,यत्तु मायालोहे radipuvvAhAra'miti गोमसारपत्र । 2 अनशनाध्वरोगतप:स्वाध्यायवेलातिक्रमावमौदर्यासद्वेचोदयादिभ्यो नानाहारेन्धनोपरमे जठरानुदाहिनी मारुतांदोलिताग्निशिखेव समन्त -17 कच्छरीरेन्द्रियसंक्षोभकरी क्षुद्वेदनोत्पचत्ते इति भावनासंग्रह 'उवयरणदसणेश य तस्सुवओगेण मुच्छिदाए य । लोहस्सुदीरणाए परिग्गहे 4 ॥ 15 ॥ जायदे सण्णा ॥ 1 ॥ इति गोमैसारे परिमहसंज्ञायाः पृथग् वीजकथनम् । CARRIERACTREAK For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 152 // ANS kevali mukti सिद्धिः 45556Rw1. तदपिरतिपूर्विकाया आहारसंज्ञाया अस्मदादेरेव लोभान्तर्भूतत्वसाधक,परंन आहारसंज्ञाया रतिकर्मपूर्वकनियमसाधक,नोकाहारिणि भगवत्येव त्वन्नये व्यभिचारात,अत एव विशिष्टायास्तस्या मायालोभौ बीजं, न केवलाया इति, तत एव स्थानांगे-'तओ नियंठाणोसण्णो। वउत्ता paM0, taM0 पुलाए णियंठे 1 सिद्धे 2 सिणाए 3' अत्र पूर्वानुभूतस्मरणानागतचिन्ताद्वारेणोपयुक्ता इतीदृशाहारसंज्ञाया विशिष्टाया निषेधः, ततः संज्ञानं संज्ञा-आभोगः, सा द्विधा-क्षायोपशमिकी औदयिकी चेत्यादि प्रवचनसारोद्धारवृत्तौ प्रज्ञापनावृत्तौ च, तेनाहारसंज्ञाबीजं वेदनीयं पृथगेव, नन्वेवमाहारसंज्ञा अर्हति सिध्यतीति चेत्, सत्यं, संज्ञानं संज्ञा बुद्धिरित्यर्थश्चेन्न विरोधः, स्थानविहारादीनां बुद्धिपूर्वकत्ववत् , यथा चैतत्तथा साधितं प्राक, यदि संज्ञा वांछा इत्यर्थः तदा मोहरूपत्वाद्विरोध एवेति, न चास्या आवश्यकत्वं, ध्यानादिक्रियाणामिच्छां विनापि केवलिनामिष्टत्वात् , समुद्घातकरणवत्, अपिच-यदि मोहविपाक एवं क्षुत् स्यात् तर्हि मिथ्यादृष्टेबहुमोहसद्भावाद् बहुक्षुधा, सम्यग्दृष्टेरल्पा, न चैतदननुभवात् , अथ मोहमन्दता तत्र कारणमिति चेत्, न, मन्दताऽपेक्षया क्षयस्याधिक्यात् , यस्तु सन्तोषेण क्षुधाजयस्तत्र जठरस्य पवनेनापूर्यमाणत्वाद्वेदनीयोपशान्तेरेव, न चेत्तपःकृतं कार्य न स्यात् , ननु अप्रमत्तादारभ्य वेदनीयस्योदीरणा नास्ति ततो न प्रभूतपुद्गलोदयोऽपि, तेन केवलिनो वेदनीयस्य दग्धरज्जुसमानत्वात् तत्कृता क्षुत् कथं प्रभवति ?, तस्या बुभुक्षा भोक्तुमिच्छेत्यभिधेयत्वादिति, तदपि मन्दम् , अविरतसम्यग्दृष्टयादिष्वेकादशगुणस्थानेषु वेदनीयस्य गुणश्रेणीसद्भावात् प्रचुरप्रचुरपुद्गलोदयेन विपर्ययस्यापि सम्भवेन क्षुदतिशयात्, अथ प्रदेशतः प्राचुर्येऽपि न रसाधिक्यमिति चेत् सातोदयस्यापि ताद्रूप्यारिस्यसम्भवः, ततो नोदीरणाभावात् क्षुदभावः साधीयान् , "क्षुपिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाख्या वेदनीयोदयजन्याः परीपहा" इत्यागमात् , tadanu ॥ 15 // kara For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 153 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाति सूत्रमपि तदुक्तं श्रीउमास्वातिवाचकैस्तत्त्वार्थे - 'सूक्ष्मसम्पराय ( च्छद्मस्थ ) वीतरागयोश्चतुर्दश, एकादश जिने' इति, मिध्यात्वादिसप्तगुणेषु सर्वे परीपहाः, अदर्शनपरीषदं विना एकविंशतिरपूर्व करणे, अरतिं विना सवेदानिवृत्तौ विंशतिः, अवेदानिवृत्ती स्त्रीपरीषदं विनैकोनविंशतिः, तस्यैव मानाभावे नाग्न्यनिषद्य (क्रोशयाचनासत्कारैर्विना तदग्रेऽनिवृत्तिसूक्ष्मोपशान्तक्षीणगुणेषु चतुर्दश, प्रज्ञाऽज्ञानाला मैर्विना सयोगे एकादश, वेदनीये kssutpipaasaashiite| ष्णदंशमशकचर्याशय्या वधरोगतृणस्पर्शमला इति भावनासंग्रहे, एतेन क्षुधो मोहकार्यत्वं परास्तं, मोहाभावेऽपि क्षुद्भावात् न चैतच्छून्यगृहे निमन्त्रणमात्रं, वेदनीयसद्भावात्, न तु फलवदिति वाच्यं, उपसर्गेतरसिद्धस्वीकारवैयर्थ्यात्, यदि तावती उपसर्गहेतुर्वेदना फलवती प्रतीयते तर्हि वराक्याः क्षुधः पराकरणे वाङ्मात्रमेव, एतेन "ते दोसा पुण सव्वे छुहाइया नत्थि केवलिणो" इति भावसंग्रहादिअर्वाचीनग्रन्थसन्दर्भः प्रत्याख्यातः, यदपि 'सामग्री जनिका नैकं कारण' मिति तत् सत्यं परं मोहस्य तत्सामग्रीरूपत्वमेव नास्ति, सामग्री तु प्रक्षेपाहारमात्रस्य पर्याप्तत्वं त्रसत्वं नरतियक्त्वं वेदनीयोदयस्तैजसं शरीरमाहारपक्तिनिमित्तं योनिनिर्गमादि दीर्घायुष्कत्वं चेति, सा च सम्पूर्णव, तथा च प्रयोगः- अस्ति केवलिनो भुक्तिः, समग्र सामग्रीकत्वात्, पूर्वशुक्तिवत्, तथाहि -- तैजसशरीरेण मृदुकृतस्याहृतद्रव्यस्य स्वपर्याप्त्या परिणामितस्य उत्तरोत्तरपरिणमनेन प्रकारेण क्षुदुद्भवो भवति, इत्येवं समवहिता सामग्री कार्यमर्जयति, योऽपि सैन्यनायकदृष्टान्तः 1 अत्र दिपटो यथा विपं मन्त्रादिना विफलं मूलं विना पुष्पं विफलं यथोपेक्षावतोर निवृत्तिसूक्ष्म सम्पराययोमैथुनसंज्ञा परिग्रहसंज्ञा चाफला यथा केवलिन एकप्रचिन्तानिरोधाभावेऽपि कर्म्मरजोविधूननफलसम्भवाद् ध्यान्|प्चार्स्त्था क्षुधाद्युपचार ii For Private and Personal Use Only kevala mukti siddhiH / / 153 / / Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe / / 154 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir so'pi na किंचित्, तदभावेऽपि त्वन्नये अघातिवर्गस्य चारित्रमालिन्यजननकथनात्, यदि च मोहक्षयजनितचारित्रेऽपि मलजननं तर्हि स्वकार्यजननसामर्थ्य किं प्रष्टव्यं ?, यदुक्तं द्रव्यसंग्रहवृत्तौ "ननु केवलज्ञाने प्राप्तेऽपि किं विशुद्धिविशिष्टं गुणस्थानद्वयमिति चेत्, सयोगिकेवलिनो यथाख्यातं चारित्रं, नतु परमयथाख्यातं, चौराभावेऽपि चौरसंसर्गिगवत् मोहोदयाभावेऽपि योगत्रयव्यापारः चारित्रमलं जनयती" ति, ततः केवलिप्रकृतीनां दग्धरज्जुकल्पत्वमिति मिथ्या प्राकृतलोकोक्तिः, अर्हत्सु मुक्तत्वं तदुपचारादेव, न तू तत्त्वतः, क्रियाकलापवृत्ती - "नष्टाष्टकर्म्म समये अयोगिचरमसमये शिवमरिष्ठनेमिरुज्जयन्ताद्रौ प्राप्तवानि" ति व्याख्यानात्, | शयनादिप्रसङ्गस्तु निद्रानिषेधादेव प्रत्युक्तः, भगवतो नीहारस्यादृश्यत्वादितरकेवलिनां तु विविक्तदेशे करणान्न दोषः, कवलग्रहणधारणयोस्त्वात्मप्रयत्नजन्यत्वेन वीर्यान्तरायाभाव कार्यत्वं, इच्छापूर्वकग्रहणधारणयोरेव मोहकार्यत्वात्, अन्यथा संयतानामपि ग्रहणधारणे न स्यातां, इच्छया तद्ग्रहणे महाव्रतस्यैवाभावप्रसङ्गात् यदुक्तं समयसारवृत्ती - " अपरिग्गहो अणिच्छो भणियो गाणी य णेच्छए असणं । अपरिग्गहो हु असणस्स जाणगो तेण सो होइ ॥1॥" इच्छा-परिग्रहः, तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छा त्वज्ञानमयो भावः, स तु ज्ञानिनो नास्ति, ज्ञानिनो ज्ञानमयभावोऽस्ति, ततो ज्ञानी अज्ञानमयस्य भावस्य इच्छाया अभावादर्शनं नेच्छति, तेन ज्ञानिनोऽशनपरिग्रहो नास्ति, ज्ञानमयस्यैकस्य ज्ञायकभावस्य भावाद् अशनस्य केवलं ज्ञायक एवायं स्या" दिति तद्वृत्तिः, एवं प्रवचनसारवृत्तौ " एककालाहार एव युक्ताहारो, नानेककालः, तस्य शरीरानुरागसेव्यत्वेन प्रसा हिंसाऽऽयतनीक्रियमाणत्वात्," एतेन कवलाहारो रतिपूर्वक एवेति निरस्तं न च द्रव्यादिग्रहणप्रसंगोऽनर्थकत्वाच्चारित्रविरोधात्, 1 " पव्वज्जा अत्थगहणेणे" ति वचनात् For Private and Personal Use Only kevali muktisiddhaH // 154 // Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir केवलिसिद्धिः मुक्ति युक्तिप्रबोधे हैं न चैतत् कवलाहारेऽस्ति, संयतानामपि चारित्रविरोधात्, नेष्टापत्तिः, सूक्ष्मसाम्परायिकयथाख्यातचारित्रद्वयन कवलाहारस्य । विरोधे प्रमत्तसंयतचारित्रस्यापि विरोधापत्तेः, न ह्यर्कविरुद्धं तमो न दीपविरुद्धमिति प्रसिद्धम् , एवमस्मदादिज्ञानेन क्व्लाहारा॥155॥ विरोधे सर्वत्रज्ञानस्याप्यविरोधो मन्तव्यः, निर्दयत्वं यदारोपितं तच्च कृतोत्तरमेव, न हि श्रुतकेवलिनः श्रुतबलेन सर्वमध्यक्षमिव पश्यतो भुजानस्य निर्दयत्वं श्रद्धीयते, यदपि जटिलादीनामकवलाहारत्वं तन्मिथ्यारूपं, छाबस्थ्ये यदि तीर्थकरैरपि कवलैराहतं । तर्हि किं नामभिर्वराकैर्जटिलैः कर्त्तव्यं?, न च योगमाहात्म्योपयोगिनस्तीर्थकरा भवेयुः, लब्ध्युपजीवने प्रमत्ततानुषंगात् , यदुक्तं महापुराणे-"सत्योऽपि लब्धयः शेषास्त्वयि नार्थक्रियाकृतः । कृतकृत्ये बहिर्द्रव्यसम्बन्धो हि निर्र्थ्क्ः॥1॥" इति 24 पर्वणि, एवं भूताविष्टेऽपि वाच्य, यदपि परमौदारिक स्वीक्रियते तेनापि नाकवलाहारित्वं, तथाहि-यदि सप्तधातुमध्येऽन्यतमव|र्जितं शरीरं स्यात्तदा तत्र कार्मणतैजसयोन स्थितिः स्यात् , तेनैव रुधिराभावे चिकित्सकैः कालप्राप्तिरुच्यते, किंच-तच्छरीरं । पूर्वस्माद्देहाद्भिन्नमभिन्नं वा ?, भिन्नं चेद्भवान्तरप्रसंगो द्रढीयानेव, न चावस्थाविशेषवत् सर्वथा न भेद इत्याशय, तेजोमयत्वाद्धातुवर्जितत्वात् स्फटिकरूपत्वाद् बहुधा भेदाद् अन्यथा पूर्व कवलाहाराधीनस्थितिकं परमौदारिकं नोकाहाराधीनस्थितिकमिति न प्रतिपत्तव्यं, तेन स्वीकुरु भवान्तरं त्यज वा सर्वथा वैरुप्यम्, अथ भवान्तरे तत्पूर्वशरीरत्याग एव, अस्मिस्तु परिणतिभेद एव, न पुनस्तत्त्याग इति चेत् कश्चात्र प्रतिषद्धा ?, अस्मन्मतावेशात्, तीर्थकृच्छरीरं हि शेषजनेभ्योऽतिशायि स्यात् , यदाहुः 2 क्षायिकज्ञानस्य विरुद्धमज्ञानं, मतिज्ञानस्यापि विरुद्धं, क्षायिकसम्यक्त्वस्य विरुद्ध मिथ्यात्वं, तदोपशमिकादेरपीति । *CREAARAA ॥ 155 // For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi kevali kti युक्तिप्रबोधेछा श्रीमानतुंगगुरवः-"यः शान्तरागरुचिभिः परमाणुभिस्त्वं, निर्मापितत्रिभुवनैकललामभूत! तावन्त एव खलु तेऽप्यणवः पृथिव्यां, ॥ 156 ॥ यत्ते समानमपरं न हि रूपमस्ति ॥ 1 ॥ " अत एवानुत्तरसुरेभ्योऽप्यनन्तगुणं रूपं भगवत इति वयमप्यंगीकुर्मः, त्वनयेऽप्या- दिपुराणे चतुर्दशपर्वणि ऋषभच्छाबस्थ्ये "तदस्य रुरुचे गात्रं, परमौदारिकाइयम् । महाभ्युदयनिःश्रेयसार्थानां मूल्कार्न्न्॥1॥ मिति, परं जन्मत एवेशं, न पुनः केवलेऽन्यद्रूपमिति विप्रतिपत्तिः, अथ सर्वथा भेदो जैनैर्नागीकार्यः, परं वस्त्वन्तरमेव । तादिति चेज्जातमेव भवान्तरं, न च तत्र सर्वथा भेद एव, मनुष्यस्य पुनर्मानुष्ये औदारिकत्वेनैक्यात् अवस्थाविशेषेऽपि सर्वथा:|नैक्याच्च, किंच-सप्तधातुवर्जितत्वे वचर्षभनाराचसंहननं न घटते, वज्राकारोभयास्थिसन्धिमध्ये वलयवन्धन सनाराचं वर्षमना। राचसंहननमिति त्वन्नये तल्लक्षणात, तथा नामकम्मेप्रकृत्यन्तरमापद्यते, तेजोमयत्वे हस्तपादाद्याकारोऽपि दुलेभः, परवस्तुन: प्रतिघातोऽपि नोपपद्यते, अथ रनवृत्तेजोमयत्वं चेत् कथं नखकेशयोः सत्ता, तदभावे निर्वाणकल्याणकरणं दुर्घट, दिवाकरसहस्रभासुरत्वे जनताचक्षुम्प्रतिघातात् दुर्दर्शता, कथं वा चतुविशदतिशयसाहित्यमेकत्री, क्षीरगीररुधिरमांसत्वधातुवर्जितत्वयोरन्योन्यविरहात्, न चैकस्यामवस्थायां साहित्यं नास्त्येवेति वाच्यं "चउसहिचमर सहिओ चौतीसहिं ऐसएहि स्ण्जुत्तो|" इति, तथा । "दस पाणा पजत्ती अट्ठ सहस्सा य लक्खणा भणिया । गोखीरसंखधवलं मंस रुहिरं च सवंगे ॥ 1 ॥ " इति दर्शनमाभृतसूत्रे । भावाहवर्णनात्, भानुवत्तेजस्वितायां भगवति तदन्यकेवलिनां निवहे च विहरमाणे रात्रिंदिवव्यवस्था दुरास्थेया, तेजोरूपत्वे केवले ध्वनरुद्भवः श्रद्धामात्रमेव, न तत्त्वं, तत एवापसिद्धांतः,-यदुक्तं बोधप्राभृते कुन्दकुन्देन-"एरिसगुणेहिं सहियं ऐसयवत सुपरिमलामोयं । ओरालियं च कायं णायच्वं अरुहपुरिसस्स ॥ 1 ॥ " न चैतच्छाअस्थिकदेहवर्णनमिति, वृत्तिकृता तत्र परमी 54585% For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbetirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 157|| kevali mukisiddhi Stost दारिकः काय इति व्याख्यातत्वात्, "तेरहमे गुणठाणे sajogi kevaliya hoi arihNto| चौतीस ऐसयगुणा ku~ti हु tassa'ha पडिहारा ॥ 1 ॥ आहारो य सरीरो तह इंदिय आणपाण भास मणे । पज्जत्ति गुणविसुद्धो उत्तमदेवो हवै अरुहो ॥ 2 ॥ मणुयभवे पंचिंदिय जीवट्ठाणेसु होइ चौदहमे । एए गुणगणजुत्तो गुणमारूढो हवै अरुहो । / 3 / / जरवाहिदुक्खरहियं आहारणीहारबज्जियं विमलं । सिंहाणवण्णसेओ णत्थि दुगुंछाय देसो य ॥ 4 ॥ दस पाणा पज्जत्ती' इत्यादिना सूत्रकृतापि तद्वर्णनात् , ननु नामकर्मण औदारिकप्रकृतेरेव तथापरिणामादुपादानता निमित्तं तु घातिकर्मक्षय इति चेत् न, उपादानादुपादेयस्य भेदाभावात्, तथा च किं परमौदारिकदेहान्तरस्वीकारेण?, पूर्वस्मादभेदे कवलाहाराविरोधात्, अस्तु वा तेजोऽधकारयोरिव वैरूप्यं, तथापि हस्तपादाद्यवयवयोगितया वर्णेन तद्रूपतया प्रसिद्धेन भेदस्तवाशयसाधकः, यथा हि गणभृतां चक्रिणां वा शरीरं शेषजनेभ्यो विशिष्टमपि न परमौदारिकं तथाऽत्रापि वैशिष्टयमेव, न प्रकृत्यन्तरं तत्, अथातिशयवशाद्वैशिष्ट्यमेव भेदक, तथा च केवली परमौदारिकवान् गगनगमनात् अप्राणिवधात् चातुर्मुख्यात अच्छायत्वानेत्रनिमेषाभावात् कवलाहारं विना देशोनपूर्वकोटिस्थानयोग्यत्वात्, न यदेवं न तदेवं, यथाऽस्मदादिरित्यनुमान तत्साधकमिति चेत्, न, आद्यस्य विद्याधरदेवपक्षिभिव्यभिचारित्वात, द्वितीयस्य सिद्धेः, शेषाणां देवैः, अथ तत्र तत्तव्यतिरेको विशेषणमिति चेत्, न, व्यभिचाराभावेऽपि असिद्धेस्तादवस्थ्यात्, नखकेशवृध्ध्यभावस्तु सिद्धोऽपि न परमोदारिकस्यौदारिकाद्भेदको, नखकेशसद्भावेन प्रतिपक्षितत्वात्, 'नसकेशमिताऽवस्था, तवाऽऽविष्कुरुते विभो ! / रसा1 शरीरेण प्रतिसमयं निरुपमपरमाणुग्रहणरूप आहारः । 2 पट्चत्वारिंशद्गुणसंयुक्तः । 3 नासामलानिष्टवर्णप्रस्वेदा na । PRESSRUSSANASSA // 157 // For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 158 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिविलयं देहे, विशुद्धस्फटिकामले ॥ 1 ॥' इत्यादिपुराणे 25 पर्वणि, यदि च परमौदारिकं पूर्वदेहादभिन्नमेव तर्हि किमौदारिकनिरूपणीया योगाः 1, तस्मादौदारिकविशेष एव परमौदारिकमिति न तच्छरीरकूरणात् कवलाहारनिषेधः सुकरः, आदिपुराणे 14 पर्वणि 'तदस्य रुरुचे गात्रं, परमैऔदारिकाह्वयम् । महाऽभ्युदयनिःश्रेयसार्थानां मूलकारण ॥ 1 ॥ मिति ऋषभप्रभोर्यौवने राज्ये तत्कथनात्, योऽपि नोकम्मारस्तत्रापि नौदारिकस्य तेन स्थितिर्युक्ता, वर्गणाकर्षणरूपस्याहारस्य केवलात् प्रागपि सद्भावात् न चापसिद्धान्तः, गोमट्टसारवृत्तौ तदुक्तेः तथाहि सूक्ष्मसम्परायगुणस्थाने गु. 1 सूक्ष्म0 jI1 प. 6 prA0 10 सं. 1 प ga0 मई 1 पं. काय 1 त्र यो 9 ve0 क 1 ज्ञा 4 saM0 1 सूक्ष्म0 द 3 ले 6 bhA0 1 स 2 उक्षा0 saM0 1 0 1 उपयोग 7 / उपशान्तगुणस्थाने गु 1 उप जी 1 प 6 प्रा 10 saM0 ग 1 मई 1 पंका 1 त्र यो 9 ve0 ka0 ज्ञा 4 सं 1 यथा द 3 le6 भा. 1भ 1 स 2 u0 kSA0 सं. 1 A0 1 उ 7 / क्षीणे गु 1 जी 1 प 6 प्रा 10 saM0 ga01 मई 1 paM0 का 0 1 त्र यो 9 ve0 ka0 ज्ञा. 4 saM0 1 यथा0 द 3 ले 6 भा 1 bha0 1 स 1 kSA0 saM0 1 0 1 u0 7 इत्यादि. यद्यत्र वर्गणाकर्षणरूपो नोकर्म्माहारो न भवेत्तदा कतरोऽयमाहारो, न चास्मन्नयवत् कवलाहारं कुर्वतां क्षपकश्रेणिस्त्वन्नये ऽभ्युपेयते येन तदाहारसम्भवोऽपि, न चान्यः कश्चिदाहारो लोमाहाररूपस्त्वया स्वीक्रियते, त्वन्मते शाहारस्य षट्प्रकारकत्वनियमात् षण्णां भेदानामपि 'णोकम्मं तित्थयरे' इत्यादि स्वामिनैयत्याच्च, किंच- युदुर्गणाकर्षण तत् किं सकारणमकारणं वा 1, कारणमपि घातिकर्मक्षयः परमौदारिकं वा शक्तिविशेषो वा नाद्यः केवलज्ञानादिवन्नैयत्यप्रसंगात्, न द्वितीयः, प्राक् परास्तत्वात् तृतीयश्वेन विवादः तत्र, अस्माभिरपि तत्र शक्तिविशेषकारणिकलोमाहारस्यांगीकार्यत्वात्, यदवोचुः श्रीशीलांकाचार्याः- "कावलिकव्यतिरेकेण प्रतिसमयमाहारकः, For Private and Personal Use Only kevali mukti siddhiH / / 158 // Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe kevali // 159 // siddhi A ARCHURNA | कावलिकेन तु कादाचित्क" इति, संग्रहण्यामपि लोमाहार उक्त एव केवलिविति, परं नासौ शरीरस्थितिहेतुस्तत्सत्त्वेऽपि कावलिक विना क्षुधया शरीरापचयस्याध्यक्षत्वात्, अकारणिक चेत् सिद्धानामपि तदाश्रवप्रसंगः, तथाऽर्हतां नोकाहारश्चेत् स्वीक्रियते तर्हि नोकम्मेनीहारोऽपि कथं न सम्मतः 1, पुद्गलानां प्रतिक्षणं परिशाटात् इतरथा प्रतिक्षणं वर्गणाकर्षणे किंचिदूनपूर्वकोट्या शरीरस्थौल्यात्, अस्याहारस्य छावस्थ्येऽपि सम्भवात् शरीरस्थितौ कवलाहारानुपपत्तिरपि, शरीरस्थित्यर्थ ज्ञात्वैव केवलिनी, | वर्गणाकर्षणे अनन्तबलत्वानन्तसुखत्वे अपि स्वीकृत्य कवलाहारपरिहारप्रयत्नः सोऽपि विफलीस्यात, तथा च 'कृतव शीलविध्वंसो, | न चानंगः शमं गत' इति न्यायः सम्पन्नः, न च शरीरस्थितये इत्यधिकं, स्वभावादेव नोकाहार इति वाच्यं, पूर्वपक्षे शाखाक्षरैः तत्समर्थनात्, अपि च- भवता भावसंग्रहे नोकाहारोऽप्युपचारेण न वस्तुत इति 'णोकम्मकम्महारो उबयारेण तस्स आगमे भणिओ । ण हु णिच्छएण सोऽवि हु स वीयराओ परोजम्मा ॥ 1 ॥ इति, किंच-नोकाहारो वर्गणाकर्षणरूपः केवलिनः, स तु प्रदेशचलनाद् भवति, तथा च प्रदेशचलनं यावत् सयोगमस्ति, तेनाहारणाहारकत्वं चेत् कथं सयोगालापे गोमट्टसारवृत्ती आहारानाहारमिति द्वयमुक्तं तदुपपद्यते ?, संसारान्तावाप्त्यभावाच्च देहपरिस्पन्दाभावेऽपि देहिनः सततं प्रदेशचलनमस्ति, ततः सदा संसार एव, सिद्धानामयोगिकेवलिनां च नास्ति प्रदेशचलनं, तद्योग्यकर्मसामग्रथभावात् इति भावनासंग्रहे प्रोक्तं, तेन केवलिसमुद्घातेऽप्यनाहारकत्वं न युज्यते, प्रदेशचलनाद्वर्गणाकृष्टेरिति, यदपि समन्तभद्रवचः तत्रापि न भद्रं, पर्याप्तसंझिमनुष्येषु । 1लोमाहारेण शरीरस्थिती अग्रस्थभावे कवलाहागभ्युपगमः kathama ? / AAG // 159 // For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 16 // - N AGAUROTECRUST चतुर्दशगुणस्थाननियमागमवचनात् , यच्चाष्टादशदोषरहित्यं चतुर्विंशदतिशयसाहित्यं तत्रैव विप्रतिपत्तेर्न किंचिदेतत् , एतेन रत्नाकरावतारिकादचोऽपि तत्प्रतिपक्षनिराकरणात् समाहितं, यत्तु ध्यानासनस्थस्यैव श्रेणेरारोहणं तत्रापि ध्यानस्यैव नियमो, न । त्वासनस्य, यदुक्तं- 'तो देसकालचेट्ठा नियमो झाणस्स नत्थि समयाम्मि । जोगाण समाहाणं जह होइ तह पयैसव्यं ॥ 1 ॥ इति श्रीआवश्यकवृत्ती; तत एव 'प्राणायामक्रमप्रौढिरत्र रूढ्यैव दर्शिता' इति गुणस्थानकमारोहवचनं सूपपादम्, अन्यथा विहायोगतिनिद्राद्विकचक्षुर्दर्शनादित्रिकप्रमुखसप्तपंचाशत्प्रकृतीनां क्षीणमोहे, परिग्रहसंज्ञया लोभस्य सूक्ष्मसम्पराये, अनिवृत्ती वेदत्रयबादरकषायाणां, अपूर्वकरणे हास्यादिषट्कस्यानुदय एव स्यात्, न चात्र गुणश्रेणीसद्भावात् प्रादेशिक एवोदय इति वाच्यं, | एतत्प्रकृतीनामुदीरणाया अपि सद्भावात्, एवं सुस्वरदुःस्वरप्रकृतेरपि तत्रोदयाज्जल्पतोऽपि श्रेणिः प्रतिपत्तव्या, बाहुल्यापेक्षया तस्मादवस्थाद्वयसंगरः । सक्तानां तूपसर्गायैस्तद्वैचित्र्यं न दुष्यति ॥ 1 ॥ देहावस्था पुनर्यैव, न साध्या नोपरोधिनी । तदवस्थो मुनियायेत्, स्थित्वाऽसित्वाधिशय्य वा ॥ 2 ॥ इत्यादिपुराणे 21 पर्वणि, अत एव चर्यापरीषहोऽपि तद्गुणेषु प्रतीतः, अन्यथा तत्तद्गुणस्थानकेषु बन्धोदयोदीरणासत्तादिकथनमात्रमेव स्यात्, तथा च तत्तद्न्थानामप्रामाण्ये गौरवं, तेन नासननियमस्तवापि, द्रव्यसंग्रहवृत्ती 'पंचमुष्टिभिरुत्पाट्य, उत्तमांगस्थितान् कचान् । लोचानन्तरमेवापद्राजन् ! श्रेणिक केवलम् ॥ 1 ॥ ' इति लोचकरणसमय एव श्रेणिप्रतिपत्तिरिति । पचाबंधहरिवंशपुराणेऽपि-'जा चिहुरुप्पालण खिवै हत्थु, ता केवलुप्पनो पसल्थु इति, आदिपुराणेऽपि- 'देशादिनियमोऽप्येवं, प्रायोवृत्तिव्यपाश्रयः । कृतात्मनां तु सर्वोऽपि, देशादिआनसिद्धये ॥ 1 ॥ यद्देशकालचेष्टासु, सर्वास्वेव समाहिताः । सिद्धाः सिध्यन्ति सेत्स्यन्ति, नात्र तनियमोऽस्त्यतः ॥ 2 ॥ ' पर्वणि एकविंशे, यदि ध्याने CALCOCCARKAR ॥ 16 // For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe S // 16 // Asanasyaiva niyamastarhi विहरतां भुजानानां धर्मोपदेश कुर्वतां मुनीनां धर्मध्यानमपि न स्यात्, लोकेऽपि रात्रौ प्रसुप्तान आर्तरौद्रध्यानोदयो न स्यात्, न चैतद्युक्तं, दृष्टेष्टविरोधात, तवापि योनिस्त्रीवेदवेदने क्षपकश्रेणरुक्तत्वाच्च, तेन गच्छता अंजाना-19 नामपि श्रेणी न किंचिद् वाधकं येन यथाख्यातचारित्रविरोधः सिध्यतीति, बाह्यकरणस्याप्यविरोधः कवलाहारेण, केवलिना छमस्थानीताहारव्यवहारात्, यदुक्तमोघनिर्युक्तो- 'ओहे सुयौवौत्तो जे किंचिवि गिण्हई अह असुद्धं । तं केवलीवि संजइ अपमाण सुयं भवे इहरा ॥ 1 ॥ अथ कस्यचिदकाकिनो ध्यानमाहात्म्याल्लुब्धकेवलस्य का गतिरिति चेत् परेषां तद्वैयावृत्यकारिणी तत्रागमनमावश्यकमन्तकृत्केवलिनं व्यतिरिच्येति गृहाण, तवाप्येकाकिकैवल्ये ध्वनिबोधकजनावश्यकत्ववत्, तथा "नानासनेन वृक्षमूला। प्रावकाशातपनयोगवीरासनकुर्कटासनपर्यङ्कापियंकगोदोहनमकरमुखहस्तिंशुण्डासृतकशयनैकपार्श्वदण्डधनु शय्यादिमिः कायक्लेशस्तिपः" इति भावनासंग्रहे भणनात्, तथा च पर्यझकायोत्सर्गद्वयावश्यकत्ववद्वा, किश्व-तवापि समुदायस्थस्य कैवल्ये का गतिः, परेषु भुजानेषु स्वयमनशन एवावतिष्ठते, उपवासिसाधुवदिति चेद् , अन्यस्यापि केवलोत्पत्ती धर्मोपदेशः कथं , न चैवं केवलिसमुदायो नेष्ट इति वाच्यम् , एकस्मिन् केवलिन परेषां केवलप्रतिबन्धापत्तेः, 'क्रमाद्वाणारसीबाखे, समागत्य स्व्लील्या। शुभध्यानेन पातीनि, हत्वा केवलिनोऽभवन् ॥ 1 ॥ इन्द्रादिभिः समास्ते, त्रयोऽपि जिनपुंगवाः । भव्यान् सम्बोधयन्तश्च, प्राप्ता राजगृहे भिः॥2॥ शुद्ध शुद्धशिलापीठे, विस्तीर्णे तत्र निश्चले । जरामरणनिर्मुक्ताः, सम्प्रापुः पदमव्ययम् ॥ 3 ॥ इतिश्रीहरिवंशे हितीयाधिकारे, गुरुः 1 राजा मेघरथः 2 श्रेष्ठी धनदत्त 3 एषां त्रयाणां कैवल्ये 1 विहारे 2 निर्वाणसमये 3 च साहचर्योक्तेश्र, 'न संस्तुतो न प्रणतः सभायां, यः सेवितोऽन्तर्गणपूरणाय । पदाच्युतैः केवलिमिर्जिनेशो, देवाधिदेवं प्रणमाम्यरं tam ॥ 1 ॥ iti laghu I ARK4% SMARA // 16 // For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir yurikaprabodhe kevali mukti - // 16 // siddhi स्वयंभूस्तवे, ततो वैयावृत्त्यकारकं विना केवलिनोऽनवस्थितो लाघवान्, गृहस्थगृहे गमनेन स्थविरकल्पिकानामप्यशनमनुचितं तर्हि केवलिनां का वार्ता ?, पात्रादीनामपरिग्रहत्वं तु प्रागुक्तमेव, नीहारादिकार्यविरोधोऽपि निरस्तः, अनुमानत्रयं तु कवलाहारबच्चस्थाने स्थानासनविहारकर्तृत्वं निक्षिप्य प्रत्यादेश्यं, तुर्ये तु सिद्धसाधनं, न चानिष्टप्रसंगः, शयनहेतुत्वे सिद्धेऽपि शयनमुत्पादयत्येवीत नियमाभावात्, न हि ghaTahetupa'd घटमुत्पादयत्येवेति नियमः, अन्यसहकारिसमिधेरभावान तदुत्पाद इति चेदत्रापि दर्शनावरणस्य निद्रामुख्यहेतोरभावात्, यदि अप्रमत्तादिगुणेषु न कवलाहारस्तत् कथं सयोगिनीत्यपि नाशंक्यं, त्वत्रयेअमत्तादि. पु ध्वनेरभावात् सयोगेऽपि तदभावानुषंगात्, अस्मनयेप्रमत्तादिष्वपि कबलाहाराविरोधात, विप्रतिपत्रः केवली कवलाहारकद्गर्भनिष्कान्तपर्याप्तसंझिमनुष्यत्वादस्मदादिवत्, अस्ति केवलिना भुक्तियोग्यता बहुकालिकगुणस्थायियातित्वात् इत्यादिप्रयोगा अपि तत्साधका बोध्याः। ____ वर्षन् पार्षदहर्षदायि भगवन्याहारयुक्त रसं कुर्वन् सर्वदिगंबरेभनिकरक्षोभं गवां गर्जितैः । मेघो यत्र विशारदः समुदयं प्राप्तः फलं मौक्तिकं, निर्माता किमु तत्र याति विसरं म्न्द्प्र्भेन्दुप्र्भा॥1॥मुक्तिर्भुक्तियुता जगत्रयमहासाम्राज्यलक्ष्मीभुजो,ध्यानाऽऽध्यानविधानतो भगवतः प्राप्याभिधानादपि । योगे भागीवरुद्धतापि विगता सर्वागिमैत्र्यादिव, यस्यावश्यनिषेवणेन दधतो जीवद्विमु। क्तिस्थितिम् ॥ 2 ॥ योगी जिनेन्दुः सुतरां सयोगी, वपासनच्छत्रविभूतिभोगी । स्याद्वादिनस्तस्य भवेत् प्रशस्य, भुक्तिस्तदुक्ति1 आध्यानं स्मरणम्, ALORESTOST 18/ // 16 // For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe गृहि । लिंग्यादेः सिद्धि CARRRRRRR यमप्यवश्यम् ॥ 3 ॥ शब्दादेव हि केवलं न कवलैरीकृतं कुत्रचिद्, दृष्टं यत् स्वरतोऽधिकं प्रकटयद्विश्वस्य मार्गोदयम् । तघे तद्वति तनिषेधनिपुणास्त्यक्त्वा गुणं प्राकृतं, शैलेश्याचरितं भजन्तु सततं मौनाज्जिनस्यात्मनि ॥4॥छस्थ्मावे तपसां प्रवृत्तिर्निरन्तरा तीर्थकृतस्तदीया । स्यात् केवले केवलपारणव, यावन संलेखनिका निकामम् ॥ 5 ॥ इति श्रीयुक्तिप्रबोधनाटकस्वीपज्ञव्याख्यायां महोपाध्यायश्रीमेघविजयगणिकृतायां केव्लिक्व्लाहार्विवेक्ः॥ अथ गृहिअन्यलिंगिनोऽपि खलु सिद्धिनास्तीति विवियते, तत्र तावत्तेषामभिप्रायः आरम्भरसिकत्वाद्भावचारित्रानुपपत्तेद्रव्यलिंग विना केवलभावस्याप्रयोजकत्वान गृहस्थवेषेण सिद्धिः, आरम्भस्तु प्रतिपदं प्रतीत एव, यदुक्तम्-"खण्डनी पेपणी चुल्ली, ॥ उदकुम्भः प्र्मार्ज्ञी। पंच सूना गृहस्थस्य, तेन मोक्षं न गच्छती ॥1॥"ति, एवमन्यलिंगिनः सम्यग्ज्ञानापरिणामादेव न मुक्तिः, | यतसंसर्गात् सम्यक्त्ववतोऽपि सम्यक्त्वस्य मालिन्यं तर्हि साक्षात् स्वयं तस्य मोक्षं का प्राप्तरूपः श्रद्दधीत', यत्तु कुत्रचिदन्यलिंगिनोऽपि मन्दकषायत्वान्मार्गानुसारि रागपरिणामः प्रेक्ष्यते श्रूयतेऽपि न तावन्मात्रेण मोक्ष इति, मोक्षकारणानां ज्ञानादीनां द्रव्यतो भावतो वा द्वैरूप्येणैव कार्यसिद्धेः, केवलभावस्यैव कारणत्वे स्वप्नज्ञानविषयीभूतान्मोदकादेरपि तृप्तिः स्यादिति । अत्राप्यभिधीयते-आरम्भरसिकत्वस्य हेतो गासिद्धेने मोक्षं प्रति बाधकता, न हि सर्वे गृहस्थास्तथाभूताः, वैराग्यभाजनजनस्यापि प्रत्यक्षत्वात् , अथ स वैराग्यभाग् भवत्येव न, प्रत्यहमारम्भमनत्वात्, तप्तायोगोलकल्पस्य तस्य कदाप्यारम्भानुपरमादिति चेत्, न, कस्यचित् कथंचिद्दीक्षाग्रहणोन्मुखस्य तदुपरमे प्रत्यक्षात्, यदुक्तं भावमाभृते-दिक्खाकालाईयं मावहिय वियारदसणविसुद्ध". मिति, व्याख्या-यथा दीक्षाकाले दारियकाले रोगादिकाले च ये भावास्त्वया भाविता धाश्रयणपरिणामाः तान् भावान् भावय he ॥ 16 ॥ R ESS For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 164 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sune / भावेण होइ नग्गो मिच्छताई य दोस चइऊण । पच्छा दव्वेण मुणी पयडर लिंग जिणाणाए ॥ 1 ॥ " अस्या अप्यर्थः - 'भावेन' परमधर्म्मानुरागलक्षणजिनसम्यक्त्वेन 'नग्नः' वस्त्रादिपरिग्रहरहितो मिथ्यात्वादिआश्रवद्वाराणि त्यक्त्वा पश्चाद् द्रव्येण 'लिंग' जिनमुद्रा प्रकटयति जिनस्याज्ञया, अत्र केचिद्बीजांकुरन्यायं भावाद् द्रव्यं द्रव्याद्भाव इत्येवमुपदिशन्ति, तदसम्यक्, द्रव्यलिंगे सति भावलिंग । भवति न भवति वेति समयसारवृत्तिवचनात् 'भावपूर्वकत्वादेव सर्वस्ये' ति न्यायाद्भाव लिंगपूर्वकमेव द्रव्यलिंगमिति नियमाच्च, द्रव्यलिंग तु बाह्यं नान्तरस्य भावलिंगस्य निश्चयाज्जनकम्, अभव्यानां तथात्वात्, यतु उपदेशमालायाम् - "धम्मं रक्खइ वेसो" इत्युक्तं तद्व्यावहारिकं भावलिंगजन्यस्य द्रव्यलिंगस्य स्थैर्यसाधनप्रतिपादकं मातुरुत्पन्नपुत्रस्य मातृप्रतिपालनवत् नैतावता मातृपुत्रयोरन्योऽन्याभिमुख्येन कार्यकारणभावः, केवलं मातृव्यवस्थानवत् केवलस्यापि भावस्य व्यवस्थानात, अंत eva"bhAvo य पढमलिंगं ण दव्दलिंगं च जाण परमत्थं । भावो कारणभूओ गुणदोसाणं जिणा बिंति ॥ 1 ॥ " इति भावप्राभूते, | अस्तु वा बीजांकुरन्यायस्तथापि यस्माद् द्रव्यलिंगाद्भाव लिंगोत्पत्तिः तद् द्रव्यलिंगमध्यात्मकृतं सम्यक्त्वादिप्रतिबन्धकापगमरूपमेव, यदुक्तमिन्द्रनन्दिना समयभूषणे - 'द्रव्यलिंगमिदं ज्ञेयं, भावलिंगस्य कारणम् । तदध्यात्मकृतं स्पष्टं न नेत्रविषयं यतः ॥ 1 ॥ " यद्वा जन्मान्तरीयद्रव्यलिंगमेव तत्तदावरणकर्म्मक्षयोपशमकरणेन भावलिंगस्य कारणं भवतीति, तेन गृहस्थानामपि प्राग्भवे क्षिप्तबहुकर्म्मणां मोक्षे न किश्चिद्वाधकं पश्यामः, तवापि समये तथाऽगीकारात्, यदुक्तं dravyasaMgrahavRttI"pi भरतसगररामपाण्डवादयो मोक्षं गताः तेऽपि पूर्वभवे भेदाभेदरलत्रय भावनया संसारस्थितिं स्तोकां कृत्वा पथान्मोक्षं गता " इति अस्मन्मते पञ्चवस्तुकवृत्तौ चायमेवार्थ:- तेसिपि य भावचरणं तद्दाविहं दुव्वचरेणपुब्वं । anaaat For Private and Personal Use Only gRhianyaliMgasiddhiH // 164 // Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatrth.org गृहिअन्यलिंग सिद्धि CONGREC युक्तिप्रबोधी विक्खाए विभेयं उत्तमत्तेणं ॥ 922 ॥ गाहा, व्याख्या-तेषामपि-सोमादीनां भावचरणं तथाविधं-झटित्येवान्तकृत्केवलित्व फलप्रदं द्रव्यचरणपूर्वकमेव-उपस्थापनादिद्रव्यचारित्रपूर्वमेव, अन्त्यभवापेक्षया जन्मान्तरांगीकरणेन विज्ञेयमुत्तमत्वेन हेतुना, उत्त्॥165॥ मत्वं न यथाकथंचित् पाप्यत इति, एतेन स्याहावेन मोक्षो द्रव्यलिंगापेक्षत्वात् , स्याद् द्रव्यलिंगेन मोक्षो भावलिंगापेक्षत्वात् , स्यादुभयं क्रमार्पितोभयत्वात् ,स्यादवाच्यं युगपदुमयार्पणेन वक्तुमशक्यत्वात् ,स्यात् भावलिंग चावक्तव्यं च स्याद् द्रव्यलिंग चावक्तव्य च स्यादुमयं चावक्तव्यं चेति सप्तभंगी सुकरैव, योऽपि तुषतन्दुलदृष्टान्तः कुत्रापि लिखितः तुषाभावे तन्दुलस्यापुनर्भवः तथा द्रव्यलिंगे सत्येवात्मनोऽपुनर्भव इत्याशयपूर्वकः, तत्रापि नैकान्तः, नालिकेरादौ गजभुक्तकपित्थादौ पुटपाकादिजन्यरसनिष्पत्यादौ बाह्यतत्तत्परिणामाभावेऽपि कार्यसिद्धिदर्शनात्, एतेन भावचारित्रानुपपत्तिनिरस्ता, गृहे बसतोऽपि विरागत्वात् , यदुक्तं भावप्राभृतवृत्ती-"वनेऽपि दोषाः प्रभवन्ति रागिणां, गृहेऽपि पंचेन्द्रियनिग्रहस्तपः । अकुत्सिते वर्त्मनि यः प्रवर्त्तते, विमुक्तरागस्य गृहं तपोवनम् ॥ 1 ॥ अत एव सम्बोधसप्तत्याम् सेयंवरो य आसंबरो य युद्धो य अहव अन्नो वा । समभावभावियप्पा लहेइ सुक्खं न संदेहो ॥ 1 ॥ सांख्या अप्याचख्युः- "पंचविंशतितचज्ञो, यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥ 1 ॥ " नैयायिका अपि द्रव्यकिरणावल्यां गृहस्थमोक्षं प्रपन्नाः, अथ द्रव्यलिंगराहित्यान्न मोक्ष इत्यपि न युक्तं, द्रव्यलिंगराहित्येऽपि भरतचंक्रिणः कैवल्योत्पत्तेः, तच्च तवापि सम्मतं, यदुक्तं द्रव्यसंग्रहवृद्धवृत्ती- 'योऽपि घटिकाद्वयेन मोक्षं गतो भरतचक्री सोऽपि जिनदीक्षा गृहीत्वा विषयकषायनिवृत्तिरूपलक्षणमात्रं व्रतपरिणामं कृत्वा पश्चाद् शुद्धोपयोगरूपरत्नत्रयात्मके निश्चयव्रतामिधाने वीतरागसामायिकसले निर्विकल्पसमाधौ स्थित्वा केवलज्ञानं लब्धवानिति, परं तस्य स्तोककालत्वाल्लोका vrata %A4% * ॥ 165 // For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गृहिअन्यलिंगसिद्धि युक्तिप्रबोधे । परिणाम न जानन्तीति," तदेव भरतस्य दीक्षाभिधानं कथ्यते, हे भगवान् ! भरतचक्रिणः कियति काले केवलज्ञानं जातमिति ॥ 166 ॥ श्रीवीरवर्द्धमानस्वामितीर्थकरपरमदेवसमवसरणमध्ये श्रेणिकमहाराजेन पृष्टे सति गौतमस्वामी प्राह-पंचमुष्टिभिरुत्पाब, स्वानुबन्ध । स्थितान् कचान् । लोचानन्तरमेवापद्राजन्! श्रीणक! केवल ॥ 1 ॥ ' मिति, अत्र यदि द्रव्यलिंग भरतेन गृहीतं भवति तर्हि लोका बत। परिणाम न जानन्तीत्यविचारितोक्तं स्यात्, तादृशमहाराजस्य तद्ग्रहणे लोकस्यावश्यं परिज्ञानात्, अथ लोचकरणरूपं द्रव्यलिंग जातमेवेति चेत्, न, पिच्छिकाकमण्डलुरूपस्यैव द्रव्यलिंगत्वात्, अस्तु वा तत्तथापि द्रव्यलिंग कदा यातं ? कदा प्रमत्तादिगुणा। रोहः संजज्ञे, लोचकरणसमय एव केवलं प्राप्तं, जघन्यतोऽप्येकान्तर्मुहर्तावश्यंभावेन तद्वक्तव्ययोगात्, द्रव्यतो गृहादिपरिग्रहत्या। गाभावाच्च, एवं 'पासंडी liMge'ti'Na दु hoi'tti गाथाद्वये व्याख्याकारोऽप्याहसमयसारवृत्ती-केचिद् द्रव्यलिंगमज्ञानेन मोक्ष|मार्ग मन्यमानाः सन्तो मोहेन द्रव्यलिंगमेवोपाददते तदनुपपत्र, सर्वेषामेव भगवतामहदेवानां शुद्धज्ञानमयत्वे सति द्रव्यलिंगाश्रय-| | भूतशरीरममकारत्यागाचदाश्रितद्रव्यलिंगत्यागेन दर्शनबानचारित्राणां मोक्षमार्गत्वेनोपासनस्य दर्शनाद्, अत्रेदं चिंत्यं-कियत्र द्रव्यलिंग पिच्छिकायुपधिओतरूपता वा', नायः, तीर्थकराणां तदभावात् तदत्यागात्, न द्वितीयः, वखपरिधानमन्तरा त्यागानुपपत्तेः, तत्त्वे चानिष्टापत्तिः, अथ जातरूपोऽहमितिममकारत्यागात्तत्याग इति चेत्, न, तथा सति तीर्थकराणामिवेति दृष्टान्तकरणानुपपत्तेः, सर्वेषां ममकारत्यागादेव मोक्षात् द्रव्यलिंगस्वेत्येतदपि न संघटते, सर्वस्याप्यनात्मद्रव्यस्य त्यागात्, एवं ब्रह्मदेवकृतसमयसारवृत्ती हे भगवान् ! भावलिंगे सति द्रव्यलिंगनियमो नास्ति, 'साहारणासाहरणे त्यादिवचनादिति, परिहारमार। कोऽपि तपोधनो ध्यानाधिरूढस्तिष्ठति, तस्य केनापि दुष्टभावेन वखवेष्टनं कृतं, आभरणादिकं वा कृतं, तथाऽप्यसौ nigrentha eva, // 16 // For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra buktiprabodhe // 167 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बुद्धिपूर्वकममत्वाभावात् पाण्डवादिवत्, 'तृणपूलवहत्पुञ्जे, संक्षोभ्योपरि पातिते । वायुभिः शिवभूतिः स्वं ध्यात्वाऽभूदाच केवली । / 102 / / न्यस्य भूषाधियांगेषु, सन्तप्ता लोहश्रृंखलाः । द्विपक्षैः कीलितपदाः सिद्धा ध्यानेन पाण्डवाः । / 103 / / इत्याशा घरश्रावकाचारे, येऽपि घटिकाद्वयेन मोक्षं गताः भरतचक्रवत्यादयस्तेऽपि निर्ग्रन्थरूपेणैव परं किंतु तेषां परिग्रहत्यागं लोका न जानन्ति, stokakAlatvAdi"tiH अत्रापि न केवलं जातरूपता एव निर्ग्रन्थरूपं, तथा सति सर्वेऽपि गृहस्था रात्रौ विजने वा नग्नाः सम्भाव्यन्त एव, न तावता निर्ग्रन्थाः, अथ तेषां ताद्रूप्येऽपि ममत्वान्न नैर्ग्रन्ध्यमिति चेद् भरतादेः कथं ?, शुद्धज्ञानोदयेनेति चेत् आयातोऽसि स्वयमेव मार्ग, भावलिंगत्वात्तस्य, अथ द्रव्यतोऽपि ममत्वाश्रयवस्तुत्यागाद् द्रव्यलिंगमपि जातमेवेति चेत्, नू, गृहादिपरिग्रहत्यागस्य भावादेवोपपन्नत्वात्, न द्रव्यतः, अन्यथा लोकज्ञातताया अवश्यंभावात्, अत एव द्रव्यलिंग न मोक्षमार्गः शरीराश्रितत्वे सति परद्रव्यत्वादित्यपि तत्रैवोक्तं युक्तिमज्जायते, इदं सर्वं नैश्वयिकं. पारमार्थिकमेतदेवेति सिद्धं द्रव्यलिंगराहित्येइ मस्तादेः केवलम् एवं न बहिर्व्रतशीलनियमतपः प्रभृतिशुभ कर्म्मराहित्यमपि गृहस्थस्य मोक्षबाधकं यदुक्तं समयसारवृत्ती 'स्वयं ज्ञानभूतानां ज्ञानिनां बहिर्वतनियमशीलतपः प्रभृतिशुभकर्मासद्भावेऽपि मोक्षसद्भावात् न चैतत् केवलिव्याख्यानमिति वाच्यं, तस्यापि बहिर्वत नियमशीलसद्भावात्, न हि केवली व्रतीति न पठ्यते, यथाख्यातचारित्रपावित्र्यात्, अस्मन्मते सल्लेखनातपोऽङ्गीकारात्, स्वनयेऽप्यासनादिनियमाच्च, अथैतनिश्चयवचनं न व्यवहारवाक्यं, स्याद्वादिनां नयद्वयापेक्षत्वाद्, व्यवहारेण न गृहस्थमोक्ष इति चेत्, न, व्यवहारेणापि तस्य मोक्षात्, मोक्षसाधनं व्यवहारतो लिंग, तच्च यथा यतेस्तथा श्रावकस्यापि तुल्यतया कथित समयसारवृत्तिवचसा- 'ववहारिओ' इत्यादिगाथया, न चात्र यतिलिंगस्य साक्षान्मोक्षमार्गत्वं गृहस्थलिंगस्य परंपरयेति वाच्यं, For Private and Personal Use Only gRhianyaliMgasiddhiH // 167 // Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe 45 निश्चयाद् द्वयोरपि अतन्मार्गत्वेन व्यवहारात् द्वयोरपि मार्गत्वेन भणनादेतद्विकल्पानवकाशात् ब्रह्मदेवोऽप्याह samayasAravRttau"nirvikAravizuddhAtmasaMvittilakSaNabhAvaliMgasahita निर्ग्रन्थयतिलिंगं कोपीनकारणादिबहुभेदसहितं गृहिलिंगं चेति द्वयमपि मोक्षमार्ग. ॥ 168 ॥ इति व्यवहारनयः,' मोक्षप्राभृतेऽप्येवम्- 'एवं जिणेहिं कहियं समणाणं सावयाण पुण मुणसु । संसारविणासयरं सिद्धयरं कारणं पय ॥ 1 ॥ ' अत्र श्रावका दीक्षायोग्यध्यानाधिकारिणो देशव्रताः सन्त आत्मभावनापराः संसाराद्विरक्तचित्ता आरक्षकगृहीतचौ वत् गृहपरिहारमनस' इति वृत्तिः, अयमेव भावार्थो दर्शनमाभृते- 'दंसणभट्ठा' इत्यादिप्रागुक्तगाथायां, 'चरणभट्ठा' इत्यस्य द्रव्यचारित्ररहिता इति व्याख्यानात् सुलभो, भावचारित्रराहित्ये सिद्धेरभावात्, अत्र श्रेणिकं दृष्टान्तीकृत्य सिद्धेभविष्यत्तां व्याख्यान्ति तन्न युक्तं, तथा सति सम्यक्त्वभ्रष्टस्यापि आगामिभवान्तरगुर्वादिसामग्रचा पुनस्तल्लब्धौ सिद्धेरविरोधात्, भविष्यत्ताया अप्रयोगाच्च । किञ्च श्रेणिकस्तु चारित्रभ्रष्ट एव नास्ति, सूत्रे तु चारित्रभ्रष्टास्तत् कथं श्रेणिकदृष्टान्तः सूपपादः 1 अथ शुद्धोपयोगस्यैव श्रावकाणामसम्भवात् न तुल्लिंगं मुक्तिरिति तदप्यसारं, दीक्षायोग्य ध्यानाधिकारिण आत्मभावनापरा इति प्रागेव शुद्धोपयोगकथनात्, न चैवं व्यवस्थापने द्रव्यचारित्राचरणलोपापत्तिः, कस्यचित् कर्मलाघवेन मोक्षावासौ न सार्वत्रिकन्यायः प्रयोक्तव्यः, द्रव्यचारित्राचारस्य प्रागेव प्राधान्यकथनात्, यदपि गृहस्थानां वस्त्राभरणावश्यंभावान्न ताद्रूप्ये मोक्षगम इत्यपि श्रद्धानं तदपि न किञ्चित्, नमस्यैव मोक्षस्थापनाऽभिप्रायेण स्त्रीमुक्तिनिषेधवत् केवलिशुक्तिनिषेधवत् श्वेताम्बरधर्म्मद्वेषाश मेन तथा व्यवस्थापनात्, न चेत्कथं शिवकुमारादेर्भावश्रमणत्ववचनं यौक्तिकं स्यात्, यदुक्तं- "भावसमणो य धीरो जुवैयणवेढिजो विसुद्धमई । णामेण सिवकुमारो परित्तसंसारिओ जाओ ॥ 1 ॥ एवं-भावेण होइ जग्गो बाहिरलिंगेण किंच नरगेण 1 / kamma For Private and Personal Use Only gRhyanyaliMgisiddhiH // 168 // Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 169 // SESAMSUNSEEK पयडीण नियरं णासइ भावे ण दव्वेण ॥ 2 ॥ अस्यार्थः-कर्मप्रकृतीनां निकर भावे सति नाशयेत, न तु द्रव्येण इति, न पुनर्भा-अन्यलिङ्ग वेन द्रव्येण कर्मप्रकृतिनिकरं नाशयतीत्ययमर्थः,भावप्राभृते भावस्यैव प्राधान्योपदेशस्य सौष्टवात, न तु द्रव्यभावयोस्तौल्येन,'भाव'| सिद्धिः । इत्यत्र सत्सप्तमीव्याख्यानं, यद्वा तृतीयार्थे सप्तमी, प्राभृते विभक्तिव्यत्ययस्योक्तत्वात्, तत एव पूर्वापरायोः सान्वयता, अन्यथा । जलपाश्च वैषम्यादिति सिद्धा गृहस्थलिंग सिद्धिः, अनयैव नयदिशान्यलिंगेऽपि, उक्तंच-"अनाद्यमिथ्यागपि, श्रित्वार्हद्रूपतां पुमान् । साम्यं प्रपन्नः स्वं ध्यायन , मुच्य्तेऽन्त्र्मुहूर्त्त्त्ः॥1॥ आराध्य चरणमनुपममनादिमिथ्यादृशोऽपि यत् क्षणतः । दृष्टा विमुक्तिभाजस्ततोऽपि चारित्रमत्रैष्ट ॥ 2 ॥ " न केवलं सादिमिथ्याष्टिरविरतिसम्यग्दृष्टिः श्रावको वा इत्यपिशब्दार्थः, द्रव्यतः पुंल्लिंग एव निग्रन्थलिंगमा श्रित्य माध्यस्थ्यं प्राप्तः आत्मानं समादधानः किंचिदूननाडिद्वयमात्रतो द्रव्यभावकमभिः स्वयमेव विश्लिष्यते इति आशाधरश्रावकाचारसूत्रवृत्ती, न चाहद्रूपकथनात् द्रव्यचारित्रमागतमिति नाग्न्यस्यैव द्रव्यलिंगत्वात, भरतादेरिव तस्य मिथ्याशामविरोधात्, यस्तु संसगेनिषेधः स तु नयानुवादजन्यो न प्रमाणपथपान्थः, प्रतिबोधादी प्रश्नोत्तरादौ संसर्गेऽपि धर्मदास्येवता नैश्चल्यात् , स्वप्नज्ञानविषयीकृतमोदकदृष्टान्ते तु स्वप्नज्ञानजन्यकर्मबन्धेनैवोचर, लोकेऽपि स्वप्नजन्यभयस्य पूत्कारादिना प्राकट्येन प्रवृत्तिदृश्यत एवेति सर्व सुस्थमिति गाथार्थः ॥ 21 ॥अथ् नाटकान्ते नान्दीनिषि:आयारंगप्पमुहं सुयणाणं किमवि नो पमाणेइ । सेयंवराण सासणसद्धाइ तयंतरं बहुलं ॥ 22 ॥ ॥ 169 // आचाराङ्गप्रमुग्वं श्रुतज्ञानं न किमपि प्रमाणयति । श्वेताम्बराणां शासनश्रद्धायास्तदंतरं bahulam ॥ 22 ॥ SRRIAGRA For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra putiprabodhe // 170 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचारांगादि श्रुतज्ञानं सम्प्रति समयानुभावाद् व्यवच्छिद्यमानमपि किंचिदवशिष्टं तत्र प्रमाणं कुरुते, तत्प्रामाण्ये स्वमतोच्छेदात्, ज्ञाताधर्म्मकथा मल्लिनाथस्य स्त्रीत्वेऽपि तीर्थकरत्वाद्, भगवत्यङ्गे श्रीवीरजिन स्याहारोपलाम्भाद् देवानन्दाया मोक्षगमनादिसिद्धान्तात्, यो यादृशं मतं स्थापयति स तत्प्रतिपक्षाक्षरव्यञ्जकं सूत्रं न प्रमाणयत्येव, तथा च आचाराङ्गादिसूत्राणि गोमट्टसारादिस्वशास्त्रे प्रतिपादितानि पूजापाठादिषु पूजाविषयीक्रियमाणान्यपि सम्प्रति तानि व्यवच्छिन्नानि, देवताम्बरमते साम्प्रतं वाच्यमानानि सर्वाणि परिकल्पितानीति मनुते तेन श्वेताम्बराणां शासने या श्रद्धा तस्या दिगम्बरान्तरं बहुलं, तत्र मुनीनां वस्त्रधारणं 1 जिनप्रतिमायाः परिधापनिकाद्यङ्गपूजा 2 खीमुक्तिः 3 केवलिभुक्तिः 4 गृहस्थवेषे सिद्धि: 5 अन्यलिङ्गिवेष सिद्धिः 6 एते जल्पाः सविस्तरं समाहिताः । द्वादश देवलोकस्थानानि कल्पोपपन्नसुराणां 7 नीचकुलोत्पन्नस्यापि सिद्धिः 8 सामान्यकेवलिनो रोगः 9 तदुपसर्गश्च 10 श्रीवीरस्य स्कन्धे देवदूष्यस्थापने तदर्द्धविप्रदानं 11 गच्छतां भुञ्जानानां केवलज्ञानप्राप्तिः 12 समवसरणे जिननाग्न्यादर्शनं 13 स्त्रीणां महाव्रतानि 14 चतुःषष्टिरिन्द्राः 15 एते जल्पाः प्रासङ्गिकनीत्या साधिताः, तदवशिष्टाः श्रीवीरस्य लेखशालाकरणं 16 तीर्थङ्कराणां वार्षिकदानं 17 श्रीवृषभदेवस्य सहजातसुमङ्गलाभोगः 18 तस्यैव धृतरूपसुनन्दात्रीभोगः 19 दशाश्चर्याणि 20 श्रीनेमिमल्लिजिनौ द्वावेव कुमारौ 21 बाहुबलिना केवलित्वे जिनप्रदक्षिणाविनयः कृतः 22 श्रीवीरेण छिक्का कृता 23 श्रीगौतमस्वामिना स्कन्दपरिव्राजकसत्कारः कृतः 24 समयपर्यायस्य कालद्रव्यता, न काला या वल्लोकव्याप्तिः 25 श्रीमुनिसुव्रतप्रभोगणधरोऽश्वः 26 साधोर्मासग्रहणं 27 साधूनां प्रतिगृह भ्रान्त्वा भिक्षा ग्रहण स्वाश्रयवसतौ समानीय तदशनं 28 धर्म्मद्वेषिणो मारणेऽपि न पापं विष्णुकुमारवत् 29 भरतस्य ब्राह्मी भूगिनी बाहुबलिनः For Private and Personal Use Only anyaliMga siddhiH jalpAtha // 170 // Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kebatrth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabola सुन्दरी, सापि स्वीबुध्ध्या कियत्कालं रक्षिता, दीक्षाविलम्बः 30 भरतस्य गार्हस्थ्ये केवलं 31 द्रौपद्याः पञ्चभकत्वं 32 चण्ड- द अन्यलिंग रुद्राचार्यः शिष्येण स्कन्धे समुत्पाटितः, शिष्यस्य तेन केवलं जातं 33 श्रीवीरस्य जमाली जामाता 34 कपिलकेवलिनो नृत्यं35 सिद्धिः ॥ 17 ॥ वसुदेवस्य द्वासप्ततिसहस्राः स्त्रियः 36 बाहुबलिनो देहोच्चत्वं पश्चधनुःशतानि 37 शूद्राणां गृहे मुनीनामशनग्रहणे न दोषः 38 जल्पाश्च देवमानुष्ययोरन्योऽन्यभोगः 39 सुलसाया युगपद् द्वात्रिंशत् सुताः 40 त्रिपृष्ठस्य प्रथमहरेभगिनी माता च 41 वीरस्यानायेदेश । विहारः 42 तुर्यारके म्लेच्छा आर्यभूमौ 43 चतुःशतक्रोशा देवैकक्रोशस्य 44 प्राणान्तकष्टे व्रतभंगपि न पापं 45 उपवासे औषधभक्षणं 46 चक्रिणश्चतुःषष्टिसहस्रस्त्रीणां नित्यं वैक्रियदेहेन भोगः 47 यतीनां दण्डकरक्षणं 48 यतीनां कर्मबुद्धिः 49 मरु। देव्या हस्तिस्थिताया अपि मुक्तिः 50 मुनीनां द्विवारं भोजनं 51 साभरणवसनानां मुक्तिः 52 अष्टादश दोपा अन्यथैव 53 चतुर्विंशदतिशया अप्यन्यथैव 54 यौगलिकानां शरीरं न मरणसमये कर्पूरवदुड्डीयते 55 केवलिनः शरीरमपि तद्वदेव 56 केवलिशरीराज्जीववधः 57 स्वर्गमध्ये तीर्थकरदंष्ट्रापूजा 58 श्रीवीरेण मेरुश्चालितः 59 तीर्थकरपातुश्चतुर्दशस्वमदर्शनं 60 गंगादेव्या भरतेन भोगः 61 षण्णवतिभोगभूमयो न 62 चर्मजलपाने दोषो न 63 घृतपकं पर्युषितं न स्यात् 64 अक्षतफलभोगः |65 ऋषभस्वामिनो न नीलयशोनृत्यदर्शनाद्वैराग्यं 66 श्रीवीरस्य मातापित्रोर्जीवतोन दीक्षाग्रहणमित्यभिग्रहः 67 बाहुबली । यवनः 68 द्वीन्द्रियकलेवरस्थापनार्चा 69, नाभिमरुदेव्योयौंगलिकत्वं, ताभ्यां जिनजन्म 70 यौगलिकानां नीहारः 71 शला ॥ 17 ॥ कापुरुषाणां नीहारः 72 यादवजैनमांसभक्षणं 73 मानुषोत्तरपर्वतात्परतो मनुष्यगतिर्मन्यते 74 चतुर्विशतिः कामदेवा न मन्यन्ते 75, नवनवोचरविमाना न मन्यन्ते 76 कामाभिलाषे मुनेः बीदानेनापि श्राद्धस्य स्थिरीकरण योग्य 77 भरतरावतक्षेत्रदशकं HAMAROSAGAR SEARC%AARAAG For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe विहायान्यत्र षष्ट्युत्तरशतक्षेत्रेषु लघुसमुद्रो न मन्यते 78 सितपटैरिति नव्याशाम्बरा बाणारसीयाः श्वेताम्बरगीतार्थेभ्यो व्याख्यानं । जल्प ॥ 12 ॥ 4 शृण्वन्तोऽन्यजनस्य तच्छासनश्रद्धाविभंगाय चतुरशीतिं जल्पान् चर्याशयविषयीचकः, तनिबन्धोऽपि कवित्वरीत्या हेमराजपण्डितेन समाधानं निबद्धः, तत्र वीरस्य प्रथमव्याख्यानं विफलं 1 त्रिशलाया असतीत्वं 2 गर्भापहारः 3 स्त्रीतीर्थ 4 हरिवर्षक्षेत्राद्यौगलिकानयनं 5 सूर्यचन्द्रमसोमूलमण्डलेनावतरण 6 सौधर्मदेवलोके चमरोत्पातः 7 एते जल्पा आश्चर्यजल्प एवान्तर्भाव्याः, केवलिनीहारस्तु आहाराक्षेप एव समाहितः, एवं च गच्छतां भुजानानां केवलं 1 परलिंगसिद्धिथे 2त्येतद्वयजल्पक्षेपण पडशीतिजल्पानामन्तरे, प्राचीनाशाम्बरैस्तु महदन्तरमस्तीति गाथार्थः ॥ 122 ॥ अथ नाटकान्ते दानप्रमोदःअह गीयत्थजणेहिं आगमजुत्तीहिं पोहिओ अहिय । तहवि तहेव य रुच्चा पाणारसिओ(e)मए तिसिओ ॥ 23 ॥ | |अथ गीतार्थजनरागमयुक्तिभिषोंधितोऽधिकम् । तथापि तथैव रोचयते पाणारसियो (सीये) मते तृषितः ॥ 23 ॥ एवं नाटकप्रकटनेन व्यामोद्यमानान् प्राणिनो दृष्ट्वा गीत- सूत्र अर्थ:- तस्यैव नियुक्त्यादयस्तज्ज्ञानिभिर्बोधितोऽपि |'आगमः' सिद्धान्तस्तं चानुगताभियुक्तिभिः-न्यायैः सम्यक्त्वं प्रापितोऽपि तथैव सिताम्बरशासनाद् विरुद्धमेव दिगम्बरेभ्योऽपि 4 क्वचिद् भेदरूप स्वाभिप्रायमेव 'रोचयते' अभिलपति-प्रामाण्येन मनुते बाणारसीयः स्वमते तृपितो, मदीयं मतं विस्तरतीत्याशा। पाशानुबद्ध इति सूत्रार्थः ॥ व्यासार्थः पुनरयं-रोगोपसर्गयोनिषेधः सामान्यकेवलिनां तीर्थकराणां वा ?, नायः, उपसर्गतरसि- &आ ॥ 172 ॥ द्वानां सांमत्यात्, रोगपरीषहस्यापि जिने भणनाच्च, अत एव ब्रह्मदेवकृतसमयसारवृत्यायुक्तेन समर्थित प्राक., न च सामा -%AL For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 173 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यमुनीनां तपःसामर्थ्यान्न रोगोपद्रवस्तर्हि कथमयं केवलिष्विति वाच्यं, मरणोपसर्ग रोग्। दिष्टवियोगादनिष्टसंयोगात् । न भयं यत्र प्रविशति, साधुसमाधिः स विज्ञेयः ॥ 9 ॥ OM ह्रीं साधुसमाधये नमः । 'कुष्ठोदरव्यथाशूलवातपित्तशिरोऽर्त्तिभिः । कासश्वासज्वररागैः पीडिता ये मुनीश्वराः ॥ 1 ॥ तेषां भैषज्यमाहारे, शुश्रूषा पथ्यमादरात् । यत्रैतानि प्रवर्त्तन्ते, वैयावृत्त्यं तदुच्यते ॥ 2 ॥ ओं ह्रीं वैयावत्यकरणांगाय नमः । / ' इत्यादि पूजापाठे, तथा- 'तवबालबुड्ढसुय आयरांह, दुब्बलतणुरोय दुहांयरांह । ओसह पयपच्छाय जोगु जासुं, दह विहु विज्जावच्चंगु तासु । कीरंतो मंदिओ मुणिंदु, हुआ मंदिमित्तु नाम जियणिंदु ॥ 1॥' इति पत्ताबन्धहरिवंशपुराणे सामान्यमुनीनां ग्रेगादिकथनात्, अत एव कस्यचिन्मुर्नगमनागमनाशक्तस्याहारानयनं पात्राविनाभावि क्षुधार्त्तस्य मनो विनाऽनशनकारणे कर्तुः कारयितुश्च विराधकत्वात् इत्याद्युक्तं प्राक्, अथ तीर्थकरस्य वीरस्य भगवत्यां भवदागमे प्रोक्तौ रोगोपसर्गौ न घटते इति द्वितीयः पक्ष इति चेत् सत्यं, तीर्थंकराणां तीर्थनामकम्मोदये सातप्राबल्यानेदृशो भूयानसातोदयः क्षुधादेरल्पस्यैवासातस्य तत्रोदयः, तेनैव तस्याश्वर्येऽन्तर्भावः साधुः ननु किमाश्वये ? 'नासतो जायते भावः, सतश्वापि विनाशन' मिति वचनाद् दुरभिनिवेशोऽयं मिथ्यात्वबीजमिति चेत्, न, तवापि पंचाश्रर्याणां स्वीकारात् इत्यत्रे वक्ष्यते, तेनोपसर्गरूपमाश्चर्य स्वीक्रियते, तत् किंरूपं, श्रीपार्श्वस्य कमठनिमित्तोपसर्गरूपमिति चेत्, न, छास्थ्येऽपि तदाश्वर्यरूपत्वे उपसर्गाभावरूपातिशयस्याजन्म सहजातिशयौचित्यात्, न पुनर्घार्तिकम्र्मक्षयजोऽयं स्यात्, किंच एवं पादचारित्वे कण्टकादिसम्मर्दोऽप्याश्चर्य स्यात्, न च तन्न भवत्येवेति, अनुपानत्कभूचारित्वे तदावश्यकत्वात्, न चैतदवस्थायां तदभावातिशयोऽस्ति, येन तनिषेदुं शक्यते, अपि च एवं निर्भयत्वपरीक्षार्थं संगमदेवकृतापायोऽप्याश्च स्यात्, (कृताः) तेनोपसर्गाः, आश्चर्यमेतदेव, तीर्थकृतस्तदयोग्य For Private and Personal Use Only jalpa samAdhAnaM // 173 // Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jasa yuktiprabodhe // 104 // त्वात्, परेषां केवलिना रोगोपसर्गः स्यात्तथापि न बाध इति 1 ॥ श्रीवीरस्य देवष्यस्य स्थापनं तद्दानं तत्पतने पवादवलोकनं च प्रागेव समर्थितं, छावस्थ्ये लोभस्य संज्वलनस्य सम्भवात्, सर्वथाऽर्हतां दीक्षानन्तरं निष्कषायत्वे तत्कालं क्षपकश्रेणिप्रसंगः, तथा च छाद्मस्थ्यकाल एव मिथ्या स्यात्, ननु यतेरसंयताय दानमेव निषिद्धं कथं घटते इति?, तन्न, भगवत्प्रवृत्र्लोकोत्तरत्वात्, सामान्यमुनेरनौपम्यात्, अन्यथा कथमसौ शिष्यान करोति, छामस्थ्ये धर्मोपदेशं च, कवल्ये तदुपदेशने छत्रचामरादिविभूतिमान् , | किंच-दीक्षानन्तरं निष्कषायश्चेदर्हन् तदा निष्कान्तिक्रियातो योगसम्महः क्रियान्तरं न स्यात्, तथा चापसिद्धान्तः, यदुक्तं महापुराणे जिनसेनेन- "भगवानभिनिष्क्रान्तः, पुण्ये कस्मिआश्चिदाश्रमे । स्थितः शिलावल स्वस्मिश्वेतसीवातिसंस्कृते ॥ 1 ॥ | निर्वाणदीक्षयाऽऽत्मानं, योजयनद्भुतोदयः । सुराधिपः कृतानन्दमर्चितः परयेड्यया ॥ 2 ॥ इति निष्कान्तिः 'परिनिष्क्रान्ति। रेषा स्यात्, क्रिया निर्वाणदायिनी । अतः परं भवेदस्य, मुमुक्स्सोर्योग्स्म्म्ह्ः॥3॥ यदाज्यं त्यक्तबाह्यान्तःसंगो नैःसंग्यमाचरेत् । सुदुद्धरं तपोयोग, जिनकल्पमनुत्तरम् ॥ 4 ॥ एतेन जिनस्यापि जिनकल्पः कालान्तर एवेति सिद्धू. गमनादिक्रियावां केव्ल्य्म्पि। प्रागेवोक्तं, कायवाश्मनःकालकीणानां समयसारवृत्त्यादौ यथाख्यातचारित्रभणनात् मनोयोगचतुष्टयवाग्योगचतुष्टयौदारि। ककाययोगरूपयोगनवकस्य क्षीणमोहेऽपि सम्भवाच्च, तथा च यद्यसत्यादिमनोवागूव्यापारे प्रवर्त्तमानानां श्रेण्यारोहः तहि काय। योगः कथं तत्प्रतिबन्धको?, भरतस्य प्रागुक्तानुरोधेन कचोत्खननक्रियाविशिष्टस्यैव तदारोहात्, अत एव तवापि शाने ऽएकतरयोगवताऽमिति सामान्यं वचो, न चायं सूक्ष्म एव कश्चिदित्याशंक्य, बादरकाययोगस्य यावत् सयोग निबोध साम्राज्याव, किंच- 'सूक्ष्मसम्परायच्छद्मस्थवतिरागयोश्चतुर्दशेऽति तत्त्वार्थसूत्रं वृत्तिश्चक्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृण ॥ 174 For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodha // 175 // SECRECASSESISEX स्पर्शमलप्रज्ञाज्ञानानीति तथैवोपपद्यते, चर्यायाः साक्षादुक्तेरिति, स्पष्टं त्वादिपुराणे-'यदा यत्र यथाऽवस्थो, योगी ध्यानमवाप्नु जल्प यात् । स कालः स च देशः स्याद्, ध्यानेऽवस्था च सा मता ॥ 1 ॥ इत्येकविंशपर्वणि आसनानियमात् ॥ एवं जल्पवयं प्रागुक्तमे-1 वेति पंचदश ॥ श्रीवीरस्य लेखशालाकरणे किं चर्च्य महेन्द्रागमो वा मातापित्रोरनवबोधो वा भगवतस्तथाप्रवृत्तिवा', नाया, सुरेन्द्रस्यागमे चचोनौचित्यात्, न द्वितीयः, बालस्योत्सवलालसतायां मातापित्रोआमोहस्यावश्यंभावात्, न हि बाल्ये धात्र्यादिना उपचरणं भगवतो देहनैर्मल्येऽपि मातापितरौ न कारयतः, तारुण्ये वा विवाहोत्सवाचरणानि च, स्नानवसनभूषाचन्दनाचोदिलौकिकव्यवहाराचरणस्य गार्हस्थ्ये उभयनयेऽप्यविरोधात्, अन्यथा धर्मशाभ्युदयकाव्ये- 'भृशं गुणानर्जय सद्गुणो जनैः, क्रियासु कोदण्ड इव प्रशस्यते । गुणच्युतो बाण इवातिभीषणः, प्रयाति वैलक्ष्यमिह क्षणादपि ॥ 1 ॥ इत्यादिपितृशिक्षा धम्मनाथभगवन्तमुद्दिश्य कृतान संगच्छते, न तृतीयः, ज्ञानत्रयोपेतस्यापि गाम्भीर्यगुणेन स्वयं पंडितोऽस्मीति कथनासम्भवात, नेमिनः परिणयनार्थमुपस्थितिवत् । / तीर्थकराणां वार्षिकदानेऽपि वैराग्ये सर्वपरद्रव्यत्यागस्यौचित्यानानुपपत्तिः काचित्, यदुतमादिपुराणे- 'दीयतेऽद्य महादानं, भरतेन महात्मना । विभोराज्ञां समासाद्य, जगदाशाप्रपूरणम् ॥ 1 ॥ वितीर्णनामुना । भूयात् भृतिश्चामी करेणवः । दीयन्तेऽश्वाः सह युग्यरितवामीकरणवः ॥ 2 ॥ इति श्रीऋषभस्य दीक्षासमये दानम् , अथ दानं किमर्थमिति चेत्, कैवल्ये धर्मोपदेशः किमर्थ :, परोपकारार्थ चेदत्रापि स किं काकेन भक्षितः, स्व- 4 ॥ 17 ॥ 1 पूजायां गोमयपिण्डिकावतारणवत् । OMCCOG For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जल्पानां समाधान युक्तिप्रयोटा Paa भावत एवेति चेत् न, परोपकारस्यादिपुराणोक्क्या प्रागेव कथनात , तत्प्रवृत्तौ तथास्वभावत्वेनापि तत्साधनाच्च, किश-राज्ये । 2 ॥ 176 ॥ 4 स्थिता अर्हन्तः किमपि दानं कुर्वन्ति न वा?, अकरणे कार्पण्यकलङ्कः, करणे तथाप्रवर्तनं दीक्षासमये विशिष्यैव सम्भवतीति किं । जलविलोडनेन? ॥ श्रीऋषभजल्पद्वयेऽपि यौगलिकधर्मस्य भगवतैव निवारणाद्,बाल्ये स्त्रिया सह जन्मावश्यकत्वात् कोऽसम्भवः', |तया सह भोग एवासम्भाव्य इति चेत् , तदानींतनव्यवहारेण साम्प्रतीनव्यवहारविरोधात , अथान्यस्त्रीभोग एव कथं न स्यादिति चेत् सत्यं, परेषां यौगलिकानां स्वस्वसाहचर्येण जाताना स्त्रीणां परिभोगेन परस्त्रीत्वात् अगम्यतैव अवशिष्टा सुनन्दा तत्सहजातस्य पुंसः कालवैषम्यान्मरणेन, सा तु परिणीतैव, न चास्या अपि परस्त्रीत्वं येन धृताङ्गनादोषः स्यात् , परेणापरिभुक्तत्वात् , तब । नयेऽपि कच्छमहाकच्छभीगन्यायशस्वतीसुनन्दयोः परिणयनमाधाहतः प्रोक्तं, तत्रापि कच्छमहाकच्छयुगलजातयोस्तयोस्तदानीं योगलिकव्यवस्थासद्भावात् परस्त्रीपरिभोगदोष एव, न च यौगलिकत्वं नास्त्येवेति वाच्यं, पुत्रस्य भरतस्यापि ब्राझी, तथा "सुनन्दा सुन्दरी पुत्री, पुत्रं बाहुबलीशिनम् । लब्ध्वा रुचिं पर लेमे, प्राचीवार्क सह त्विषा ॥ 1 ॥ " इति 16 पणि बाहुबलिसुन्दर्योयुगलजाततयाऽऽदिपुराणे भणनात् , अथान्यैवास्तु किं सहजातस्त्रीभोगेनेति चेत्, तदा तद्व्यवहाराविरोधेन तारुण्ये तस्यास्त्यागानहेत्वाद्दोषः, तीर्थकरा हि तवत्सामयिकव्यवहारविरुद्धं नाचरन्ति, न पुनर्देशान्तरीयकालान्तरीयव्यवहारविरुद्धा1 एतेन यत् कुत्रापि ऐरवतक्षेत्रजापितुः सहजा महदेवी देवेन अपहृत्य नाभेः परिणायिता, नाभः सहजा तु ऐरवतक्षेत्राईतपित्रा & परिणायितेत्यत्रापि दोषो भाव्यः । SEARS5ERE ॥ 176 // For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जल्पानां सबापानं भनिनोचरणे कषिद् दोष, श्रीनेमिवत् , न च यौगलिकय्यवहारः श्रीऋषमात् प्राग् निषिद्धः, तव शाखेऽपि तथैव भणनात् , बटुक मादिपराणे-"कर्मभूरबजातेयं, व्यतीतो कल्पभूरुहाम् । ततोऽध कर्मभिः पदिमः, प्रजानां जीविकोचिता ॥ 1 ॥ " इति ॥ 177 ॥ लबोडसपणि, तेन विंशति लक्षपूवाणि यावद्यौगलिकस्थितः सद्भावस्तत एव तत्प्रागुत्पत्रभरतबाहुबलिनोरपि युगलजातस्वमेक, तवं त्वमये, भगवहीवासमयं याक्वाभिमरुदेव्योः सत्त्वं न्याय्यमिति, एवं च "कृप्यादिकर्मपटकंच, स्रष्टा मामेव सृष्टवाम् । कर्मभूमिरियं तस्मात्तदासीत् तद्व्यवस्थया ॥ 1 ॥ " इति 16 पर्वणि, राज्यानन्तरं क्षत्रियादिव्यवस्थाकथन, स्था-"प्रयुक्ता नुनयं भूयो, मनुमन्त्यं स धीरयन् । न्यवृतम स्वसंकल्पादहो स्थैर्य मनस्त्रिनाम् ॥ 1 ॥ iti36 पर्वणि, मरतस्यान्त्यमनात 19 ॥ | अथाश्चर्याणि, तेपूषसर्गः प्रागेव समर्थितः, गर्भापहारेऽपि किमसम्भाव्यम् , अथ गर्भापहारे इन्द्राधीनव गतिः स्वात्म काधीना 1 श्रीचीरस्य द्विपितृकत्वं 2 मातुस्त्रिशलाया असतीत्वं 3 अन्यस्या नाडीसम्बन्धाद् अन्यत्र सन्धाने गर्भाधुद्धिरिति । दोषचतुष्टयं स्पष्टमेवेति चेत्, न, दोषद्वयस्थ भवमयेऽप्यापातात, यदुक्तं भावप्राभृतवृत्ती- "तान् देवकीपुत्रान् शानवान् शक्रश्चरमामान ज्ञात्वा नैगमर्ष देवं प्रोवाच-एतान् त्वं रक्ष, स च भद्दिलपुरे अलकाया वणिकपुत्र्या अग्रे तान् निचिक्षेप, tatputrA~stadA तदा भूतान् गृहीत्वा मृतान [यमान् ] देवक्यग्रे निचिक्षेप" इति, न च चरमांगानां द्विपितृकत्वं वर्ण्यमान संगच्छते, तृतीयों दोषस्त्वसम्भवी, वीर्याभावाद् दूधशीतिं दिनानि यावद्देवानन्दाकुक्षाववस्थानेन गर्भस्य पेश्याधाकार एव, न च भूतपूर्वन्यायन ऋषभदत्तवीर्यमेव तदिति वाच्य, पितुर्वीर्यपुद्गलानां भूतपूर्वन्यायेन सर्वस्त्रीणां सद्भावेन पित्रापि व्यभिचारानुषंगात, निजपुत्रस्य दिवा पर्यामांगोपांगस्य सप्तधातुमयत्वेन तच्छुकस्यापि गर्भवत्याः कुक्षौ सद्भावात्तेनापि व्यभिचारघटनाच, अथ त एवं निजमतृशुक्र AGAGAOREOGHAR Annars // 177 // For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्राधे पुद्गलास्तथा परिणता इति नायं दोष इति चेत् न, तथा सति पश्चादपि तेन भोगे क्रियमाणे मातु सतीत्वप्रतिपत्तिरिति, किञ्च-12 जल्पानां देवादिना अनाभोगेन तथा सम्पादने न सतीत्वभंगा, 'मनोवाकायैरन्यपुरुषानुसंगानभिलाषिणी सती' ति तल्लक्षणात्, अन्यथा समाधान ॥ 18 ॥ त्वन्नयेऽपि ज्येष्ठाया महासत्या अपि सत्यकिना सतीत्वभंगः स्यात्, तुर्येपि विचित्रत्वाद्भावानां नासम्भवः, न वनस्पतयो ओते, न च तादेवैर्धिस्स्त्थिताः। केवलं पृथिवीसार्स्त्न्म्य्त्व्मुपाग्त्ः॥1॥अनादिनिध्नाच्ते, निसर्गात् फलदायिनःन हि भावस्वभावानामुपालम्मः susNgtH॥2॥" इत्यादिपुराणे 9पर्वणि, तेन केषांचिदेकाकिनां जन्म केषांचिद् द्वितयतया जन्म केषांचित्पुरतः पादाभ्यां जन्म केषांचिच्छिरसा केषांचिदवयवाधिक्यं तन्न्यूनत्वं वा, अत एव सगरचक्रिणः सुता एकया खिया प्रसूताः षष्टिसहस्त्रा इति त्वन्नयेऽपि प्रतीताः, श्रूयन्ते चास्मनयेऽपि मतान्तरेण, किंच-मातुर्नाड्याः पुत्रनाड्याः स्पर्श एव, न तु तस्या एव ऐक्यं, येन छेदप्रसंगः, स्पर्शनव तत्तदाहारपरिणामात, लोमाहार एव न कावलिकाहार इति, भगवत्याम्- "माउरसहरणी पुत्तजीवरसहरणी माउजीवपडिबद्धा पुत्तजीवफुडा" तथा "अवराविय णं पुत्तजीवपडिबद्धा माउजीवफुडा" इति वचनात, तेन मातुः पुत्रस्य नाड्योः स्पर्शेनैक्यं प्रतिभासमानमपि न वस्तुतः, योऽपि वल्लीफलदृष्टान्तस्तत्रापि नागवल्लीदलाना लतातः छेदेऽपि परस्परपुद्गल। धारया यावदल्लीछेदं सञ्जीवनप्रसिद्धेः, फलानामपि केषांचिद्वहुकालं सजीवनप्रत्यक्षाच नासम्भवः, अन्यथावा समवायांगसूत्रे भवान्तरस्यैवोक्तत्वान्न दोषो, न च तेनैव शरीरेण कथं भवान्तरं स्यादिति, भगवत्या गर्ने चतुर्विशतिवर्षकायस्थिती तथादर्शनात् इति दिक् । स्त्रीतीर्थेऽपि प्राग्भवे तथाविधमायावाहुल्यजन्यस्त्रीवेदवशात्तदावे को विरोध इति चेन्महावतिनस्तपस्पतस्तद्वन्ध एवं ॥ 178 ॥ विरुद्धो गुणस्थानद्वय एतद्वन्धादिति चेत्, न, द्रव्यतः पुंल्लिङ्गस्य भावतः स्त्रीवेदं वेदयतः क्षपकश्रेण्याऽऽरोहस्य त्वये प्रामाण्यात्, na SHA.AAAAA-% For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 179 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तादृश्या मायाबहुलताया असम्भवो, बन्धस्तु अप्रमत्ताच्च्यवने द्वितीयप्रथमगुणस्थानागमन एव यदुक्तं ज्ञाताधर्म्मकथांगवृत्ती" इत्थीनामगोअं" ति, स्त्रीनाम स्त्रीपरिणामः स्त्रीत्वं यदुदयाद्भवति तत् स्त्रीनाम इति गोत्रम् - अभिधानं यस्य तत् श्रीनामगोत्रं, अथवा स्त्रीप्रायोग्यं नामकर्म्म गोत्रं च तत् स्त्रीनामगोत्रं निर्वर्तितवान्, तत्काले मिध्यात्वं सास्वादनं वाऽनुभूतवान्, स्वीनामककर्म्मणो मिथ्यात्वानुबन्धिप्रत्ययत्वात्, अथैवं बन्धे साधितेऽपि तदुदयस्तृतीयभवे न योग्यः, बाधाकालस्य तावतोऽभावादिति चेत्, न, उदयस्य कर्म्मनिषेकरीत्या द्वितीयभवे तद्भवेऽपि सम्भवात्, योनिरूपांगोपांगनामकर्म्मप्रकृतिस्तु देवभवे विरति गुणस्थानेऽपि बध्यत इति द्रव्यतो योनिमत्त्वं मल्लिभवे उदियाय बन्धः तृतीयभवे प्राक्कृतः सः, भावरूपमोहनीयप्रकृतिस्त्रीवेदरूपेणैव तदुदयो देवभवादौ न दुर्लभ इति, अथानुत्तरविमानेऽप्रवीचारतया कथं तदुदय इति चेत् सत्यम्, अप्रवीचारता तेषामधस्तनदेवापेक्षमा संख्यातगुणहान्यैव, न चेत्पुंवेदस्याप्यनुपपत्तिः, न चेष्टापत्तिः, विमानोल्लोचस्थितमौक्तिकास्फालनजन्यरागध्वनिजनितानन्दलक्षणरतिसंवेदनवत् पुंवेदेऽबाधकत्वात्, नमः स्वल्पार्थत्वेऽप्यबलादिवद्भावात्, अथ यदि स्त्रीतीर्थकरः स्यात्तदा स्तनावयवदर्शनेऽशोभनत्वं, द्रष्टृणां कामोल्लासहेतुत्वं स्यादित्यपि न, सुभगतातिशयेन तदुत्तरकरणाद्, अन्यथा पुरुषे tIrthakara'pi द्वयं स्यात्, न चास्माकमिव भवतां । मते नाग्न्यादर्शनं स्वीक्रियते, यदि च नाग्न्यादर्शनं पुंल्लिंगतीर्थकराणां तदाऽत्रापि स्तनादर्शनेनैव सन्तोष्टव्यं भवता, अत एव मल्लस्तद। न्येषां प्रतिमा लोकोत्तराकारेणैव शाश्वतप्रतिमानुसारिणी पूज्यते, तीर्थकराणामपि तथै व दर्शनात्, यदुक्तमावश्यकनिर्युक्तौ नय नाम 1 सुस्वरसुभगादि न पुनर्योन्यङ्गोपाङ्गादि । 2 त्वन्नये तेजोमयत्वेन भासुरपरमोदारिकस्वीकारात् । For Private and Personal Use Only jalapAnAM samAdhAnaM // 179 // Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'Azcarya समाधान युक्तिप्रबोअनलिंगे नो गिहिलिंगे य समणलिंगे y। तेन न 'पुरुषाकारो न स्त्र्याकारो न क्लीवाकारः प्रतिमासु, लोकोत्तरलिंगत्वादर्हत इति, अथ स्तनाभावात् पुरुषाकार इति चेद् बाल्य एव मल्लेश्चारित्रस्य छाबस्थ्येऽहोरात्रेण कैवल्यस्य प्राप्तेः स्तनयोयौवनविकारजन्यत्वात् अत्राप्यदोषात्, न च यदीयं बाल्य एव चारित्रं प्रत्यपद्यत ततः कथं षड्नृपास्तां परिणेतुमागच्छन् इति वाच्यं, राज्ञां साम्प्रतमपि बाल्ये । कन्याविवाहादिदर्शनातू, तत्प्रतिवोधकता तु बाल्येऽपि भगवतो बानत्रयसद्भावात् सुकरैव । अभावितपुरुषत्वं तु अक्षरान्तरैस्त्वयाऽपि प्रतिपन्नमेव, यदुकं प्राभृतवृत्ती-'भगवतो वीरस्य केवले उत्पनेपि यदा ध्वनिने निःसरति तदा शानवान् शक्रस्तद् ज्ञात्वा वृद्ध। विप्ररूपं विधायावधिज्ञानं प्रयुज्य यज्ञं कुर्वाणान् गौतमाग्निभृत्यादीन् दुर्घटपृच्छाद्वारेण प्रत्यबुधत्, ते च गौतमादयो मानस्तं भावलोकनाद्गतमिथ्यात्वा जयति भगवानिति नमस्कार कृत्वा जिनदीक्षा गृहीत्वा लोचानन्तरमेव चतुझोनसप्तर्द्धिसम्पबाखयोपि । गणधरदेवाः संजाता' इति, अत्रेदं रहस्य- ध्वननिष्क्रमणे कारण किंचिदस्ति न वा ', आये गणधराः सामान्ययतयो वा', नाथा, अन्योन्याश्रयात्, गणधरदेवे श्रोतरि ध्वनेरुद्रवः, ध्वनेरुद्रवे च गणधरत्वमिति, अथ दीक्षाग्रहणानन्तरमेव तेषां । गणधरत्वापचेर्न दोष इति चेदीक्षायाः स्वयमेव ब्रहणात्, 'प्रत्येकबुद्ध एव गणधेरवाय' इति नियमापादनात्, बुद्धबो। चितवं तु न स्यादेवेत्यत्र किं निवामकं, किं च-एवमनन्यगत्वा स्वीकारेऽपि व्यक्ताक्षरानुपलम्भात् युक्तरभावाच्च कर्ष भदेवं तीर्थकरोपदेशं बिना स्वपंजातगणधरत्वस्य गुरुशिष्यसम्बन्धोऽप्येवं कथं स्यात्, तथा स्यादवागुरुत्वमपि, अपि &च-एवं बीरस्य ध्वनेरुत्पत्पर्य शक्रप्रयासेपि परेसामईतां कथं मणघरोत्पत्तिः, सर्वत्र शक्रप्रयोजकत्वे एकस्मादाश्चोत्य कायमानस्य भवतो काश्चर्यसम्पात इति महती विदग्धता,लाघवात् ध्वनेरनुत्पत्तिरूपेणाभावितपुरुषत्वमेव किं मांगीक्रियते, SARALASSAM ॥ 18 // For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabola बमा बनेरुडवे गणधरस्यैव कारणत्वे कस्यचिद्धनान्तरे तपस्तप्यतः शुक्लध्यानवशात् कैवल्ये न ध्वनेरुभवः स्यात्, तथा च आश्चर्यस्थितं पारतन्त्र्यमयेन केवलबोधेन, अथ तत्राप्याचार्यादिस्तत्करणमिष्यत इति चेत्, न, तस्यैवोपदेशं विनाऽसम्भवात्, अन्यस्यामि ॥ 181 ॥ समाधान करणस्वे सामान्ययतीनां पार्थसन्तानिनां सद्भावात् शक्रस्य तावत्प्रयासकरणे वैयथ्याच्च, अथ तीर्थकराणां गणधरा एवं करणं, है परेसा केवलिना परेऽप्याचार्यादय इति चेत्, न, अननुगमात् इत्यादि प्रागेवाभिहितं । हरेरपरकंकाममने भृचारस्वीकारे लवणसबुद्र जलविश्लेशेऽपि न काप्यघटमानता, दिगम्बरनयेऽपि भावप्राभृतवृत्ती- 'यमुना भविष्यच्चक्रिप्रभावेन द्विधा भूत्वा मार्ग-ददा-12 | विति, अथ तच्छाश्वतं जलं कथमितस्ततः स्यादिति चेत्, न, शाश्वतत्वस्य सदाऽवस्थानरूपत्वात्, नेतस्तत आवीचिगमनापेक्षया, न हि लवणजलं प्रस्तरवद्विद्यते, वस्तूनामखण्डतानुषंगात, यदाह समयसारवृत्तिकृत्-'यथा च vArighevRddhihAniparyAyemAnubhUyaPmAnatAyAmaniyatatvaM भूतार्थमपि नित्यव्यवस्थितवारिधिस्वभावमुपेत्यानुभूयमानतायामभूतार्थमिति, एवं हरिवंशपुराणे द्वारिका निवासे समुदजलापसरणं प्रोक्तं तत् संघटते, अन्यच- अचिन्तनीयो हि सुरानुभाव इति वाग्भट्टालंकारवचनात् सर्व सुक्मेव्। सूर्याचन्द्रमसोमूलविमानस्यावतारे किमसम्भाव्यं , रात्रिदिषाव्यवस्थेति चेद्, वैक्रियविमानेन सदौचित्यात्, अभूतपूर्वतया लोकास्य मयोल्पात इति चेत् न, वैक्रियेण प्रत्यहं वन्दनागमनवत् विश्वस्ततया तदसम्भवात्, तारकविमानानां संकीर्णतया नीचैरागतिरसंगतेति बेन, नन्दीश्वरादिषु सौधर्मदेवविमानागतेरप्येवमसम्भाव्यत्वं, तत्रापि तारकाणां तथैव संकीर्णत्वात्, अथ तत्रान्तरालस्या1 मणीनां नित्यालोकतया समवसरणे रात्रिंदिवव्यवस्था त्वया सवा नांगीक्रियते तदा एकदिनस्य का वार्ता । PARANAGAR ACKkhakarakaka C18 // For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktipraboce // 182 // lA समाधान 4%A4%AAAA% धिक्याज्जम्बूद्वीपे तयारूपान्तरालाभावात् कथमिदमिति चेत्, न, 'तिहिं ठाणेहिं तारारूवे चलेज्जा taM0- विकुब्रमाणे वा परियारे-13 आवर्य: माणे वा ठाणातो ठाणं कममाणे वा' इति स्थानांगे देवादौ वैक्रियादि कुर्वति सति तन्मार्गदानार्थमितस्ततश्चलेदित्यागमाद्, यद्वा निषधपर्वतव्याघातेष्टयोजनान्तराले समागमेवापि निर्वाधित्वादिति । / यौगलिकानयने युगलानां संख्यातत्वेनानन्तोत्सर्पि-| ज्यवसर्पिणीगमने तदानयने कालस्यानन्त्ये मूलोच्छेदः 1 आयुषोऽपवनं 2 नरकगमनं 3 तत्सम्बन्धिकल्पद्रुमवयर्थ्य 4 चेति दोषचतुष्टयं प्रसज्यते, तत्राचं न किंचित्, न हि वयं तदेवाश्चर्य भवतीति वच्मः, किन्तु भिन्नानि भित्ररीत्यैवेति, तथा च यथेदं देववशात् मिथुनकमत्रानीतं तथा अत्रत्यं तत्तदायुर्देहमानादिसामान्येन तत्तदारकपरावृत्तौ तदा तदा दुःखोद्भवमाशंक्य केनचिद्देवेन, मिथुनकं प्रेमवशात्तत्र नयित इति वृद्धसम्प्रदायात, आयुषोऽपवर्त्तनं तु तवापि सम्मतं, भावप्राभृते- 'विसवेयणरत्तस्खयभयसत्थग्गहणसंकिलेसाणं । आहारुस्सासाणं निरोहणा खिज्जए AU ॥ 1 ॥ हिमसलिलजलणगुरुयरपव्वयतरुरुहणपडणभंगेहिं । रसविज्जजोयधारणाणयपसंगेहिं विविहेहिं ॥ 2 ॥ ' इति वचनात्, जीवहिंसारूपान्यायकरणेन युक्तमेवायुस्तुटनं, यद्वाऽनेन भवित-13 व्यतावशादायुस्तथैव बद्धमिति न कश्चिद्दोषः, अन्यथा तवापि चक्रवर्चिमानभंगाश्चर्यस्य काऽन्या मतिः, तत्रापि बाहुबलिनः प्राग्भवे तथैव दोबलप्रायोग्यवीर्यान्तरायक्षयोपशमसाहाय्येनांगोपांगनामकर्मसमुपार्जनात्, तत एव नरकगमनमपि न दोषाय, भवितव्यताऽनुरोधेनैव देहिनां कर्मबन्धस्य गमकत्वात्, चक्रितीर्थकरादीनां द्वादशादिसंख्ययैव भवितव्यतानुरोधात् तत्तत्कर्मबन्धवत्, इदमेवाश्चयेबीजम्, आश्चर्य हि बाहुल्येनासम्भाव्यमानवस्तुपरिणामः, नतु सर्वथाऽसम्भाव्यमानवस्तुपरिणामः, वन्ध्या-10 ॥ 182 ॥ स्तनन्धयादिवत् , तत एव भवभयेऽपि चक्रवर्तिमानभंगः 1 उपसर्गः 2 त्रिषष्टिशलाकापुरुषेषु एकोनषष्टिजीवत्वं 3 असंयतपूजा । For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 183 // yuktiprabodhe hai हरेरपरकंकागतिः 5, इत्येवं पंचाश्वर्येषु भवितव्यतैव गतिः, 'एगसए अडयाला गम्मै चउवीसि हुंति हुंडक्खा । तित्तीस हुंड गम्मर विरहकालस्स हुंडतो ॥ 1 ॥ हुंडाइ सप्पिणीए सिलायपुरिक्षण 1 पंच पासंडा 2 / चकहरे मयभंगो 3 उवसग्गो जिणवरिंदाणं 4 ॥ 2 ॥ न च सम्भवानुसारिणी एव भवितव्यता, त्रिषष्टिशलाकापुरुषाणां भगवत्पितॄणां च कवलाहारे सत्यपि नीहाराभावो दिगम्बरनयेऽपि स्वीकार्यः कथमन्यथा संजाघटीति, देहमानं तु तदानयनकाले यावान् देहः तावत्प्रमाणे जात एवानयनात् न दुष्टं, अवृद्धिस्तु तथाकारणभृतकल्पद्रुमदत्ताहाराभावादेव, तुर्येऽपि कल्पद्रुमा भोक्तरि सत्येव भोग्याः, सति बालके स्तन्यप्रसववत् भोगभूमिस्वभावत्वेन तेषां सर्वसाधारणोपकारकरणात् इदानीतनवृक्षपर्वतादिजनितफलानेकरत्नोपकारवत्, किंच- त्वयाऽपि हरिवंशोत्पत्तिः कथमुच्यते 1, सुमुखश्रेष्ठी वीरदत्तस्त्रीवनमालाहरो भरते हरिवर्षदेशोत्पन्नः सपत्नीको वीरदत्तेन प्राग्वैरिणाऽपहृत्य चम्पायां नीतस्तत्पुत्रो हरिस्ततो हरिवंशः, एवमिति चेत् न, सिंहकेतोः प्राग्दत्तमुनिभोजनफलं भुञ्जानस्य तारुण्ये आनेतुमयोग्यत्वात्, तथात्वेऽपि भरते एव ज्ञात्वा पुनस्तत्र गमनमेव युज्यते, तरुणस्य देशान्तराद् व्यावृत्य स्वदेशगमनाद्, गन्तुमशक्त इति चेत् न, रघुराजजीव सूर्यप्रभदेवस्य स्वस्थाने मुक्तावेवानुकम्पाफलत्वाद्, अन्यथाऽनुपपत्तेः, "हरिश्च हरिकान्ताख्यं दधानस्तदनुज्ञया । हरिवंशमलंचक्रे, श्रीमान् हरिपराक्रमः । / 1 / / " इत्यादिपुराणे हरिवंश ऋषभस्वामिना स्थापित इत्युक्तेः, तथा भरते हरिवर्षदेशस्याप्यप्रसिद्धेर्मुनिदाने भोगभूमिसमुत्पातफलस्यैवोक्तेर्न किञ्चिदेतत् ॥ "सौधर्म सुरपति जीतने कुं चमर वंतरपति गयो" इति हेमराजकृतप्राकृतचतुरशीतिजल्पनिबन्धे, तत्र तावद् व्यन्तरपतिरिति मतापरिज्ञानमेव, चमरस्य भवनपतित्वात्, तदूर्ध्वगमने सुराणां तावान् गतिविषयस्तु सिद्धान्तसिद्ध एव गमने हेतुर्देवासुरयोर्वैरमपि लोकप्रतीतं, भगवच्छरणे तत्सुखावस्थानमपि न चित्राय, For Private and Personal Use Only AryasamAdhAnaM // 183 // Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 184 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kintu बाहुल्येन न कश्चिद्गच्छतीति तत्र भविव्यताया वैचित्र्यमेवेति दिक् । / एवमष्टोत्तरशतसिद्धावपि अवगाहनागुरूणां गमनिका भाव्या । असंयतपूजा तूभयनयप्रसिद्धा इति, "शृणु देवि ! प्रवक्ष्येऽहं शीतलाख्यजिनेशिनः । तीर्थान्ते श्रीजिनेन्द्राणां घूम्मो नाशं प्रयातवान् ॥1॥" इति हरिवंशे 14 अधिकारे; दिङ्मात्रमेतत् वस्तुतस्तु न किमपि समाधानमाश्चर्याणां घटते, आश्रर्यत्वलक्षणस्वरूपव्याघातात्, किन्तु वक्रे दारुणि वक्रवेधन्यायेन तदंगीकृतपदार्थचचैव प्रतिवचः, तथाहि-त्वन्नये चक्रवर्त्तिमानमन आश्रय, तन विचारसह, अजातचक्रित्वाभिषेकस्य चक्रिणोऽपि बाल्यादौ पलायनाद्युपद्रव्यस्य ब्रह्मदत्तचत्रिकृष्णहर्षादिवददोषात् । द्वितीयं प्रागेवाकिञ्चित्करं ज्ञापितम् । श्रीमल्लिनेमिनोर्द्वयोरेव कुमारत्वमपरिणयनापेक्षया स्वातन्त्र्यराज्यभोगापेक्षया वाई, आये । द्वयेऽपि न तत्र कश्विद्विरोधो, दृश्येत च साम्प्रतमपि परिणीतानां राजपुत्राणां पितरि जीवति कुमारव्यवहारः, आपेक्षिकं चैतत्, निर्ग्रन्थत्ववत्, यथा गृहादिपरित्यागापेक्षया निर्ग्रन्थत्वं षष्ठगुणस्थाने, मिथ्यात्ववेदाद्यन्तरंगक्षेत्रादिबहिरंगग्रन्थपरित्यागापेक्षया निर्ग्रन्थत्वं क्षीणकषाये, यदुक्तं गोमहसार वृत्तौ - "क्षीणकषायः परमार्थतो निर्ग्रन्थो, ग्रन्थाः परिग्रहा मिथ्यात्ववेदादयोऽन्तरंगाचतुर्दश, बाहिरंगाच क्षेत्रादयो दश, तेभ्यो निष्क्रान्तः सर्वात्मना निवृत्तो निर्ग्रन्थ" इति मुख्यनिर्ग्रन्थलक्षणसद्भावात्, न प्रमत्तोऽनिर्ग्रन्थः, यतस्तत्रैवोक्तम्- - " संजलणणीकसायाणुदयाओ संजमो हवे जम्हा । मलजणणपमादोवि य तम्हा हु पमत्तविरओ सो ॥ 32 ॥ यस्मात् कारणात् सज्ज्वलनानां क्रोधमानमायालोभानां नोकपायाणां च हास्यरत्यरतिभयशोकजुगुप्साखीपुंनपुंसकानां वेदानां तीव्रोदयात् यस्य संयमः सकलचारित्रं मलजननप्रमादोऽपि भवेद, स प्रमादसंयमवान् जीवः खलु स्फुर्ट प्रमचविरतो भवति । वत्तातपमाए जो बस पमचसंजओ होइ । सयसगुण सीलकलिओ महव्वई चित्तलायरणो ॥ 33 ॥ For Private and Personal Use Only jalpAnAM samAdhAnaM // 184|| Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काजल्पाना मुक्तिबोध व्यक्तः' स्थूलः 'अव्यक्तः 'सूक्ष्मो द्विविधः प्रमादकलितः गुणैः-सम्यक्त्वज्ञानादिभिः 'शीलैश्च' व्रतरक्षणधम्मैः 'कलितो महा-| समाधान व्रती 'चित्रल' सारङ्गस्तदिव पमादमलचित्रितं आचरणं-चारित्रं यस्यासौ" इति तद्वृत्तिः, एतेन यत्र कुत्रचिदभिप्रायान्तरेण सत्रेषु ॥ 185 ॥ मतान्तराणि दृश्यन्ते तानि सवोणि अनया दिशा समाधेयानि, न पुनधर्मे संशयः कर्तव्यः, वस्तुतः सर्वेषां मतानां नयात्मकानां । मोक्षाभिमुखमेव प्रवर्तनात्, तेन श्वेताम्बरनये मतान्तरबाहुल्यात् संशयबाहुल्ये सांशयिकमिथ्यादृशोऽमीति दिगम्बराभित्रायो न सम्यग्, तन्नयेऽपि मतान्तराणां तादवस्थ्यात्, यदुक्तं गोमट्टसारवृत्ती-"णारयतिरिणरसुरगईसु उप्पण्णपढमकालम्मि । कोहो माणो माया लोहुदयो अनियमो वापि ॥ 286 ॥ नारकादिचतुर्गतिपूत्पन्नजीवस्य तद्भवप्रथमकाले यथासङ्घयं क्रोधमानमायालोभकपायाणामुदयः स्यादिति नियमवचनं, कषायमाभृतद्वयसिद्धान्तव्याख्याकर्तुर्यतिवृषभाचार्यस्याभिप्रायमाश्रित्याक्तं, अथवा महाकर्मप्रकृतिप्राभृतप्रथमसिद्धान्तकृद्भुतबल्याचार्यस्याभिप्रायणानियमो ज्ञातव्यः प्रागुक्तनियम विना यथासंभवं कषायोदयो ऽस्तीत्यर्थः, अपिशब्दः समुच्चयार्थः, ततः कारणादुभययतिसम्प्रदायोऽप्यस्माकं संशयाधिरूढ एवास्ती" ति । पुनस्तत्रैव-"तिसयं । भणंति केई चतुरुत्तरमहब पंचयं केई । उवसामगपरिणाम खवगाणं जाण तदुगुणं । / 614 ॥ केचिदुपशामकप्रमाणं विंशतं 5 भणति, केचिच्चतुरुत्तरं त्रिंशतं, केचित्पुनः पञ्चानं चतुरुत्तरत्रिंशतं भणन्ति, एकोनविंशतमित्यर्थः, क्षपकप्रमाणं ततो द्विगुणं जानीहि इति ॥ बाहुबलिनः श्रीवृषभदेवाय नमस्करणं हेमराजन स्वनिबन्धे-"कहई बाहुबलि केवली नया ऋषभके पाय इति गदितं, तन्मतापरिज्ञयैव, नमस्कारानङ्गीकारात्, प्रदक्षिणारूपः प्रतिरूपोऽन्यो प्रतिरूपविनयस्तु केवलिना क्रियते, तीर्थकृतां धम्मो ॥ 185 ॥ दिकरत्वेन पूज्यत्वख्यापनाय तथा व्यवहारात्, व्यवहारस्तु केवलिनाऽप्यमोच्यः, अन्यथा दिनवद्रात्रौ विहारः स्यात्, atha keva For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 186 // OMARKARISM लिसमुदायो नेष्यते तर्हि किं व्यवहारकार्यमिति चेत्, न, तथा सति सम्यग्ज्ञानदर्शनक्रियाप्रियाणां शुक्लध्यानं ध्यायतामपि केव-131 जल्पानां लिपार्श्वस्थानां मुनीनां केवलं नोत्पद्यत इति तस्य तत्प्रतिबन्धकता स्पष्टव, किञ्च-केवलिना विहारस्त्वया क्षेत्रस्पर्शनया मन्यते, समाधान न पुनररमन्मत इवास्माद् ग्रामादमुकामे मया विहर्तव्यामिति विमर्शनया, तेन स्पर्शनाबलाद्वयोः केवलिनोर्मेलने का गतिः, मवता कथमिति चेत्, धर्मोपदेशो यथापर्याय, स्थितिस्तु केवलिपपदीति सम्प्रदायात्, "अप्पडिरूवो विणओ णायब्वो केवलीण" मिति पुष्पमालावचनात्, न चैव मेलनं न स्यादेवेति वाच्यं, नियामकाभावात्, अत एवादिपुराणे--"इत्थं स विश्वविद्विश्वं, प्रीणयन् स्ववचोऽमृतैः । कैलासमचलं प्राप, पूतं सन्निधिना गुरो ॥ 1 ॥ रिति, कैवल्येऽपि भगवत्समीपे गतिरुक्ता, तथा हरिवंशे-"क्रमाद्वाणारसाबाह्ये, समागत्य स्वलीलया । शुभध्यानेन घातीनि, हत्वा केवलिनोऽभवन् ॥ 1 ॥ इन्द्रादिभिः समास्ते, त्रयोऽपि जिनपुङ्गवाः । भव्यान् सम्बोधयन्तश्च, प्राप्ता राजगृहे भिः॥ 2 ॥ शुद्ध शुद्धशिलापीठे, विस्तीर्ण तत्र निश्चले । जरामरणनिर्मुक्ते, सम्पापुर्मोक्षमव्यय ॥ 3 ॥ मिति, एतेन केवले उत्पन्नेऽपि व्यवहाराचरणं न विरुद्धमिति साधित, तेन उत्पन्चकेवलाया अरण्यकाचायेसाध्व्याः पुष्पचूलाया आहारानयनं चण्डरुद्राचार्यशिष्यस्य कैवल्येऽपि गुरुभक्तिः मृगावत्याः कैवल्येऽपि सपेनिवेदनं परस्पर। क्षमणया द्वयोश्चन्दनामृगावत्योः कैवल्ये सहावस्थितिरित्यादि चर्चयन्ति तत्प्रत्युक्त, प्रतिपत्तव्येन यावता केवलित्वं न ज्ञातं तावता छद्मस्थस्यापि यथासम्भवं व्यवहाराचरणे दोषाभावात्, ज्ञाते पुनर्यथार्हमेव प्रवर्तनीयमिति, यत उक्तं पञ्चवस्तुकसूत्रवृत्ती व्यवहारोऽपि बलवान् वर्तते, यत् छबस्थमपि सन्तं चिरप्रव्रजितं वन्दते अर्हन केवली यावद्भवत्यनभिज्ञः स चिरप्रव्रजितो ॥ 186 ॥ जानानो धर्मतामेनां व्यवहारगोचरामिति व्यवहारगाथाव्याख्यायाम् ॥ श्रीवीरेण छिका कृता तत्र किं बाधकं 1, COOTECH +MORE For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जल्पानां समाधान युक्तिप्रबोगदा वातकफात्मकरोगव्याप्तिरिति चेत् न, श्वासोच्छ्वासप्राणजन्यनाडीप्रयोगसम्पाद्यतैजसशरीरपरमाणुचलाचलतासमुज्जृम्भमाण द्रव्यमनःकमलपत्रोदीर्यमाणवायुसम्पूर्छनं तस्य मुखेन निर्गमे जृम्भा नासानिर्गमे छिक्का, सा त्वौदारिकदेहवतां निरामयत्वे सम्भव-| ॥ 187 ॥ त्येव, न च कश्चित्तत्र रोगः, यौगलिकानां नीरोगत्वेऽपि छिक्काजृम्भावत्, सप्तधातुविवर्जितस्य कथमेतदिति चेत्,न, तस्य प्रागग्निरासात् ॥ श्रीगौतमेन स्कन्दकस्य सत्कारः सोऽपि भगवति सार्वत्यनिश्चयश्रद्धया प्रश्नोत्तरावगमनायाभ्याजिगमिषोः सम्यक्ववतो व्यवहारोप्तो परिव्राजकवेषस्य कृतः, तत्र भूयसां सम्यक्त्वप्राप्तिनमल्यहेतुकतया यथालाभमागमव्यवहारिणः प्रवृत्तेने कश्चिद्वाधः, अन्यथा श्रीनेमिना बलभद्रेण पृष्टे सति द्वारिकाविनाशनिमित्तमूचे, श्रीवृषभेण भरतस्वमफलान्यादिष्टान, बानिनां नैमित्तिकवत् कथनमेतत्र संगच्छते, मुनीनां निमित्तकथननिषेधात्, परं परमज्ञानिनाममूढगूढलक्ष्यत्वात् सर्व सूपपादं, भवन्मते द्वयमप्येतत्प्रतिम् । / __अथ अद्धास्वरूपम्- अद्धा-कालः स द्वेधा-पर्यायरूपो द्रव्यरूपश्च, आद्यस्तु पंचास्तिकायानां वर्तनारूपः परिणाम एव, न पुनर्वस्त्वन्तरं, यदुक्तमुत्तराध्ययनवृत्ती- 'जं वट्टणादिरूवो कालो दव्वाण चेव प्रिन्नामो|' इति, न च पर्यायस्यान्यद्रव्यवर्तिनः कालकथने द्रव्यलोपः स्यादिति वाच्यं?, कार्ये कारणोपचारात्, गोमट्टसारवृत्तावपि तथैव कथनात् , "कालमाश्रित्य जघन्यावधिज्ञानं 1 यथोकं पंचास्तिकाये कालो परिणामभवो परिणामो दव्वकालसंभूओ । दोण्हं एस सहावो कालो खणभंगुरो णियतो ॥ 1 ॥ कालोत्तिय । बवएसो सम्भावपरूवगो हवै णिच्चो । उप्पण्णप्पद्धंसी अवरो दोहंतरहाई ॥ 2 ॥ एए कालागासे धम्माधम्मो य पुग्गला जीवा । लन्भंति व्वसहं कालस्स हु णथि कायव्वं ॥ 3 ॥ 2 कार्ये वर्त्तनारूपे कारणस्य निमित्तस्य कालस्य व्यवहारात् । GAAABHUSAMACHAR CRECCASEARok // 187 // For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktipravopa // 18 // जल्पानां समाधान SAGAR अतीतानागतमालम्ब्य संख्याकभागमात्र, पूर्वोत्तरान् जानातीत्यर्थः, कालशब्देन पर्यायग्रहणं कुतः 1, व्यवहारकालस्य द्रव्यवर्तिपर्यायस्वरूपं विहायान्यस्वरूपाभावात्" इति वासुपूज्यनमस्काराधिकारे, द्वितीयः कालस्तु अर्द्धतृतीयद्वीपद्विसमुद्रवी अनन्तसमयरूपः, सूर्यक्रियाव्यंग्यो वर्तनाद्यन्यद्रव्यपरिणतिनिरपेक्षश्च, यदुक्तमुत्तराध्ययनवृत्तौ "सूरकिरियाविसिट्ठो गोदोहाइकिरियासु । | निरवेक्खो । अद्धा कालो भन्नै समयक्खित्तम्मि समय ॥ 1 ॥ ति,' अयमेवार्थः पुनर्गोमट्टसारसूत्रवृत्ती- 'ववहारो, पुण कालो मणुस्सखिचम्मि जाण दव्यो हु । जोइसियाणं चारे ववहारा खलु समाणोत्ति ॥ 564 ॥ ' वर्तमानकालः खल्वेकसमयः सर्वजीवराशितः सर्वपुद्गलराशितोऽनन्तगुणः काल इति व्यपदेशो मुख्यकालस्य सद्भावप्ररूपकः, स मुख्यो नित्यः कालः, अपरो व्यवहारकालः उत्पनप्रध्वंसीति, एतेन द्रव्यकालो मनुष्यक्षेत्र एव, व्यवहियते इति व्यवहारस्तद्धेतुत्वात् व्यवहारोऽत्र, ज्योतिष्काणां चारे खलुनिश्चये समानः घटिकादिमानयुक्त इति श्वेताम्बरनयव्यवस्थाप्यः कालो द्रढीयानित्यावेदितम् , एतदेवानुवाच वाचकस्तत्वार्थे 1 'अद्धेति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपद्विसमुद्रान्तर्वर्ती बद्धाकाल: समयादिलक्षणः ityaavshykvRttau| . 2 ववहारो य वियप्पो भेदो तह पज्जोत्ति एयहो ॥ ववहारावट्ठाणा ठिई उ ववहारकालो उ ॥ 559 / / गोम्त्त्त्त्सारे। 3 यदुक्तमावश्यकनियुक्ती- चेयणमचेयणस्स व दब्बस्स ठिई उ जा चउवियप्पा । सो होइ दव्वकालो अहवा दवियं तु तं चेव ॥ 1 ॥ व्याख्या- चेतनाचेतनस्य देवस्कन्धादेव्यस्य स्थान स्थिति सादिसान्तादिचतुर्विकल्पा सा स्थितिव्यक्षेत्रस्य कालो द्रव्यकालः, तस्य तत्पर्यायत्वात् ; अथवा द्रव्यं तदेव कालः द्रव्यकाल इति, द्विविधः कालः । SARSA For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जल्पसमाधाने कालद्रव्यं युक्तिप्रबोधे गुणपर्ययवद् द्रव्यं 38, कालब 39, सोऽनन्तसमयः 40,' इति सूत्रत्रयीं पंचमाध्याये, मेरुप्रदक्षिणा नित्यगतयो नृलोके, तत्कृतः ॥ 189 ॥ कालविभाग' इति सूत्रद्वयीं च चतुर्थाध्याय, अत एव परस्परापेक्षया समय इत्यभिधानं सूपपादं, भरतक्षेत्रभरतचक्रिणोरिव क्षेत्रकाल|योयोरपि, न च कालद्रव्यस्य समय इति परिभाषा न युक्ता, समयस्य पर्यायत्वादिति वाच्यं, श्वेताशाम्बरनयद्येऽपि समित्यात, 18| यदुक्तं तत्त्वदीपिकायां प्रवचनसारवृत्तौ श्रीअमृतचन्द्रः- 'अनुत्पन्नाविध्वस्तो द्रव्यसमयः, उत्पमप्रध्वंसी पर्यायसमयः, ननु 'लोगागासपदेसे एकेके जे ठिया हु एकेका । रयणाणं रासी इव ते कालाणू मुणेयव्वा । / 576 ॥ गाथा, एमो दुपदेसो तखलु कालाणूणं धुवो होइ ॥ 572 ॥ ' गाथायामपि गोमट्टसारसूत्र उक्ताः कालाणवस्ते द्रव्यतया कथं नोक्ता इति चेत्, सत्यं, | कालाणुशब्देनापि द्रव्यसमयस्यैव भणनात्, कालपरमाणुः समय इति भगवतीवृत्तौ 20 शतके पंचमोदेशे, यत्तु कालाणूनामसं ख्यातत्वं मतान्तरीयैः प्रपनं तदनुपपन, द्रश्यत्वव्याहतेः, यद्यद् द्रव्यं तदेकमनन्तं वा, यदुक्तमुत्तराध्ययनसूत्रे-'धम्मो अहम्मो |आगास, दव्वं एकेकमाहियं । अणंताणि य दवाणि, कालो पोग्गलजंतुणो ॥ 1 ॥ प्रत्याकाशप्रदेशं तन्मते कालाणुस्वीकारे शेषद्रव्याणामिवैतदीयस्तियाचयोऽपि स्यात् , स चानिष्टः, यतो गोमट्टसारवृत्ती सूत्रे च दव्वच्छकमकालं पंचत्यिकायसणियं होइ । काले पदेसए चौ जम्मा णस्थिति णिदिई । / 607 ॥ कालद्रव्ये प्रदेशप्रचयो नास्तीत्यर्थः, न चाप्रदेशत्वाम tiryakpracaya iti AARADAACAS // 189 // For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe jalpa // 19 // समाधाने माकालद्रव्य HARASHTRA वाच्यं, पुद्गलस्यापि तदभावप्रसंगात्, प्रदेशमात्रत्वं अप्रदेशमिति तल्लक्षणस्य तत्रापि विद्यमानत्वात्, अथ पुद्गलस्यास्ति अप्रदेशत्वं द्रव्येण परं पर्यायेण तु अनेकप्रदेशत्वमप्यस्ति, कालस्य तु नैतदिति चेत्, न, अनेनापि प्रसंगापराकरणाद, न हि नि मत्वेन पर्वतेऽनग्निमत्त्वे प्रसन्यमाने यत्किंचिद्धर्माभावे तदभावः प्रतीयते इति स्थितं तिर्यक्प्रचयप्रसंगेन, न चैतत् समयद्रयाणामा-1 नन्त्येऽपि तुल्यं, तदानन्स्यस्थ अतीवानागतापेक्षया स्वीकारात्, यदुक्तमुत्तराध्ययने- 'एमेव संतई पप्प इति, तवृत्तौ वादिवैतालापस्मामधेयाः श्रीशान्तिसूरयोऽप्याहु:-कालस्यानन्त्यमतीतानागतापेक्षयेऽति, श्रीभगवतीवृत्तौ श्रीअभयदेवसू2 कालो द्विविधः परमार्थव्यवहारभेदेन, सत्रायः कालाणवः परस्परं प्रत्यबन्धाः एकैकस्मिन्नाकाशप्रदेशे एकैकवृत्त्या लोकव्यापिनो मुख्योपचारप्रदेशकल्पनाभावान्नित्वयवाः, तत्र मुख्यप्रदेशकल्पना धर्मादिद्रव्यचतुष्टये पुद्रलस्कन्धेषु च, सपचारप्रदेशकल्पना परमाणुषु अपयशकियोगात् , कालाणुषु द्वयं न, नवा विनाशहेत्वमावान्नित्याः परिणामषड्दव्यपर्यायवर्तनाहेतुत्वाकामित्याः, रूपाचमावादमूर्ताः, जविप्रदेशवन्, प्रदेशान्तरसंक्रमणाभावात् निष्कियाः, त एव परमार्थकाल इति भाव्नास्ण्ग्र्हे। काळवर्तनया मुख्यकालेन लब्धः कालव्यपदेशः, परिणामादिलक्षणः कुतश्चित् परिच्छिन्नः अपरिच्छिन्नस्य मुख्यकालस्य परिच्छेदहेतुभूतो वर्तमानो भविष्यान्निति त्रिविधो व्यवहारकार, परस्परापेक्षत्वात् , यथा वृक्षपंक्तिमनुसरतो देवदत्तस्य एकैकतरं प्रति प्राप्तः प्राप्नुवन् प्राफ्यन् व्यपदेशः, तथा कालाणूननुसरतां द्रव्याणां वर्चमानपर्ययमनुभक्तां भूतादिव्यवहार इति भावनासंग्रहे । अत्र यचीप पुद्गलपरमाणुः प्रदेशमात्रत्वेनाप्रदेशस्तथापि बेलनशक्त्याउनेकप्रवेशत्वं, कालस्यान्योऽन्त्यमेळनशक्तेरभावादप्रवेशत्वमेव, न पुनः पुगलवदोषचारिकमपि sapradezatvam । / 5555 // 19 // For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAGS yuktiprabopa rayo'pi-eko धर्मास्तिकायप्रदेशोद्धासमयैः स्पृष्टश्शेनियमादनन्तैः अनादित्वादद्धासमयानाऽमिति, अत्रेयं भावना-यदयं मन्दगत्या । आकाशप्रदेशात् प्रदेशान्तरं गच्छतः परमाणोस्तदतिक्रमणपरिमाणेन समो यः कालविशेषः स कालपदार्थसूक्ष्मवृत्तिरूपः समय इति । समाधाने ॥ 19 ॥ कालद्रव्यं भण्यते, स च पर्याय एव, उत्पबध्वस्तत्वात्, तत्र नायं धमाधकिआशपुद्गलजीवानां पर्यायस्तद्विलक्षणत्वात्, परिशेषाद् बल चाय पर्यायः सोऽन्वयी कालो द्रव्यसमयचोच्यते, निरन्तरमपरापरसमयपर्यायोत्पत्तिरूपच, न पुनः पुद्गलद्रव्यवदानंत्यमिष्यते येन कातियाचयः स्यात्, एवं समयविशिष्टवृतिप्रचयरूप ऊर्ध्वप्रचयप्रसंगोऽपि बोध्यः, समयवैशिष्टयापत्तेः, न चेष्टापत्तिः, शेषव्याणा4 मेव तनिश्चयात्, यदुक्तं प्रवचनसारवृत्ती- 'अशेषशेषद्रव्याणां प्रतिपर्याय समयवृत्तिहेतुत्वं, कारणान्तरसाध्यत्वात्, समयविधि टाया वृत्तेः स्वतस्तेषामसम्भवात् कालमधिगमयति इति कालस्य कालाणुद्रव्यस्वीकारे समयवैशिष्ट्यं प्रसज्यत एव, shendrvybn। प्रतिसमय समयपर्यायधारित्वात्, अस्मभये तु नायमपि दोषः, समयप्रचयरूपस्यैव कालस्योर्ध्वप्रचयत्वात, शेषाकाशादिद्रव्याणां |समयादर्थान्तरभूतत्वात् समयविशिष्टवृत्तिप्रचयरूपः ऊर्ध्वप्रचयः स्यात, कालस्य स्वयं समयमयत्वात् समयवैशिष्ट्यं न सम्भवति, दीपस्य प्रकाशकत्वे परप्रकाशवैशिष्ट्यवत, अन्यथा अनवस्थानात, ऊर्ध्वप्रचयस्तु त्रिकोटिस्पर्शित्वेन सांशत्वाद्र्व्यवृत्तेः सवेद्रव्याणामनिवारित इत्यस्यापि प्रवाहरूपतयाऽतीतानागतवर्तमानत्रिकोटिविषयत्वामित्यात्मलाभलक्षणः ऊर्ध्वप्रचयः सम्भवन् केन वायेते, 3 यतः प्रवचनसारे- वदिवदितो तं देसं तस्सम समओ तो परो पुव्यो । जो अत्थो सो कालो समओ उप्पण्णपद्धंसी ॥ 1 ॥ ' व्यतिपत ॥ 19 ॥ तस्तं देशं तत्समः समयपर्यायः ततो परः पूर्वो योऽर्थो नित्यः कालाणुर्द्रव्यप्समय उच्यते इति वृत्तिः । OMOMOMOM For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe ra // 192 // kA वर्तनापरिणामस्तु कालस्य स्वत एव परद्रव्यात् न सम्भवति, यथा पुद्गलादीनामवगाहोपकारो नभसो, न पुनः स्वस्याप्यवगाहो' जल्पन्यस्मिन् , सर्वाधारभूतत्वेन चिन्तामणिन्यायशास्त्रे वृत्तेनिषेधात्, तद्वदस्यापि वर्तनापरिणामः परद्रव्याणां तदुपकारकरणात् स्वत समाधाने एव, यदुक्तं गोमदृसारसूत्रे वृत्ती च-'वत्तणहेऊ कालो वत्तणमवि य दव्वनिचयेसु । कालाधारेणेव य वइंति य सव्वदव्वाणि कालद्रव्यं ॥ 555 ॥ धादिद्रव्याणां स्वपयायनिवृत्रिं प्रति स्वयमेव वर्चमानानां बाह्योपग्रहाभावेन तवृत्त्यसम्भवात्तेषां प्रवर्तनोपलक्षितः काल इतिकृत्वा वर्तना कालस्योपकारो ज्ञातव्यः, अत्र णिचोऽर्थः कः, प्रवर्तते द्रव्यपर्यायस्तस्य वर्तयिता काल इति, तदार कालस्य क्रियावत्वं प्रसज्यते, न ,अधीते शिष्यस्तमुपाध्यायोऽध्यापयतीत्यादिवत्तनिमित्तमात्रेऽपि हेतुकर्तृत्वदर्शनात, तर्हि स कथं निश्चीयते, समयादिक्रियाविशेषाणां समय इत्यादेःसमयादिक्रियानिवर्त्यपाकादीनां क इत्यादेश्च स्वसंज्ञया रूढिसद्भावेऽपि तत्र काल इति यदध्यारोप्यते तत् मुख्यं कालास्तित्वं कथयति, गौणस्य मुख्यापेक्षत्वात्, कालाधाराण्येव सर्वद्रव्याणि वर्तन्तेस्वस्वपर्यायः परिणमन्ते, अनेनकालस्यैव परिणामक्रिया परत्वापरत्वोपकारौ उक्तौ; तथा पुनस्तत्रैव धर्माधर्मादीनां अगुरुलघुगुणानां षट्स्थानपतितवृद्धिहानिपरिणामे मुख्यकालस्यैव कारणत्वमिति, नन्वेवं स्वस्य कालस्य परिणामिकालान्तरे 1 उप्पादद्विदिभंगा पुग्गलजीवप्पगस्स लोगस्स । परिणामा जायते संघादादो व भेयादो ॥ 1 ॥ पुद्गलजीवात्मकस्य कस्य परिणामा 6 ॥19सा उत्पादस्थितिभंगा जायन्ते संघातातू-मेलनात् विश्लेषाद्वा क्रियया भावेन 2 च द्रव्येषु भेदः, स्पन्दात्मिका क्रिया 1 परिणाममात्रं भावो 2 द्वयमपादं जीवपुगलयोः, शेषद्रव्याणां भाववत्त्वमेवेति प्रवचानसारवृत्ती । For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 193 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हेतावनवस्था, स्वस्यैव हेतुतायां परद्रव्येष्वषि हेतुत्वे लाघवात् कालद्रव्यानर्थक्यं स्यादिति चेत् न, अधर्मास्तिकायस्य परेषां स्थिरताहेतुत्वेऽपि स्वस्य स्थर्ये स्वस्यैव प्रकाशकत्वे दीपस्येव हेतुत्वाभ्युपगमस्तथाऽस्यापीति समाधानात् यथा प्रदीपः स्वपरप्रकाशकस्तथैव कालः स्वपरप्रवर्त्तकः इति भावनासंग्रह, तथा "वर्त्तनालक्षणः कालो, वर्त्तना स्वपराश्रया । यथास्वं गुणपर्यायैः परिणेतृत्वयोजना ॥ 1 ॥ " इत्यादिपुराणे, अथैवमन्यपरिणामहेतेओरभावे कालस्य कथं द्रव्यत्वं ? ' गुणपर्याव वद् द्रव्य' मिति तल्लक्षणे नवनवपर्यायाणामावश्यकत्वात् तस्त्वे हेत्वन्तरस्यावश्यं मृग्यत्वादिति चेत् माऽस्तु गुणपर्यायवत्त्वं, 'कालचे ऽतिभिन्नसूत्रेण तथैव तात्पर्यात्, अस्तु वा तदपि परेषां द्रव्याणां वर्त्तनाहेतुत्वगुणेन धाराप्रवाहि, अपरापरसमयादिपर्यायेण तथास्वभावात् न हि समयादिः पर्यायो मुख्यद्रव्यसमयरूपकालद्रव्यातिरिक्तोऽनतिरिक्तो वा, किन्तु भेदाभेदरूपः तथा च यः समयो नवनवपर्यायरूपः स एव तदुत्तरवर्त्तिपुद्गलद्रव्यादिवर्त्तना हेतूभूतसमयापेक्षया द्रव्यं सोऽप्युत्तरसमयस्तृतीयसमया|पेक्षया द्रव्यमिति द्रव्यत्वपर्यायत्वयोः सामानाधिकरण्यात् यथा हि घटपर्यायापेक्षया मृदो द्रव्यत्वं तस्याः पुनः पार्थिव-परमाण्वाद्यपेक्षया पर्यायत्वं, एवं च सिद्धं " द्रव्यं पर्यायवियुतं, पर्यायाः द्रव्यवर्जिताः । क कदा केन किंरूपा, दृष्टा मानेन केन वा ? ॥ 1 ॥ " इति वचनात्, कालस्य परमनिकृष्टोऽशः समयपर्यायः तस्यापि द्रव्यत्वं, अत एव -- "अणताणि य दव्वाणि, कालो पोग्गलजंतुणो" इत्यागमः सूपपादः, 'उत्पादव्यय धौव्ययुक्तं सदि' त्यपि लक्षणं समयादिपर्यायश्रेणीनां उत्पादविनाशौ स्पष्टौं कालत्वेन ध्रुवत्वमपीति स्पष्टमेव निष्टंक्यते, यो हि पुमान् पूर्वसमये कार्यापेक्षी स तन्नाशरूपे उत्तरसमयोत्पादे शोकवन्, तदितरस्तु प्रमोदवान् कालसामान्यापेक्षी माध्यस्थ्यवानिति त्रयात्मकत्वात् नन्वेवं समयादिपर्यायाणामन्वयि dravyamekameva ! For Private and Personal Use Only jalpasamAdhAne kAladravyaM // 193 // Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 194 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतीयते तच्चापसिद्धांतेन दूषितं, अनंतद्रव्यत्वेन प्रागागमोक्त्या दृढीकरणात् इति चेत् न, समयपर्यायस्य मुख्यत्वेन द्रव्यसंज्ञाया अविरोधात, अत एव परमार्थकालं गौणत्वेन व्यवहारकालं मुख्यत्वेन "समयावली मुहुत्ता" इत्यागमः कथयति, लोकेऽपि मासो जातोऽस्येति मासजातः, न तु कालजात इति, न च सर्वथा ऐक्येऽपि अपसिद्धान्तोऽपि, श्रीउत्तराध्ययनवृत्ती - "कालमहदनागतद्धे" ति, तत्त्वार्थे "कालचे" त्यत्रैकवचनमपि तत एव संगच्छते, न चेत् 'जीवाश्च' 'रूपिणः पुद्गलाः' इति पञ्चमाध्याये इति सूत्रद्वयवचत्रापि बहुत्वमेवोपादिक्ष्यन् वाचकाः, किंच-निष्क्रियत्वादपि तदेकत्वं सिध्यत्येव, सोऽनन्तसमयः प्रवाहरूप इति विशेषणात् न चैवं देशप्रदेशसम्भवादस्तिकायत्वं कालस्येति वाच्यं, द्रव्यसमयानां परस्परासङ्गमात् सन्तत्यैवैकत्वात्, यदुक्तं कर्म्मग्रन्थवृत्तौ श्रीमद्देवेन्द्रसूरिचन्द्र:- "कालस्य वस्तुतः समयरूपस्य निर्विभागत्वात् न देशप्रदेशसम्भवः, अत एवात्रास्ति 1 परमार्थकाले भूतादिव्यवहारे गौणो, व्यवहारकाले तु मुख्यः, किमत्र बहुनोक्तेन?, परमार्थकालेन कारणभूतेन षड् द्रव्याणि परावर्त कार्यरूपाणि तेषां द्रव्याणां परिच्छेदकाः समयादयः द्रव्यस्यैकः पर्याय एक: समयो द्वित्रिचतुः संखयेया संख्येयानंत पयार्यकलापा द्वित्रिचतु:| संख्येयासंख्येयानंतसमया इति भावनासंग्रहे, यथोक्तं प्रवचनसारे- 'समओ य अप्पदेसो' इति गाथाव्याख्यायां समयः कालद्रव्यं सः अप्रदेश: प्रदेशमात्रत्त्वात्, यद्यपि कालाणबोऽसङ्ख्याताः तथापि परस्परं पुद्गलपरमाणुवन्न तेषां मीलनशाकः ततोऽप्रदेशत्वं स कालाणुः प्रदेशमात्रस्य पुलपरमाणोः समयपर्यायं प्रकटयति । 2 द्रव्यैकत्वं जीवादिष्वन्यतमद्रव्ये, क्षेत्रकत्वं परमाण्ववगाढप्रदेशः कालैकत्वं अभेदसमयः, भावैकत्वं मोक्षमार्ग इति भावनासंग्रहे । 3 सर्वजघन्यगतिपरिणतस्य परमाणोः स्वावगाढाकाशप्रदेशव्यतिक्रमकालः परमनिरुद्धो निर्विभागः समय इति भावनासंग्रहे । For Private and Personal Use Only jalpa samAdhAne kAladravyaM // 194 // Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodha hai कायत्वाभावो बोध्यः, नन्वतीतानागतवर्तमानभेदेन कालस्यापि त्रैविध्यमस्तीति किमिति नोक्तं ?, सत्यम् , अतीतानाग्त्यो-है। जल्पविनष्टानुत्पन्नत्वेनाविद्यमानत्वात् , वार्त्तमानिक एव समयरूप" इति, श्रीअनुयोगद्वारवृत्तावप्येव-"अद्धा-कालस्तद्रूपः समयो ॥ 195 ॥ समाधान अद्धासमयो, निर्विभागत्वाच्चास्य न देशप्रदेशसम्भवः, आवलिकादयस्तु व्यवहारार्थमेव कल्पिताः, तत्त्वतः पूर्वसमयानराधेनैवात्त कालद्रव्यं रसमयसद्भावेन समुदयसमित्या असम्भवात् " कालाणूनां द्रव्यत्वमतेऽपि रत्नराश्युपमया तादूप्यात्, एवं च अनेकमप्येकं तदप्यनेकमिति सिद्धः स्याद्वादः,-"धम्मो अहम्मो आगासं दव्वमेकेक्क" मित्यागमः परस्परस्पर्शतदन्यपरस्परास्पर्शसूचक इति, एतेन नास्य पुद्गलपरमाणुवत्प्रदेशरूपत्वेनानंत्यं नापि स्कंधरूपेणैवैक्यं द्रव्याणां स्वभावभेदात्, अन्यथा द्रव्यैक्यमापद्येत, किन्तु । वेलास्वरूपो गुणपर्यायद्वारा साध्या, तदेवं कालद्रव्यं समयक्षेत्र एव, न परतः, तत्रैव समयावलिकाद्युपलक्षणात्, यदुक्तं-"समयावलिकापक्षमासर्वयनसंजिकः । नृलोक एव कालस्य, वृत्तिर्नान्यत्र कुत्रचित् ॥ 1 ॥ " परतस्तु परिणामकाल एव पंचास्तिकायानां पर्यायरूपः, तस्यैव तु कालाणुरूपता, लोकाकाशानां असंख्यातप्रदेशत्वेन असंख्यातत्वोपपत्तेः, न तु कालद्रव्यं तत्, न चैवं तत्रत्यधर्माधर्माकाशादीनां परिणामानुपपत्तिरिति वाच्यं, चक्रकीलिकान्यायेनालोकाकाशपरिणामवत् समयक्षेत्रमध्यस्थेन कालद्रव्येणापि तद्वाह्यवस्तुपरिणामघटनात् , यथा हि--"देवानां पक्खेहिं ऊसासो वाससहस्सेहिं आहारों" इति वचनात् व्यवहारकालस्तत्रापि परिच्छेदकः, न चैतावता तत्र कश्चिद् व्यवहारकालः संजापट्टि, श्वेताशाम्बरोभयनयेऽपि तनिषेधात् , तद्वत् समयक्षेत्रस्थकालद्रव्येण सर्वत्र कालः पर्यायः परिणमते, एतेन योगशास्त्रावान्तरश्लोकेषु "लोकाकाशप्रदेशस्था, भिनाः 18 ॥ 19 ॥ कालाणवस्तु ये। भावानां परिवाय, मुख्यः कालः स उच्यते ॥ 85 / / ज्योतिःशाखे यस्य मानमुच्यते समयादिकम् । स व्याव GOOGLEAA5 For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatrth.org मुक्तिप्रबोधनहारिकः कालः, कालवेदिभिरामतः ॥ 86 ॥ नवजीर्णादिभदेन, यदमा भूवनोदरे । पदार्थाः परिवर्तन्ते, तत्कालस्यैव चेष्टितम् jlp॥196॥ li॥ 87 // वर्तमाना अतीतत्वं, भाकिनो बर्तमानताम् । पदार्थाः प्रतिपद्यन्ते, कालक्रीडाविडम्बिताः । / 88 ॥ " इत्यादिना काला समाधाने पावः परस्परं विविक्ताः प्रतिपादितास्ते पयोयरूपा इत्युक्तं, न तु तेषां द्रव्यरूपत्वं, अनंतसमयस्वरूपत्वेम तद्विशेषणस्व पत्रकार आगमेऽप्यनन्द्रव्यत्वेन कथनाच्च, मयनंतसमयाः द्रव्यसमया इत्यर्थः तदा व्याहतिः स्पष्टैव, कालाणूनां द्रव्यत्वे तेषामसंख्यातत्वात्, अथानन्तसमयत्वमनन्तसमयपर्ययत्वं, "भवायुःकायकादिस्थितिसंकलनात्मकः । सोऽनन्तसमयस्तस्य, परिक्चोऽप्यनतथा ॥ 1 ॥ " इत्यादिपुराणे स्पष्टम्, इति चेत् किं कालस्य विशेषणेन ? सर्वद्रव्याणां पर्यायानन्त्यात् तस्माल्लोकाकाशप्रदेशान पुद्गलाणूनां च तत्तत्समयवैशिष्टयमेव कालाणुत्वं न वस्त्वन्तरं तत्, नन्वेवं 'मुख्यः कालः स उच्यते' इति कथं युक्तमिति चेर नात्र कालः कालद्रव्यमित्ययमर्थः, नातः परः सूक्ष्मः पर्याय इत्यतः पर्यायापेक्षया मुख्य इति, तत एव गोमहसाने "ते कालाणू* मुणेयव्वा" इत्येवोक्तं, न तु "दव्याणि" इति, अत एव "समओ य अप्पदेसो पदेसमेत्तस्स दव्वजायस्स । बदिक्ददो सो वडा पदेसमागासदव्वस्स ॥ 1 ॥ " इत्यत्र प्रवचनसारसूत्रे वृत्ती चैकवचनं कालस्य, अथैवं समयक्षेत्रेऽपि तवेवास्तु किं द्रव्यकल्पनयेति चेत् न, प्रवचनविरोधात्, पद्व्याणामुभयनये सम्मतेः, किंच-कालद्रव्याभावे समयपर्यायवैशिष्टयं परद्रव्यायां निर्हेतुकं ॥ 196 ॥ | स्यात्, न तु संततिमात्रेणान्वयिकालद्रव्यस्य साधने समयानामन्योऽन्यासंगत्या जीवस्यापि द्रव्यत्वमनवैव दिशाऽस्तु, ज्ञाचक्षणानां स्वयं विशकलितानामेव द्रव्यत्वात्, तथाच बौद्धमतानुप्रवेश इति चेत् न, आकाशस्याप्येवं प्रदेशेभ्योऽपि अतिरिक्तस्थान्यस्यार्थक्रिया कारित्वेनानुपलम्भात् तत्रापि अनैक्यानुषंगात्, तथा च "A आकाशादेकद्रव्याणि' इति तत्त्वार्थसूत्रम् "धम्मो बहम्मो आलसं। Ak%AGACAERA SRMINS For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhadamya एकेकमाहिय" मिति उत्तराध्ययनं च विरुद्धयेत, तस्माद् द्रव्यस्वभावभेदेनैव सन्तोषात् किं कल्पनानर्थक्वेमी, सन्ततेईप- जल्प समयानां कथंचिदभेदेन वस्तुरूपत्वाज्जात्यादिवत्, न चैवं बौद्धमतावेशः, संततेर्वस्तुरूपाया अक्षणिकत्वाद, अत एव कालद्ध- सम ॥ 197 ॥ व्यस्य संततिमात्रेण ऐक्यप्रतिपच्याशयेन वस्तुतो द्रव्यसमयानामेव विशकलितानामानंत्येन "अजीवकाया धमाधम्मोकाशफुगला द्रव्याणि जीवाचेऽति" तत्त्वार्थसूत्रे कालद्रव्यस्य न ग्रहणं द्रव्यलक्षणे ऽकालश्चेति सूत्रेणानुबंधश्चेत्युभयमपि संमत्रित वाचकैरिति, | तेनादिपुराणे द्वयमप्युक्तं, सोऽस्ति कायेष्वसम्पाताभास्तीत्येके विमन्वते । par3एद्रव्येषूपदिष्टत्वात् युक्तियोगाच्च तद्गति ॥1॥रिति, ननु कालस्य शेषद्रव्यवद्यावल्लोकव्यापित्वं कालाणुद्रव्यत्वानंगीकारे न स्यात् , न चेष्टापत्तिः, लोकनालद्वात्रिंशिकायाम्-धम्मा। छदव्वपडिपुण्णो' इति तत्कथनात्, अन्यत्रापि उत्तराध्ययने-"धम्मो अहम्मो आगासं, कालो पोग्गलजंतवो । एस लोयोति पत्रत्तो, जिणेहिं वरदंसिहिं ॥ 1 ॥ " किंच-यया वर्तनयाऽयं साध्यते सा वर्तनापि पदार्थानां तत्रास्ति तत्कथं तनिषेध इति चेत् । सत्य, अस्ति कालः सर्वत्र, परं यः क्षणिकः समयपर्यायवान् द्रव्यसमयप्रवाहरूपोद्धाकालस्तस्यैव निषेधः, परं द्रव्यपर्यावरूप आयुष्ककाल उपक्रमकालश्च द्रव्यकालप्रयोगजन्यः सर्वमिंल्लोकेऽस्तीति स्वीकारात्, यदिच समयक्षेत्रवत्तत्राप्यद्धाकाला साद्। तर्हि ऋतुविभागोऽपि स्यात् तस्य तत्कार्यत्वात, यदुक्तमुत्तराध्ययनवृत्ती-"यदमी शीतवातातपादयो भुवनमोग्या भवन्ति । तदवश्यममीषां नैयत्येन हेतुना केनापि भवितव्यं, स च काल" इति, न चेष्टापत्तिः, ऋतुप्रमुखनिषेधागमात्, यदुक्तं क्स्सेत्र्स्मास्-IXR10॥ 1 कालपर्यायस्य सर्वव्यापकत्त्वात् द्रव्यश्वविवक्षया पड् द्रव्याणि सद्रव्यस्य चेतनाचेतनपर्याययोः पृथक् द्रव्यत्त्वविवक्षावत् । For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodha // 198 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रे श्रीरवशेखरसूरिभिः- " नयो हृदा घना बादराग्निर्जिनाद्युत्तमपुरुषा नरजन्ममृती कालो मुहूर्त्तप्रहरदिन रात्रिवर्षादिकः आदिशब्दात् चन्द्रसूर्य परिवेषादयो मनुष्यक्षेत्रं मुक्त्वा परतो न भवंती" ति अपिच-व्यवहारकालोऽपि मनुष्यक्षेत्र इत्युभयपक्षसम्मतं, न च व्यवहारः सर्वथा निश्रयाद् भिन्न एव, बादराणां पर्यायाणां व्यवहारगोचरत्वात्, तद्व्यतिरिक्तद्रव्यस्य निश्वयालम्बनात्, निश्चयव्यवहारयोस्तद्विषययोश्च भेदाभेदस्यैव प्रामाण्याच्चेत्युक्तं प्राक् तेन यस्य यत्र व्यवहारस्तत्रैव तभिश्वय इति नियमात् व्यवहारकालवत् निश्रयतोऽपि कालः समयक्षेत्र एवेति तत्रं द्वात्रिंशिकायां, ग्रामे ब्राह्मणादयश्चत्वारो वर्णा वसन्तीतिवदुपचार एव, न ब्राह्मणाः सर्वग्रामे व्याप्य तिष्ठन्ति एतत्प्रयोजनं तु साहित्यमेव, अन्यथा आशाम्बरनयेऽपि पञ्चस्तिकाये ऽसमवाओ पंचण्णं समओत्ति जिणुत्तमेहिं पण्णत्तं । सो चैव हवै लोओ तत्तो अमिओ अलोओ खं ॥ 1 ॥ ' अत्र पञ्चानामस्तिकायानामन्ययोगव्यवच्छेदफलेनैव कारणेन निर्णयात् षष्ठद्रव्यस्य निषेध एव स्यात्, स्थानान्तरात्तन्निर्णये त्वत्रापि तुल्यता, यद्वा समयक्षेत्रवहिः स्थितवस्तुपरिणामस्थितिकालस्य चक्रकीलिकान्यायेनान्तः स्थिताद्धाकालस्य निमित्तत्वाद् यावल्लोकव्यापित्वमस्तु, साक्षाद्रूपेण कालद्रव्यस्य समयक्षेत्रातिक्रमे समयासमयक्षेत्रव्यवस्थानुपपत्तेः, स्पष्टं चेदं प्रज्ञापनावृत्तौ । श्रीमुनिसुव्रतप्रभोगणधरोऽश्व इत्येतत्तु न सत्यवचः, तीर्थकराशातनाबलान् मिध्यादृष्टित्वं तद्वक्तुः ख्यापयति, तत एव द्विष्टता स्पष्टा तत्प्रमाणयितुः, श्वेताम्बरमते तद्गन्धस्याप्यभावात्, श्रीमुनिसुव्रतस्य प्रथमगणधरो मलिनाम्नाऽभूत्, यदुक्तं प्रवधनसारोद्धारसूत्रे - " उस हाइजिनिंदाणं आइमगणहरति द्वारे 8- सिरिउसहसेण 1 पहु सीहसेण 2 चारूरु 3 वज्जनाहक्खा 4 / चमरो 5 सुज्जोम वियन्भ दिपहुणो वराहो य ॥ 1 ॥ पहु नंद कुच्छुहावि य सुभोम मंदर जसो अरिट्ठो य । चक्काउह संग कुंभो misaya For Private and Personal Use Only kAladravyaM sunisuvratasyagaNagharaH // 19 // Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतिप्रयोगमल्ली य सुमो य । / 18 / / वरदत्त अज्जदिना तहिंदभूई य गणहरा पढमा । सिस्सा रिसहाईणं हरंतु पावाई पणयाणं ॥ 19 ॥ मांसग्रहण एतेन-तुरगगणधरत्वं गर्भसञ्चार रामा, सवसनपारमुक्ता नायिका तीर्थदेवः । पलरसनविधाने मंदिरे भिक्षुचर्या, समयगहनमेतद्वा- समाधान ॥ 199 ॥ | वितं shvetpddh'eH॥1||" इति जीर्णाशाम्बरस्यापि दुष्ट वचः संसारवर्द्धनं मिथ्यात्वादित्यावेदितं, यत्तु, घोटकस्यापि प्रबोधनं सकलजनसमकं कृतं तत्तु न बाधाय, तीर्थकृतां वाण्या सर्वजीवप्रबोधनात्, त्वन्मते यादिपुराणे 23 पर्वणि-'योगीन्द्रा रुद्रबोधा विवुघयुवतयः सार्यिका राजपत्न्यो, ज्योतिर्वन्येशकन्या भवनजवनिता भावना व्यन्तराश्च । ज्योतिष्काः कल्पनाथा नरवरषभास्तिर्यगोषैः सहामी, कोष्ठेषुक्तेप्वतिष्ठन् जिनपतिमभितो भक्तिभारावनम्राः ॥ 1 ॥ इति तिरश्चा गणत्वेन गणनाव, शतेन्द्रगणनायां । सिंहेन्द्रगणनवत् कस्पाचित्तिर्यक्चरयानरत्नाश्वस्य ग्न्न्ध्र्त्वाप्त्तिः। ____ साधार्मासग्रहणं तदपि मुग्धप्रतारणमात्र, श्रीदशवकालिके-'amajjamaMsAsiya'maccharIyA' इति, सूत्रकृदने-'अमज्जमं-181 सासिणो' इत्यागमे मुनिस्वरूपे तभिषेधभणनात्, यत्तु कुत्रचिच्छब्देन मांसाहारो दृश्यते, तत्र दशवकालिके-'महुषयं वजिज्जा संजए' इत्यादौ मधुशब्देन खण्डिकादिकमिति व्याख्यानात् सर्वत्र अर्थान्तरमेव प्रतिपादितं दृश्यते प्राचीनानूचानः, न । चार्थान्तरकरणमसतं, रनमालाग्रन्थे ज्योतिषिकैरपि अर्थान्तरकरणात्, तथाहि-अष्टम्यादिषु नाचात् ऊर्ध्वगतीच्छुः कदाचिदपि विद्वान् । शीर्षकपालान्त्राणि नखचर्मतिलास्तथा krmshH॥1॥ अत्र शीर्ष-तुम्बकं अन्त्राणि-महत्यो मुद्गरिकाः नखा-वल्लावाणिसेल्लरकानि इत्यर्थः samaya'te, आगमेऽपि प्रज्ञापमायाम्-'एगडिया य बहुचीयगा ये' इत्यत्र. एकमस्थि-चीजमित्यर्थः, तथा 'वत्थल पोरग मज्जार पोई विल्ली य-पालका ॥4॥द्ग्पिप्प्ली य दब्बी मच्छिय (सोत्तिय)साए वहेव मंडकी । तथा-बिट मंस For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 20 // कडाहं एयाई हवंति एमजीक्स्सेति' (95) सूत्रलेशः स्पष्ट एव, न चात्र बनस्पत्यधिकारात्तथैवार्थः उपपद्यते नास्यति वाच्यम्, मांससमाअन्यत्रापि यत्याहाराधिकारात् तथैव युक्तत्वात्, यतीनामाहारविशेषणानि-अरसाहारे विरसाहारे अंताहारे पंताहारे' इत्येव प्रवचने धानं भिभयंते, घृतादिविकृतीनामपि परिभोगः कारणिकः, तर्हि स्थानाङ्गसूत्रे महाविकृतित्त्वेनोक्तस्य 'कुणिमाहारेणे' त्यागमवचनेन नर थाचयो कायुर्वन्धहेतोः सम्यक्त्ववतोऽपि त्याज्यस्य सर्वाङ्गदयामयश्रीमन्मौनीन्द्रशासनप्रतिषिद्धस्य सुनीनां सर्वजगज्जीवहितानां मांसाहा । रस्य कदापि न युक्तियुक्ततेत्युत्तभितहस्ता व्याचक्ष्महे, न च शुद्धाहारगवेषणावतां मांसस्यापि शुद्धत्वेनोपलम्मे तदाहतिर्न विरु खेति चिन्स्य, द्रव्यस्यैव-'आमासु य पक्कासु य, विपच्चमाणासु मंसपेसीसु । उप्पजंति अणंता तव्वण्णा तत्थ ज्ण्तुन्नो॥1॥ इत्यागमादशुद्धत्वात् , तेन लाघवान्मद्यमांसादिशब्दस्य क्वचित्कथनेऽपि न भ्रमणीयं-"पिट्टमंसं न खाइज्जा" इति दशवकालिके निन्दावाक्यस्य, तथा सरसाहारस्यापि मांसशब्दाभिधेयत्वात् , यद्गौडः "आमिष भोज्यवस्तुनि" आस्तामाहारः "सामिसं कुललं दिस्स, वज्झमाणं निरामिसं । आमिस सव्वमुज्झित्ता, विहरिस्सामो निरामिसा ॥ 1 ॥ " इत्युत्तराध्ययने अभिष्वङ्गहेतोधनधा-2 |न्यादेरपि आमिषत्वेन भणनं, तेन भ्रमस्यास्य भवभ्रमहेतुतेत्यन्यत्र विस्त्र्ः। . प्रतिगृहमिक्षायां तु भवादृशानामश्रद्धालूनां किं प्रत्युच्यते । , श्राद्धानां तु तथैव यतीनामाहारकरणं युक्तं प्रतिभासते, तबा- ॥ 20 ॥ सागमेऽपि, तदुक्तं प्रवचनसारवृत्ती "स्वयमनशनस्वभावत्वादेषणादोषशून्यमैक्षत्वाच्च युक्ताहारः साक्षादनाहार एव स्या" दिति, पुनस्तत्रैव "मिक्षाचरणेनैवाहारो युक्ताहारः तस्यैवारम्भशून्यत्वात् , अभैक्षचरणेन त्वारम्मसम्भवात् प्रसिहिसायतनत्वेन न युक इति न च भिक्षाकथनादेकगृहे भिक्षाशनामिति चिन्त्य, भिक्षासमूहो भैक्ष्यामिति व्याकरणनिरुत्तेः, अत एवावदत् kundakunda 33133945 S For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधिप्राकृतसूत्रे,-"उत्तममज्झिमगेहे दारिद्दे ईसरेसु निरवेक्खा । सव्वत्थ गिहियपिंडा पव्वज्जा एरिसा भणिया ॥1॥"य्क्-नी प्रतिगृह। गृह एव भिक्षा तर्हि तत्त्वार्थे मुनीनां याचनापरिषहः सोऽपि न संगति गाते. प्रतिगृहपर्यटन एव तस्य सम्भवाद, किंच-भ्रामरी मिक्स्साज्॥20॥ मधुकरी गोचरीत्यादिशब्दैरपि प्रतिगृहं भिक्षाभिधेया, भ्रमराणां गवां च सर्वत्राशनप्रतीतेः, भिक्षाशुद्धिपरस्य सुनेरशनं पंचक्षिक ल्पस गोचार 1 अक्षम्रक्षण 2 उदराग्निप्रशमन 3 भ्रमराहार 4 श्वभ्रपूरण 5 नामभेदेन, यथा गौस्तृणानि नानादेशे यथालाममम्यवहरति, तनुशकटं अनवद्यभिक्षारूपाक्षम्रक्षणेन समाधिपुरं प्रापयति 2 यथालब्धेन सरसेन विरसेन वाऽऽहारेण उदराग्नि शमयत्ति महानलवत् 3 दातृजनबाधया विना कुशलो मुनिभ्रमरवदाहरति 4 गापूरणं यद्वत्कचवरकेण स्यात् तद्वत् जठरपूरणं 5 इति |भावनासंग्रहे, तथा 'मुनेरेकागारसप्तवेश्मैकरथ्या ग्रामदातृवेषगृहभाजनभोजनादिविषयः संकल्पो वृत्तिपरिसंख्या वृत्तिसंक्षेपस्तप Bityapi तत्रैव, अथ पात्रं विना नेशी भिक्षा स्यात् , पतद्ग्रहस्तु परिग्रहत्वादेव निषिद्ध इति चेत् , न, तस्यापरिग्रहत्वाद, यदुक्तं &आ विशेषावश्यके- वत्थाइ तेण जं जं संजमसाहणमरागदोसस्स । तं तमपरिग्गहुच्चिय परिग्गहो जं तदुवघाई ॥ 1 ॥ anyatrApiP"yatsaMyamopakArAya प्रवर्तते प्रोक्तमेव तदुपकरणम् । धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहार्हन् ॥ 1 ॥ " यथा चैतद्धम्मपिक4आरण तथा निलब्धिकानां पाणिपात्रत्वे दोषसद्भावादप्रतिलखितश्रावकादिपात्रभोजने पश्चात्कमेपुराकम्मणोरवश्यंभावाच्च प्राक । साधितमेव, किंच-पात्राभावे गुरुरपि पर्यटति शिष्योऽपि, तथा च द्वयोरेकत्र भिक्षायामवश्यं भिक्षासंकोचः श्रावकस्य चिन्ता वा, एकस्याप्यनादृतप्रत्यावर्त्तनेऽनुतापो वा गृहस्थस्य, गुरुशिष्ययोः 'सहैव दशभिः पुत्रैर्भारं वहति गर्दभीति न्यायावाप्त्या विनयातिक्रमेण प्रवचनखिसापि, अत एव प्रवचनसारवृत्ती-'आहारग्रहणविषयच्छेदप्रतिषेधार्थमपवादपदेनान्यवस्तुनोऽपटमानत्वात् पात्र 55555A OMOMOM For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्राधे प्रतिगृहभिवाजल्पस - मेव संगच्छते, पिच्छिकायास्तवाप्रयोजनात् , अपि च समन्तभद्रकृतश्रावकाचारे-पात्रं सर्पररूपं लोहमयं वा गृहीत्वा तन्मध्ये पंचगृहभिक्षामाचरेत्" तथा aashaadhrkRtshraavkaacaare-'tttdvtaakhnirminshvsnmohmhaamttH| उद्दिष्टपिण्डमप्युजदुत्कृष्टः श्रावकोऽन्तिमः ॥ 30 ॥ तद्भेदलक्षणार्थमाह- 'स द्वेधा-प्रथमः श्मश्रुमूर्दजानपनापयेत् । सितकौपीनसंव्यानः, कयो वा क्षुरेण वा ॥ 38 ॥ स्थानादिषु प्रतिलेखन्मृदूपकरणेन सः । कुर्यादेव चतुष्पामुपवासं चतुर्विधम् ॥ 39 ॥ स्वयं समुपविष्टोद्यात् , पाणिपात्रेऽप्यभाजने । स श्रावकगृहं गत्वा, पाणिपात्रस्तदंगणे ॥ 40 ॥ स्थित्वा भिक्षां धर्मलाभ, भणित्वा प्रार्थयेत वा । मौनेन दर्शयित्वाऽगं, लाभालाभे समोऽचिरात् ॥ 41 ॥ निर्गत्यान्यगृह गच्छेद्रिक्षोयुक्तस्तु केनचित् । भोजनायार्थितोऽद्यात रवा यक्षितं मनाक् ॥ 42 ॥ प्रार्थयेतान्यथा मिक्षा, यावत्स्वोदरपूरणीम् । लमेत प्रासु यत्राम्भस्तत्र संशोध्यतां चरेत् ॥ 43 ॥ आकांचन संयमं भिक्षापात्रप्रक्षालनादिषु । स्वयं यतेत वा दर्पः, परथाऽसंयमो महान् ॥ 44 ॥ ततो गत्वा गुरूपान्तं, प्रत्याख्यानं चतुर्विधम् । गृह्णीयाद्विधिवत्सर्व, गुरोधालोचयेत्पुरः । / 45 ॥ यस्त्वेकभिधानियमो, गत्वाऽद्यादनु अन्यसौ । रक्त्यलामे पुनः कुर्यादुपवासमवश्यकम् ॥ 46 ॥ वसेन् मुनिवने नित्यं, शुश्रूषेत गुरूंश्चरेत् । तपो द्विषापि दशधा,वैयावृत्य विशेषतः ॥ 47 ॥ तहद् द्वितीयः किंत्वार्यसको hu~catyasau कचान् । कौपीनमात्रयुग् धत्ते, पतिवत्प्रतिलेखनम् ॥ 48 ॥ इत्याधधरैः स्पष्टमेव प्रतिगृह भिक्षापात्ररक्षणं च प्रतीयतेन चैषा स्थिति श्रावकाणां न मुनेरिति शंस्य, सदायावज्जीवं तादूप्येण लुंचनकरणेन पिच्छिकादिमुनिलिंगन नित्वनिर्णयात् ,अन्यथा-खेडे विन कायब्वं पाणिपत्तं sacelassa'itiSaTmAbhUtavacanAt पाणिपात्रत्वविरोधा,यतु तेषु मनित्वं नभद्दीयते तन्मुनेनोस्माकं वसधारणमुचितमित्याग्रहबलमेव, न पुनस्तत्वं जिज्ञासेति, अत एव भगवतोऽपि गृहस्थपाने प्रथमपारणकं enan AVANAGES । // 20 // + For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir मिधा जल्पस0 RECABHAKA देषिमारण AAC पुक्तिप्रबोला सपात्रो धर्मो मया प्रज्ञापनीय इत्यवमर्शेन जले, न च तत्र म बाहुल्यं, भवितव्यतासूचनमेतत् , यदवोचुदाः 'निःस्पृहोऽपि भगवान् अनुपयोग्यपि देवदुष्यं यत् शकलीकृत्याई बामणाय दत्तवान् nyastavA~zvAvaziSTama स्वस्कन्धे तत् भ्ग्व्त्स्न्त्तेख्पात्रादि॥203॥ म.संसूचकं, यद्वा कालानुभावात् ऋद्धिमानपि नौदारचित्तेनौचित्यकर्चा भविष्यतीति संसूचकम् इत्युदीर्य गिरं धीरो, व्यरंसीमाभिपार्थिवः । देवस्तु सम्मितं तस्य, वचः प्रत्यैच्छदोमिति ॥ 1 ॥ किमेतत् पितृदाक्षिण्यं 1, किं प्रजानुग्रहेषिता! | नियोगः कोऽपि वा तारा ? येनच्छचारशे वशी ॥ 2 ॥ इत्यादिपुराणे स्पष्ट, दृश्यन्ते च महानुभावानां भवितव्यतावशात्तत्तदाचरणविशेषः, यत उक्तम्- "अवश्यंभाविकार्येषु, मुनिरपि हि मुख्ति"| कथमन्यथाऽतिमुक्तभट्टारकेण जीवयशसो देवकीवसुदेवयोष तत्तमिमित्तमाचष्टे इति हरिवंशपुराणे, तेन भगवत्प्रवृत्तेर्लोकोत्तरत्वास कश्चिद्धाध इत्युक्तचरं, तस्माद्धर्मोपकरणानामनुमत्या सिद्धा pratigRI भिक्षा । धर्मद्वेषिणो मारणे न पातक' मित्यपि न योग्यानां जैनधर्मिणां वक्तुं युक्तं, यत्तु विष्णुकुमारेण महाबतिना पश्शेन्द्रिय5 व्यापादनं कृतं, तत्रापीर्यापधप्रतिक्रमणप्रायवित्तेन विशुद्धिः, यदुक्तं गोमसारवृत्ती-प्रतिक्रम्यते-क्रमात् प्रमादकृतो दोषो निरा-13 क्रियतेऽनेनेति प्रतिक्रमणं, तच्च देवसिकरात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकेर्यापथिकोत्तमार्थकालभेदात सप्तविध" मिति, अथ महाबतिनो जीवघातस्त्वसम्भाव्य एवेति चेत् न, प्रागेव समयसारवृत्यायुक्तेन कथनात् , किंच-यदि जीवघातकत्वं न सम्भवति तदा कार्पोन वचनच्छलेन वचकत्वमपि न सम्भवेत् , तथा च कथं भवभये तदुक्तिः, यतो द्रव्यसंग्रहवृत्ती वात्सल्याधिकारेवित्र हस्तिनागपुराधिपतिपथराजसम्बन्धेन बलिनामा दुष्टमन्त्रिणा निषयव्यवहाररत्नत्रयाराधकपनाचार्यप्रभृतिसप्तशतयतीनामुपसर्गे ॥ 20 ॥ % For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir भरतादिजल्पा: SHRSHASHA युक्तिप्रबोधे । क्रियमाणे सति विष्णुकुमारनाम्ना निश्चयव्यवहारमोक्षागाराधकेन परमयतिना विकुर्वणद्धिप्रभावेन वामनरूपं कृत्वा ब्लिम्न्त्रि॥20॥ पार्वे पादत्रयप्रमाणभूमिप्रार्थनं कृत्वा पश्चादेकपादो मेरुमस्तके द्वितीयस्तु मानुषोत्तरपर्वते दत्त्वा तृतीयपादस्यावकाशो नास्तीति वचनच्छलेन मुनिवासस्यनिमित्तं बलिमन्त्री बद्ध' इति, अत्र वधवन्धयोर्विवाद नाममालाप्रमाणं, बलिवश्मति पातालाभिधानात्, ततोऽनुमीयते मुनिमा पादेन चम्पितो, लोकेऽपि तथाप्रतीतेः, एवं विद्याधरश्रवणवत्रकुमारसम्बन्धोऽपि बोध्यः, न चैतबोस्तत्समये न महाप्रतित्वं, संज्वलमक्रोधादेव्रताविघातकत्वात्, तादृशातीचारस्य प्रायश्चित्तगोचरत्वात् । / भरतस्य पड्लक्षपूर्वेषु गतेषु । जातत्वात् सार्वत्रिकयुगलधर्मस्य भगवतैव निषिद्धत्वात् तत्समये सुंदरीविवाहेच्छया तथाऽध्यवसायस्य संभवात् , तत एव नास्य । फलवचा, वादविवेकोदयात् । / परो जल्पः कृतोत्तरः ॥ द्रौपद्याः पञ्चभर्तृकत्त्वे स्वस्वागमस्वीकारे लोकोक्तिरेव प्रमाणं, पञ्चभिः काम्यते कुन्ती, तद्वधूः पञ्च काम्यति । सतीनामग्रणीः ख्याता यशः पुण्यैरवाप्यते ॥ 1 ॥ अन्यथा-'वेश्या वसन्तसेनाख्या, पार्थिवानां व्रैर्ज्ञैः। वीक्ष्यैवं चैव सौमाग्य, भूयादिति निदानकम् ॥1॥धृत्वा बुधजनैनिन्य, प्रान्ते मृत्वा तपोबलात् । प्रागुक्तसोमभूतष, देवी जाताऽच्युते दिवि ॥ 2 ॥ इति हरिवंशे गदितं निदानं निष्फलं समापतति ॥ तत उत्तरजल्पों प्राग् निरुत्तरी परमज्ञानिप्रवृत्तेलोंकोत्तरत्वात् ॥ पञ्चशतचाराणां तथैव प्रतिबोधदर्शनेन उपदेशानुसारेण हस्तपादावषयवचालने विहारवदनांधा, न चेदाधः प्रमुस्त्वन्नये पाण्मासिकयोगात्परं षण्मासी यावद् ज्ञानवानपि गोचरे प्रत्यहं बभ्राम कथमिति । / द्वासप्ततिसहस्त्रस्त्रीभर्तृत्वे । किं बाधने ?, चक्रिऋद्धयाधिक्यमिति चेदाहुबलिनो बलाधिक्यवददोषात्, दृश्यन्ते च पुण्यप्रकृतीनां नानात्वं, दमयन्तीतिलक--- ब, तद एवं नाश्चयता बलाधिक्यस्य । / ॥ 20 ॥ For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 205 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dehocyatve भगवता वृषभदेवस्य जन्मनः प्रारम्भात् पदलक्षपूर्वगमने बाहुबलिनो जाततया स्तोककालान्तरत्वात् तावत्प्रमात्वं न्यायोपेतमेव, न हि पितुरुच्चत्वे सामान्यमाधिक्यं वा पुत्रस्य न स्यादिति, प्रत्यक्षविरोधात् तेनादिपुराणे 'प्राचीनार्क सह त्विषा' इति प्रागुक्तदृष्टान्ते सुन्दर्या सह बाहुबलिनो युगलजातत्वं दृढीकृतं 'मरुदेव्या समं नाभिराजो राजशतैर्वृतः । अमूतस्थौ तथा द्रष्टुं विभोर्निष्क्रमणोत्सवम् ॥ 1 ॥ इति 17 पर्वा पित्रोर्जीवनं भगवद्दीक्षासमयं यावदुक्तं, अस्मिन् मते भगनन्मातुर्जीवनमपि केवलज्ञानप्रापणं यावदुक्तं, न चैतन संगच्छते, यौगलिकत्वान्मातृपुत्रयोः स्तोकान्तरत्वेन तद्गमकत्वं सम्भाव्यते, ततश्व सिद्धिरपि न चेत् 'संघयणं संठाणं उच्चतं कुलगरेहिं सम मिति आवश्यकानिर्युक्तिवचनात् मरुदेव्याः पंचधनुःशताच्चस्वे मुक्तिरपि न युक्तिमती, एतेन भाग्यवत्याः स्त्रियाः किंचिदूनत्वं, ततो नाभेः सपादपंचधनुः शतोच्चत्वेऽपि मरुदेव्याः पंचधनुःशतान्येव, तथा हस्त्यारूढत्वेन किंचिन्न्यूनत्वं नाभेस्तनूच्चत्ये सामान्येऽपि सम्भवतीत्यादिविकल्पाः कृतोत्तरा इति, आस्तां बाहुबलिन उच्चत्वं, अष्टानां नष्तॄणामपि तथाच्चत्वमिति, तत एवार्यता । शूद्राणां गृहे भिक्षा इत्यत्र किं शूद्रत्वं 1, जात्या आचरणेन वा ?, नाद्यः, जात्या शूद्रत्वं ब्राह्मणैः साम्प्रतीनवणिग्मात्रस्य: व्यवहियते, तत्र भवतामपि आहारात्, अथाचरणेन शूद्रत्वं चेत् आचरणं मद्यमांसागलितजलपानाद्यं, न च तत्रास्माकं जैनपरम्परागतानामाहारः, किन्तु श्राद्धव्यवहारपारम्पर्यविशुद्धानामेव गृहेऽशन ग्रहणमिति नियमात्, "संयमः पंचाणुव्रतप्रवर्त्तनं तपः अनशनादिद्वादशविधानुष्ठानामित्यार्यषट्कर्मनिरता गृहस्था द्विविधा भवन्ति जातिक्षत्रियास्तीर्थक्षत्रियाश्च तत्राद्याः क्षत्रियत्राह्मण For Private and Personal Use Only aSTazatasiddhi jalpasa0 // 205 // Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprado // 206 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैश्यशूद्र भेदाच्चतुर्विधाः- तीर्थक्षत्रियाः स्वजीवनविकल्पादनेकधा - वानप्रस्था अपरिगृहीतजिनरूपा वत्रखण्डधारिणः' इति चारिसारे भावनासंग्रहापरनामके, अत एवाशाधरः श्रावकाचारे प्राह- अथ शुद्रस्याप्याचारविशुद्धिमतो ब्राह्मणादिवद्धर्म्यक्रियाधिकारित्वं यथोचितमनुमन्यमानः प्राह शूद्रोऽप्युपस्कराकारवपुः शुद्ध्याऽस्तु तादृशः । जात्या हीनोऽपि कालादिलो ह्यात्मास्तिधर्म्मभाक् ॥ 1 ॥ " यत्तु आचारांगसूत्रे ऽसे भिक्खु वा भिक्खुणी वा गाहावैकुलं पिंडवायपडियाए अणुपविट्ठे समाणे से जाई पुण कुलाई जाणेज्जा, तंजहा-उग्गकुलाणि वा भोगकुलाणि वा राइनकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकुलाणि वा गंडागकुलाणि वा कुट्टागकुलाणि वा गामरक्खकुलाणि वा बोकसालियकुलापि वा अभयरेसु वा तहप्पगारेसु अदुर्गुछिएसु वा अगरहिएसु वा असणं वा पाणं वा खाइमं वा साइमं वा फासुयं एसणिज्जं मनमाणे जाव पडिगाहेज्जा' इति द्वितीयश्रुतस्कन्धे प्रथमाध्ययने द्वितीयोदेशके इत्यागमोक्त्या अप्राप्तगुरुपारम्पर्यार्थः केचित् श्वेता|म्बरविशेषा भिक्षां सर्वकुलेषु समाददते तदपि भ्रमभूलं, यतस्तत्रैव तृतीयोदेशके केषांचित् कुलानां निषेधात्, सर्वकुलेषु उच्चनीचमध्यमेषु निरवशेषभिक्षाग्रहनियमविरोधात्, तत्सूत्रं यथा से भिक्खु वा भिक्खुणी वा से जाई पुण कुलाई जाणेज्जा, तंजहा - खत्तियाणि वा राईणियाणि वा रायपेसियाणि वा रायवंसडियाणि वा अंतो वा बहिं वा गच्छमाणाण वा सन्निविद्वाण वा निमंतमाणाण वा अनिमंतमाणाण वा असणं वा 4 लाभे संते नो पडिगाहेज्जा । ' तेन सूत्रसन्दर्भसमये साम्प्रतीनज्ञातिव्यवहारवद् व्यवहाराभावात् कर्मजैव तचद्रूपव्यवहारात् ये पारम्पर्येणाभिगतजीवाजीवादिपरमार्थश्राद्धवंशशुद्धा मिध्यादृशोऽपि तथा पारम्पर्येण मद्यमांसादिदुष्परिभोगविमुक्तवंश्यास्तेषामेव गृहे यतिना मिक्षा प्रायेति परमार्थः, अत एव यावज्जीवमस्माकमनाकुट्टिरिति वचसा साधुना राजपुत्रा For Private and Personal Use Only bhikSAyogya kulAni ||206 // Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 207 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | प्रबोधिता इति आवश्यकवृत्तौ, कथानकं स्पष्टं । देवक्या गृहे साधुगमनं तु गजसुकुमालाधिकारे तथाविधश्राद्धभावातिशयेऽन्यस्याग्राह्मवस्तुनोऽग्रहणेऽपि सुख भक्षिकामात्रेणापि पात्रप्रतिलाभेनाहमनुग्रहं लभे इत्याशयेनेत्यवगन्तव्यं तथैवाधुनापि परम्परागमप्रवृत्तेः, अयमर्थस्तु अजुगुप्सनीयेषु अगषु इति विशेषणद्वये सुलभः, न चेत् यद्गृहे पानीयं पीतं स तद्रूप एवेति लोकविरोधः, अन्यथा चाण्डालादिगृहस्यावर्जनं स्यात् । / देवनरादिविजातीयभोगोऽपि साम्प्रतं दृश्यते श्रूयते च स्थानांगादौ, अन्यथा चूडाबल्याः पुरुषेण भोगः कथं स्यात् ?, न चै तृत् मिथ्या, प्रत्यक्षादेव ॥ पष्टिसहस्रसगरसुतोद्भवप्रत्यये द्वात्रिंशत्सुतानामश्रद्धाने मत एव शरणं ॥ कामस्य जगद्वशीकारसामर्थ्यात् प्रजापतेः स्वतनयाकामुकत्वं शास्त्रान्तरेऽपि गीयते, तत्र वासुदेवोत्पत्तिस्तु नीचेर्गोत्रोदयवशात् नासंभाव्या, विचित्रत्वात् कर्मपरिणतेः, नहि अस्मदादिमन्दबुद्धिवितर्कानुरोधादेव जगत्परिणमते । / जल्पद्वये आर्यत्वमनार्यत्वाविनाभावि साधुत्वचौरत्वादिवत् तेन यत्रार्यास्तत्र अनार्या अपि भवन्त्येव म्लेच्छानां नानाजातीयत्वात्, विन्ध्यमलकुटजवने खदिरः किरात मुख्यः समाधिगुप्तमुनीन् दृष्ट्वा प्रणतः, तस्मै धर्मलाभ इत्युक्ते कोऽसौ धर्मलाभ इति परिप्रश्ने मांसादिनिवृत्तिधर्मस्तत्प्राप्तिर्लाभः ततः सुखमिति चारित्रसारग्रन्थे भिल्लपल्लयादीनां तवापि शास्त्रे श्रवणात् नानुपपतिः । / प्रमाणाङ्गुलैरेकक्रोशस्य चतुःशतगुणत्वात् उत्सेधागुलत्वेन चतुःशतक्रोशा एव भवन्ति, चउसयगुणं पमाणंगुलमुस्सेहंगुलाउ बोद्धव्यमित्यागमात्, यत्तु त्वग्नये पञ्चशतक्रोशा इत्युक्तं तत् कया गणनयेति प्रष्टव्योऽस्ति भवान् ॥ प्राणान्तकष्टेऽपि न व्रतभङ्ग इति उत्सर्गः सम्यगेव मोक्षमार्गः, परं तस्यापवादसापेक्षत्वेनैव प्रामाण्यात् यदा वैमनस्यं तदा पापस्य प्रायश्चित्तविशेओध्यत्वादपवादो ऽपि मार्गत्वेनैव जिननोक्तः, परं पापं न भवतीति न ज्ञानिवचनं, तेन यथामनः समाधानं व्रतरक्षा विधेया, एतदाशयेन oghaniyukti For Private and Personal Use Only dvAtriMzatsutAdi jalpasa0 1120011 Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधेरा कदाह- 'सव्वत्थ संजम संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चै ऐवायायो पुणोवि सोही नयाविरई ॥ 1 ॥ तवापि शास्त्रष्णु-3 अपवाद ॥ 208 ॥ दिमात्रपरिग्रहनिषेधेऽपि पुनः प्रवचनसारनाटके तदपवादभागेव दर्शितं । / उपवासे औषधभक्षणं तु न श्वेताम्बरसमतं, यः पुनः कश्चिदनाहारग्रहः स तु काराणिक इति का चर्चा , स्वीयस्वीयसंप्रदायप्रामाण्यात्, अन्यथा यतेः कायेऽपि उत्सर्गात् निरीहस्य कि- सिध्यादि । मौषधनिषेवणेन , तथा चौषधदानमपि पापायेत्येवाकल्प्यं तेन युक्ताहारोऽपि अनाहार इति तवैव कथनादनिष्टाचित्तवस्तुग्रह|पि अनाहारत्वात् nopvaasvinaashH||-विलीय्न्ते यथा मेघा, यथाकालं कृतोद्याः। भोगभूमिभुवां देहास्तथाऽन्ते विशरास्वः । ॥ 1 ॥ यथा वैक्रियके देहे, न दोषमलसंभवः । तथा दिव्यमनुष्याणां, देहशुद्धिरुदाहृता ॥ 2 ॥ इत्यादिपुराणे 9पर्वणि मुनिदान-| भुजां यौगलिकानां पुण्यप्रकृतिषशात् कर्पूरवद् देहोड्डयनं ततो नैर्मल्यं नीहाराभावश्चेत्यादि दिव्यस्थितिः त्वन्मते गीयतेऽस्मन्मते । तदसंभवः, तथा पुण्यातिशयाल्लब्धपखण्डभरतसाम्राज्यस्य अनेकविद्याधरराजसेव्यस्य मागधादिदेवीक्रियद्धिधरैरप्यभिवन्द्यस्य विधावलाद् दिव्यशच्या वा प्रागर्जिततपोलब्ध्या वा चतुःषष्टिसहस्रराजकन्यानां तद्विगुणवरांगनानां चक्रिणोऽपि नरदेवत्वाद्वैक्रियदेहेन भोगः संबोभवीतु ॥ तथा चारित्राचाररक्षणाय पीठफलकाद्युपकरणं तथैर्यापथदण्डकोच्चारेण प्रतिक्रमणमपि दण्डकस्थापनं विना न युज्यते, | लोकेऽपि सर्वक्रियाव्यवहारस्य स्थापनापूर्वकत्वात् , राजव्यवहारवत् , तत एव लोके ब्रह्मचारिणां cAturvarNya'pi दण्डग्रहनियमो, & TROCH न चैषां मिथ्याशा का वार्ता यथेच्छत्वादिति वाच्यं, श्रीपादब्रह्मचारिनैष्ठिकपिच्छिकाकमण्डलुवेदिकायज्ञपुराणादिपरिभाषया भवतां तत्साम्यस्यापि युक्तत्वात् ॥ कणेवृद्धिरपि संपातिमसत्वरक्षणार्थ मुखवस्त्रावष्टम्भाय हितावहैव, न विच्छेदोऽप्ययं, केमे ARSHA सरकार For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रवोत्पाटनवन दोषाय, अन्यथा लोमोत्कर्षणमात्रेणापि सूत्रकृदंगे हिंसाप्रतिपादनात् तदपि न कार्य, स्त्रीमुक्तिस्तु प्राक् साधितव, पर्व-II जल्प। कसिद्धत्वमपि त्वन्नये सिद्ध तर्हि गजारूढायास्तस्याः पर्यकासनसंभवात् नायुक्तता, किंच-पत्नी नास्ति कुतः सुतः इतिन्यायात् समाधानं ॥ 209 ॥ मुक्तिरेव नांगीक्रियते तर्हि किमासनचर्चयेति, अस्मत्रयापेक्षया तु नासननैयत्यं, जले समुद्रादौ सिद्धिगमनात् । / बालवृद्धग्लानादीनां |द्विवारभोजने न कश्चिद्वाधः, परं पात्रपरिग्रहभयादयं तवाग्रहो न विचारसहः, तत एव त्वया परिग्रहाशयेन ब्रह्मचारिणां श्राद्धत्वेन । 18| श्रद्धानम् आर्यिकाणां महाव्रतारोपेऽपि श्राद्धीश्रद्धानं चक्रियते, तत् सर्व स्वविकल्पसाधनायेव, न तात्त्विकम् , अन्यथा आशाधरा द्युक्त्या प्रागुक्तयावत्स्वोदरपूरणभिक्षायां का गतिः स्यात् ', गृहे स्थित्वा भोजने द्वित्रिपंचगृहभिक्षायाः पंचशो भुक्तिप्रसंगः, | पंचानामपि गृहाणां भिक्षामिलने पाणिपात्रत्वासंगतिरेव, तेन पात्रावश्यंभावे परिग्रहप्रसंगः, न च श्राद्धत्वात् न दोषः, अनया । रीत्या सामायिकादिचारित्रवता स्थविरकल्पिकानामप्यदोषात, तेषामपि भगवत्यां "पिंगलए नाम नियंठे besAliyasAvae"ityAga | मवाक्यात् तथा भणने सांमत्यात् । / तदुत्तरजल्पो गृहस्थसिध्ध्या कृतोत्त्र्ः। अष्टादशदोषचतुर्विंशदतिशयवैपरीत्ये त्वया स्वाभिमत संकल्पितमस्माभिर्वति कोशपानप्रत्यायनीय, परं तत्वार्थसूत्रे क्षुत्पि-| पासे साक्षादुक्ते अष्टादशदोषमध्ये निषिद्ध सप्तधातुरहितदेहत्वं त्वया उक्त्वा पुनः गोक्षीररुधिरमांसत्त्वमुक्तं तत् पूर्वापरविरु-15 धं स्पष्टमेव ॥ केवलिनः शरीरे कर्पूरवदुडीने निर्वाणकल्याणकरणं दुर्घट, अथ केशानां मृतप्रायत्वात् न तदुइयनं तैः कल्याणं क्रियते । 209 ॥ इति चेत्र, सप्तधातुविवर्जितत्वे तस्याप्यसम्भवात, किं चैवं निर्वाणस्थाननियमोऽपि न युक्तः, आकाशे स्थिता आकाश एवोडीनदिदेहा इति कस्य कुत्र निर्वाणस्थानमिति, यत्राहर्ता गणभृतां श्रुतपारगाणां, निवाणभूमिईरह भारतवर्षजानाम् । तामद्य zuddha AARRINIARSKE SARALA For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 210 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनसा क्रिययेत्यादिपूज्यपादकृतस्तोत्रे भूमिरेवोक्ता, केवलिनामस्तु वा यथा कथंचित्, यौगलिकानां तथास्वीकारे गर्भानुपपत्तिर्वीर्यस्य नीहाररूपत्वात् तेषां तद्भावात्, अथ विचित्रत्वाद्भावानां सर्वमेतन्न्याय्यमेवेति चेद्गर्भापहारादौ कथं क्षोद इति समः समाधिः । | एवं तीर्थकराणामपि वीर्यजन्यत्वं न स्यात्तत् पितॄणामपि नीहाराभावात् स एव puNyavA~lloke, सैव पुण्यवती सती । ययोरयोनिजन्मासौ, वृषभो भवितात्मजः ॥ 1 ॥ इत्यादिपुराणे 12 पर्वणि अयोनिजन्मकथनात्, एवं सति 'नोदरे विकृतिः कापि, स्तनौ नो । नीलकंचुकौ । नो पाण्डु वदनं तस्या, गर्मोऽप्यवृद्धदद्भुतम् ॥ 1 ॥ ' इत्यपि तत्रैवासंगतं तथा च येषां चक्रचादीनां नहिआराभावस्त्वयाऽभ्युपेयते तेषामपि कर्पूरवदुयनेऽतिप्रसंगो बोध्यः, यौगलिकानां शरीरं भारुण्डपक्षिणः क्षेत्रकालस्वाभाव्यात् जलधौ प्रक्षिपन्ति, तीर्थकराणां सामान्यकेवलिनां च देहं देवा नरा वाऽग्निना संस्कारं नयन्ति, न चेद्गजसुकुमालाद्यन्तकृत्केवलिनां दाहानुपपत्तिरिति ॥ केवलिनः शरीराज्जीववधे केषांचिद्विप्रतिपत्तावपि अयोगिगुणस्थाने आचारांगष्वृत्तौ शैलेश्यवस्थायां मशकादिकायसंस्पर्शप्राणत्यागेऽपि नास्ति तदुपादानकारणाभावाद्बन्ध इत्यक्षरैस्तत्प्रतिपत्तेः न त्वदभीष्टसाधनं, दंशमशकपरीषहबाधायां तत्सन्तर्पण। वत्परेषां विनाशस्याप्युपपादनात् दंशादिकृतदेहबाधाभावे परीपहाघटनात्, पाण्डवादीनां त्वन्मते तप्तायः शृंखला संयोगे बहिजीवबाधा, न चेदुपसर्गेऽपि अनावाभायामुपसर्गस्वरूपव्याघात इति ॥ अस्मन्नये जिनदेहस्य सप्तधातुमयत्वादंष्ट्राणां सद्भावस्तत्पूजनं भक्तिभाजां देवानां युक्तमेव, न चानन्ततीर्थकृतां दंष्ट्रार्चने स्वर्गेऽपि संकीर्णता, पुद्गलानां विशीर्णतावश्यकत्वात्, तिर्यग्लोकादभिषेकार्थमानीयमान तुबरद्रव्यमृत्तिकादिवत् । / शाश्वत्या रत्नप्रभायाः प्रत्यक्षेण कम्पोपलब्धिवन्मेरुप्रकम्पोऽपि न विरुद्धस्तीर्थ For Private and Personal Use Only jalpasamAdhAnaM // 110 // Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir jasma समाधान युक्तिप्रबोधे |कराणां त्वक्रयेऽप्यनन्तवीर्यत्वसहजातिशयात् यस्य प्रभावात् अचल शाश्वतमिन्द्रासन प्रकम्पते, तेन स्वयं मेरुचालन काऽसंग तिरिति ॥ चतुर्दशस्वप्नानां नियम एव, अन्यथा श्रीनेमिमात्रारिष्ठरत्नमयं चक्रं श्रीसुपार्श्वपार्श्वमात्रा सर्पश्चादार्श तेनाधिक्येऽपि न ॥ 21 ॥ | शंका, नियमोऽपि चतुर्दशरज्ज्वात्मकलोकस्वामिता गर्भस्य भाविनीति सूचनहेतुः, वृद्धानां तथाम्नायात् , सिंहासनस्य विमाने मीनयुगस्य पनसरसि आवश्यकत्वात् , पृथग्गणनेऽनुपयोगाच्च ॥ गंगाभोगः पुण्यप्रकृतित्वाद्भरतस्य युक्त एव, देवदेवीनां सामान्यनृपसेवा साम्प्रतमपि प्रतीयते, तर्हि चक्रिणः किं चर्च्यम् ?, तवाऽप्यादिपुराणे- 'पतद्गगाजलावर्तपीरवर्धित कौतुकः । प्रत्यायाहि स तत्पाते, गंगादेव्या धृतार्थया ॥ 1 ॥ इत्यादिना स्नानालंकारवाद्यनाट्यादिना गंगादेव्या भरतः परिषेवितः इत्युक्तं ॥ षण्णवतिर्भोगभूमयस्तु अनवकाशानांगीक्रियते ॥ चर्मजलपाने दोपो नेति लोकप्रतीतिमात्रं, न पुनः सिद्धान्तप्रतीतिबीजम् , अशक्यत्यागतया । ताम्बूलिकताम्बूलजलवत् , तेन यदि त्यज्यते तदापि वरमेव, न कापि विप्रतिपातिः, एवं हिंगुभोजनेऽपि पावित्र्यापावित्र्यस्य लोकानुसारात्, पक्ष्मपटीकस्तूर्यादिपरिभोगवत् , शुचित्वं द्विविधं- लोकोत्तरं लोकिकं, तत्रात्मनो विशुद्धध्यानव्यपोढमलस्य स्वस्मिन्नेव । परिणाम आयं तत्साधनानि सम्यग्दर्शनादीनि, तदन्तश्च साधवः तदधिष्ठानानि निर्वाणभूम्यादीनि तत्प्राप्त्युपायाः शुचयो द्वितीय, शुचित्वं कालाग्निभस्ममृद्गोमयसलिलाशननिर्विविक्तिभावभेदादष्टविध, कालेन शुचि यथा रजस्वला स्त्री चतुर्थदिने, यावत् घृणा नोत्पद्यते तावनिर्विचिकित्सत्वमित्यर्थः, तिर्यकशरीरजा अपि गोमयगोरोचनादन्तीवन्तीचमराबालमृगचममृगनाभि गिविषाणमयूरपिच्छसर्पमणिशुक्तिमुक्ताफलादयो लोके शुचित्वमुपागताः, नात्र पुनः शरीरे किंचित् शुचिः इति भाव41 विजयंतु वीरचलणग्गचंपिए मंदरंमि थरहरिए । कलसुच्छलततोए सुभरणिलग्गंतबिंदुई कार ॥ 1 ॥ इति ण्हवणपूजापाठे दिक्पटमते । H ॥ 21 ॥ For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe नासंग्रहवचनात् ॥ देवानामपि प्रीतिलोकानुसाराद्गोरोच्नादिव्त् , तथा च यदि भवद्भिस्त्यज्यते तदा सुखेन त्यज्यतां, जल्पनकश्चिईद्वशेषः, अथ कैश्चिन्न स्यज्यते तदापि नाशाच, तथा व्यवहारात् , मत्स्यकच्छपादिकलेवरस्पृष्टजलवत् । यत एव घृतपक्व न समाधानं ॥ 212 ॥ पयुषितत्वं लोकाचरणात् स्यात् अस्यानिष्टत्वात् । / अक्षतफलभोगस्तु नास्माकं सम्मतः, प्रत्युत तनिषेध एवष्टः, तव वृन्ताकादिभोजनेऽक्षतफलस्योपभोगस्तु दृश्यतेऽपि प्रसह्यानिषेधात् सोऽपि बहुशः सर्वत्राचरणात् ॥ ऋषभप्रभावैराग्यं वस्तुतः स्वत एव, जीतकल्पानुरोधाद्देवा लौकान्तिका अपि तद्धतवः प्रबोधांकुरे प्रोज्जम्भमाणे भूयसां देवदेवीनां नृत्यादिप्रमोदपात्राचरणे न किमपि विचार्य, | त्वमये तु-नृत्यं नीलांजनाख्यायाः, पश्यतः सुरयोषितः । उदपादि विभोर्भोगवैराग्यमनिमित्तकम् ॥ 1 ॥ इत्यादिपुराणे स्पष्टमेव, श्रीवीरस्य भगवतो लोकोत्तरप्रवृत्तित्वेन नदीक्षाभिग्रहे विस्मयः, तव शासनेऽपि कायवाक्यमनसा प्रवत्तय इत्यादिना अचिन्त्यकथनात् । / बाहुबली यवन इत्यपि न शास्त्रीय वचः, तदा साम्प्रतीनयवनव्यवहाराभावात्, येपि म्लेच्छा अनार्यास्ते अन्यरूपा एवं, देशकालभेदात् । / शुक्तिकावयवमौक्तिकादीनामिव नापावित्र्यं स्थापनाया द्वीद्रियतनोः, अन्यथा श्रीनेमिना शंखः स्वमुखप्रत्या। सत्या कथं वादित इति ॥ श्रीवृषभदेवात्पूर्व प्रतिश्रुत्यादिकुलकरैर्व्यवस्था कृता साऽदिपुराणे तवापि प्रतीता, यदि युगलजात। योरन्योऽन्यभोगनिषेधोऽभविष्यत्तदा सोऽप्यवक्ष्यत, तेन भगवतः कौमारं यावत् यौगलिकप्रवत्तिसद्भावात् , नाभिमरुदेव्योस्तत्त्वे न संशयः, तथा चोक्तं प्राक्, तत एवादिपुराणे ऽप्रसेनजित् परस्तस्मानाभिराजः चतुर्दशः । वृषभो भरतेशच, तीर्थचक्रभृतौ मन 18 ॥ 212 ॥ ॥ 1 // इति सुष्ठुक्तं 3 पर्वणि, तथा-तौ दम्पती तदा तत्र, भोगैकरसतां गतौ । भोगभूमिश्रियं साक्षाच्चक्रतुर्विभुतामाप ॥ 1 ॥ 15 इत्यादिनापि साक्षाद्यौगलिकत्वकथनात् ॥ भोगभूमिजादीनां नीहाराभावे किं नियामकम् ?, आहारसद्भावे तस्यावश्यकत्वात्, atha 94-10-%ARCANCIEOCOLOR CAAAAA For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paniyo जल्पानां समाधानं ॥ 213 / / % तेषां पुण्यप्रकृतिकत्वेन तप्तायःस्थजलबिन्दुवत् न नीहार इति चेत् न, धान्यादीनां भस्मारम्भकत्वनियमात्, मलग्रहे प्रत्यहं रोमापा समापा- दनात् ॥ यादवानां मांसभक्षणं जैनानां न सम्भवति, सम्यक्त्ववतां विशुद्धपरिणामारुरुक्षायां तदयोगात्, मूलगुणस्तु अयमेवेति संमतेः, प्रतिपित्सूनां सूनां पुरस्कृत्य प्रवर्त्तमानानां न कापि वातों इत्युक्तं प्राक् ॥ मानुषोत्तरपर्वतात् परतो मनुष्यगतिरपि न विरुद्धा, तपःशक्त्या विद्याशक्त्या वा यथा ऊर्ध्वलोकेऽधोलोके वा मनुष्या गच्छन्ति, न चैतदपि कथमित्याशंक्यम् , 'उड्वमहतिरियलोए' इत्यादिना क्रियाकलापे सिद्धत्ववचनात, द्रव्यसंग्रहवृत्तावेकः पादो मेरुमस्तके द्वितीयस्तु मानुषोत्तरपूर्वते दत्त्वा इति प्रागुक्तश्च, तपःशक्तिस्तु (जंघाचारणादीनां) तवापि शाखेषु प्रतीता, विद्याधराणा नभोगमनशक्तिर्नन्दीश्वरादियात्रयैव फलवतीति ॥ कामदेवा भोगविशेषप्रसिद्धा शालिभद्राद्या भवन्ति तथापि न विरोधः, शास्त्रान्तरानिर्णये चतुर्विंशतिरिति नियमोऽप्यस्तु, चतुर्विंशतियक्षवत्, परं त्रिषष्टिशलाकापुरुषमध्ये त्वयापि न गण्यन्ते, रुद्रवत्, नहि सर्वाणि शास्त्राणि केनापि संप्रति प्रतिज्ञयानि, तथा च यज्जिनवचनादविरुद्धं तत्तीर्थान्तरीयशास्त्रोक्तमपि प्रमाणं, तर्हि तव शास्त्रोक्तं कथमेकान्तेनाप्रमाणं स्यात् , यदुक्तं स्थानांगवृत्ती- 'परसमओ उभयं वा सम्मदिद्विस्स ससमओ जेणं । तो सबझयणाई ससमयवत्तव्यनिययाई ॥ 1 ॥ न चास्मच्छाले तद्गणनमस्तीति वाच्यम्, आदिपुराणे ऽपुराणं संग्रहीष्यामि, त्रिषष्टिपुरुषाश्रितम् । तीर्थेशामपि चक्रेषां, हलिनामर्धचक्रिणाम् ॥ 1 ॥ त्रिपष्टिलक्षणं वक्ष्ये, पुराणं तद्विषामपि इति प्रथमपर्वणि वचनात् ॥ नवनवोतरा यद्यमविष्यंस्तहि तत्त्वार्थसूत्रे उभयनयसंमते छुपादिक्ष्यन् श्रीवाचकाः, अथोपरितनौवेयकेषु एकत्रिंशत् सागराः स्थिति1 श्रीआदिपुराणे स्वयंबुद्धमन्त्रिणोऽपि मेरूपरिगतिः खचारिमुन्यास्तत्र संगतिश्च । kabrasTa ॥ 213 // For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mukiprabodhe // 214 // जल्पानां समाधान Kita-LA-US-NA स्थान पंचानुत्तरेषु त्रयविंशत् सागरा उत्कृष्टस्थितिस्थानं तर्हि विचाले द्वात्रिंशत्सागरस्थितिस्थानेन तदावश्यकत्वमिति चेन, 4 जघन्यस्थितिस्थानापेक्षया तद्वाधात् , अनुत्तरचतुष्के एकत्रिंशत्सागरस्थितिस्थानसद्भावात, न चेत्तत्रापि द्वात्रिंशतसागरजघन्यस्थितिस्थानं क्वापि संभाव्यं, अथ नरकेषु आवलिकावासेषु प्रथमप्रस्तरे दिक्षु एकोनपंचाशदावासा विदिक्षु चाष्टचत्वारिंशत्ततः परमेकैकहान्या नवोत्तरावासवत् देवेष्वपि नवोत्तराणां संभव इति चेन्न, नरकप्रस्तरादिस्थित्यपेक्षया देवलोकप्रस्तरादिस्थितीनां । वैषम्यात् ॥ _____ कामाभिलाषे मुनेः खीदानेनापि श्राद्धस्य स्थिरीकरणमित्येतत् स्वापि शास्त्रे प्ररूपणा नास्ति, भवति चेत्तथापि सूत्राणां विविधत्वाद्गाम्भीर्याद्वा भवादशैः तदर्थानुपलम्भ एव, किंच-तव शास्त्र सकलकीर्तिकृतश्रावकातिचारे-कन्यादानं निषिद्धं, तदेव पुनराशाधरण स्वकृतश्रावकाचारे समुपदिष्ट, तत्फलं तबीजं च दर्शनस्थैर्यमेव, यदुक्तं-निस्तारकोत्तमायाथ, मध्यमाय सधर्मणे । कन्या भूहेमहस्त्यश्वरथरत्नादि निर्वपेदि' ॥ 1 ॥ ति, गृहस्थाचार्याय तदभावे मध्यमपात्राय वा कन्यादि निवपेदिति कुलसीपरिग्रहं लोकन द्वयाभिमतफलसम्पादकत्वात्रैवर्गिकस्य विधेयतयोपदिशति-धर्मसन्ततिमक्लिष्टा, रतिं वृत्तकुलोमतिम् । देवादिसत्कृति चेच्छन्, सत्कन्यां यत्नतो बहेत् ॥ 1 ॥ दुष्कलत्रस्याकलत्रस्य वा पात्रस्य भूम्यादिदानाम कधिदुपकारः स्याद् इत्यमुमथेमवश्य । सत्कन्याविनियोगेन सधाणमनुगृह्णीयादिति विधिव्यवस्थापनार्थमर्थान्तरन्यासेन समर्थयति-सुकलत्रं विना पात्रे, गृहेश्यादिध्ययो वृथा । कीटैदंदश्यमानेऽतः, कोम्बुसेकाद् द्रुमे गुणः ॥ 11 ॥ सुखोपभोगनैव चारित्रमोहोदयो प्रतीकारत्वात्तद्वारेणैव तमपवात्मानमिव साधर्मिकमपि विषयेभ्यो व्युपरमयेत् इत्युपदेशार्थमाह-विषयेषु सुखभ्रान्ति, कमाभिमुखपाकजाम् । छित्त्वा tadupabhogena, // 214 // For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जल्पानां समाधान युक्तिप्रबोल त्याजयेत्तान् स्ववत्परम् ॥ 1 ॥ इत्यादि, यवत्र कन्यादानमपि चारित्रमोहोपशमादिधर्मफलं समुपदिष्टं, तवापि शाखे सकल कीर्तिकृतश्रावकाचारे वारिषेणेन स्वस्त्रोदानेन साधर्मिकः स्थिरीकृत इत्युक्तम् , तेन स्थिरीकरणं सांसारिकव्यवहारेणापि श्रावकेन ॥ 215 ॥ 4 कार्यमितिसिद्धम् । / लघुसमुद्रा भरतैरावतक्षेत्रेषु जगती बहिष्टसमुद्राम्भःसमुद्गिरणरूपा नियता ये कवित्वरीत्योपनिबद्धाः ॥ | ततः परेऽपि चर्चाविषयाः प्रतिष्ठारम्भः, नागकेतोविरतिः, भगवत्प्रतिमातिलकमित्यपि samaya'te-प्रतिष्ठितं पूजयेदिति लौकिक। वाक्यात् प्रतिष्ठा मान्यैव, उभयनयसम्मतत्वात्, अस्मभये प्रतिष्ठाकल्पे त्वबयेऽपि महापुराणे-'कारयन्ति जिनद्रा चित्रा मणिमयीबहूतासां हिरण्मयान्येव, विश्वोपकरणान्यपि ॥ 1 ॥ तत्प्रतिष्ठाभिषेकान्ते, महापूजां प्रकुर्वति । इति सकलकीर्तिकृतश्रावकाचारेऽपि न प्रतिष्ठासमो धर्मो, विद्यते गृहिणां क्वचित् । बहुभव्योपकारत्वाद्धर्मसागरवर्द्धनात् ॥ 1 ॥ यः प्रतिष्ठा विधत्ते ना, शक्रत्वं चक्रवर्तिताम् । प्राप्य मुक्ति प्रयात्येव, सद्धर्मोदयकारणात् ॥ 1 ॥ अथ प्रतिष्ठा नमस्कारदण्डकोच्चारमात्रादेव न पुनर्जलौषधिस्नात्रादिमहारम्मेणेति चेत्, न, चित्रमात्रेणाईविम्बभतरौचित्यान्महाप्रासादानां प्रत्यक्षलक्ष्याणां निषेधापत्तेः, एवं च कुन्दकुन्देन प्राभृते कथमुक्तम् 'चेहहरं जिणमग्गो छक्कापहियंकर भणियमिति एतेन महापूजाप्यष्टप्रकारापि भावविशेषात् धर्माविशेषकारिणी श्राद्धैविधेयेत्यावे दितम् , तेनाभिषेकावश्यकत्वादष्टोत्तरशततीर्थजलौषधीसमानयनं समहोत्सवं स्नात्रकरणं न्याय्यमेव, कारणवैशिष्ट्ये कार्यवेशिजाण्यात,नेत्रोन्मीलनवासक्षेपी सरिकार्य, इयमेव प्रतिष्ठा चतुर्विधसंघमध्ये वृद्धत्वानिरारम्भत्वाच्च मुनिकार्य, स्नात्राभिषकादिगृहस्था 18 ॥ 215 ॥ चार्यकार्य प्रभावनांग महोत्सवात् , शेष पूजांग फलनैवेद्यादि दशदिक्पालक्षेत्रपालादिसन्तोषण धर्मक्रियानिर्विघ्नताजनक AAAAAOM -40 For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yuktiprabodhe // 216 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुहूर्त्ताद्यालोकवत् ॥ नागकेतोर्विरतौ जातिस्मृतरेव कारणता, तत एव तिरथामपि देशविरतिः, यच्च कर्म्मग्रन्थवृत्त्यादौ वर्षाष्टकादुपरि विरतिसम्भवस्तद्धम्र्म्मोपदेशादिसामग्याः प्राधान्यख्यापको बाहुल्यात्तथैव प्रवृत्तेः, अन्यथाऽतिमुक्तकादीनां वर्षर्षट्के सर्वविरतिर्न घटते, अयमेवार्थः पंचवस्तुकवृत्तौ- 'तदहो' गाहा व्याख्या- तदधः परिभवहेतुरित्यष्टवर्षेभ्यः आरादसौ परिभवभाजनं न चरणपरिणामो-न चारित्रं परिणमते, प्रायो- बाहुल्येनामीषां तदधोवर्त्तिनां बालानामिति, आह एवं सति सूत्रविरोधः, 'छम्मासियं chasujaya'mityAdizravaNAt नैव चरणपरिणाममन्तरेण भावतः षट्सु यतो भवतीति, अत्रोत्तरमाह- 'आहच्च भाव' इति कथनं कादाचित्कत्वसूचकं सूत्रं पुनः षाण्मासिकमित्यादि भवति ज्ञातव्यम्, तच्च प्रायोग्रहणेन व्युदस्तमिति ॥ भगवत्प्रतिमायास्तिलकमप्याश्रित्य प्रागेव सविस्तरं जन्मावस्था कल्याणकेन स्थापित, अथ जगत्तिलकस्य पुनः किं तिलकमिति चेज्जगच्छत्रस्य पुनः छत्रं किमिति तस्यापि किमंगीकरणं 1, एवं जगद्दीपस्य दीपोऽपि किमिति वाच्यम् 1, अथ पूजकस्यापि तिलकं पूज्यस्यापीति साम्यप्रतीतेः दोष इति चेत् भगवतोऽपि स्नातत्वं सेवकस्यापि तथेति एवमप्यभेदः, किंच- भगवतः षोडशाभरणपूजा तपस उद्यापनायां तव नयेऽपि सम्मता, तथा च तिलकस्यापि सिद्धिरेवीत ॥ श्रीश्वेताम्बरशासनादनुपदं भेदः परैः कल्पितः, सर्वाशाम्बरशाम्बरस्थितिधरैर्जल्पैरनल्पैरलम् । त्रातुं तान् भववारिधौ निपततो न स्याद् बलद्विड् बली, जाग्रन्मोहमहीमहेन्द्रमहिमोत्साहाद्विबुद्धात्मनः ॥ 1 ॥ अथ श्वेताम्बरदिगम्बरयोः कथमयं मतभेदो 1, द्वयोरपि जिनवचःप्रामाण्यात् इति चेत्, आवश्यकमेतत् श्रूयतां, इहैव 1 आदिपुराणे दण्डराजजीवाजगरस्यानशनप्रतीतेः । For Private and Personal Use Only jalpAnAM samAdhAnaM // 216 // Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A yuliprabodha भनिनोभरतक्षेत्र रथवीरपुरं नमरं, तत्र दीपकं नाम उद्यापन, तस्मिन् कृष्णाचार्याः समवसृताः, तत्रैकः सहस्सयोधी शिवभूतिः नृपेण । सम्यक् परीक्षितोतिवल्लभस्तस्याज्ञया यथेच्छं भ्रमन् उद्वेजितया मात्रा रात्रौ तिरस्कृतो मानभंगात् सूरिपाचे दीक्षा ललौ, त्तो। दिग्ण्ब्217॥ विहृता सूरयः, कालान्तरे पुनरपि गुरवोऽभ्युपेताः राज्ञा समहोत्सवं वन्दिताः, शिवभूतये प्रणम्य पूर्वप्रेम्णा रत्नकम्बलं टारोत्पत्तिः प्रतिलाभितं, तस्य च तस्मिन् मनो मञ्छितं रष्ट्वा सूरिभिस्तमनापृच्छय पादौछनकानि कृतानि, तद् वीक्ष्य जातकोपः शिवभूतिमन्त्रादिरुद्धवीर्यभोगीच मनसि सूरीणां प्रति प्रतिधोत्पत्तिनिमित्तं चिन्तयामास, अत्रान्तरे श्रीमरिभिः कदाचिजिनकल्यो व्याख्यातः, | तं श्रुत्वा सोभाणी-भवद्भिरपि स कथं नाद्रियते , तैरवाचि-भो महानुभाव सोधुना व्यवच्छिन्नः, तादृक्संहननाभावात्, तेन । प्रत्यवाचि-धीराणां न किमपि विच्छिन्न, मर्यप एव सवनीयः, तत्रापि सर्वथा निष्परिग्रहेणैव भाव्यं, परिग्रहस्य क्रोधकारणताऽनु। भवात् , ततः सूरिभिः धर्मोपकरण न परिग्रह इति प्रागुक्त्या निषिद्धोऽपि नग्नीभूय उद्याने गतः, तद्भगिन्यपि नग्नाऽभूत् , तां । वीक्ष्य वेश्या माऽस्मासु लोको विरागो भूदिति महावटवृक्षाप्रकटदशे स्थित्वा तस्या उपरि वसनं मुमोच, सापि तदनिच्छन्ती । देवेन दत्तमिदं मा मुंचेति भ्रातुर्याचा उवास, ततः रावस्त्रावस्त्रधर्मयोः फलभेदार्थ स्त्रीमोक्षं न्यवारयत्, पात्रे परिग्रहधिया केवलिनः । कवलभुक्तिं च, ततो विहरन् क्वापि वने चैत्यं दृष्ट्वा तत्र जिनानन्तुं ययौ, विचाले नियमाणं कचिन्मयूरं नमस्कारान् श्रावयामास, स मयूरजीवः तत्प्रभावेन देवीभूय पूर्वोपकारित्वात् तं प्रत्यागत्य ननाम, सोऽपि शिवभूतिज्ञापितस्वरूपं तं स्वाभीष्टमतप्रवृत्तये * ॥ 217 ॥ त्वं मां संनिधहीति ययाचे, देवोऽपि मम पिच्छानि बिभ्राणस्त्वं सर्वत्रादेयवाक्यो भविष्यसीति वरं दत्त्वा तदधे, अन्यदा तेन । समं कस्यचित् श्रीपादस्य मैत्रीमवने अनेकान्तव्यवस्थाव्यवहारो जने वेदपुराणयज्ञमचारीत्यादिपरिभाषा शैवी रक्षणीयेति प्रति आ ति महासागुक्या मित्रापि सर्वथा सोधुना व्यवरिभि %A-%AKrx kara For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrh.org Acharya Shri Kailassagarsuri Gyanmandir yuktipravodhe // 218 // 9- शाय द्वाभ्यां संयुज्य दिगंवरधर्मः प्रादुष्कृतः, शिवभूतिः क्रमेण वायुनोडीयमानतृणपुंजाधो निरुद्धश्वासः स्वर्ययौ, तद्दीक्षितकौण्डिण्य-131 तद्रोचक कोट्टवीराभ्यां स धर्मः प्रवर्तितः, तद्धार्मिकरूपचन्द्रादिसंसर्गेण वाणारसीदासेन नाटकप्रकटनादिना तद्धर्मश्रद्धया नवीनवासनोद्भा लक्षणं । वेन केचिल्लोका वाणारसीयाः कृता इति गाथार्थः ॥ 23 ॥ अथ नटसमाजः पाएण कालदोसा भवन्ति दाणा परम्मुहा म्न्नुआ। देवगुरूणमभत्ता पमादिणो तेसिमित्य कई ॥ 24 ॥ इति निष्क्रान्ताः सर्वे । / प्रायेण कालदोषात् भवन्ति दानात् पराङ्मुखा म्नुजाः। देवगुरूणामभक्ताः प्रमादिनस्तेषामत्र रुचिः॥24॥ अवसर्पिणीसमयानुभावात् धनस्य न महती उत्पत्तिः तदभावात् केचिद्धनोपार्जनेऽपि मतिवैक्लच्यात् कार्पण्यपरवशा दानास स्वत एव निवर्तन्ते, देवेषु गुरुषु चैत्यपूजाऽऽहारदानादिना व्ययभयात्, अभक्ता न मनागपि रागभाजः, अत एव प्रमादिनो यथेच्छाहारविहारादिपराः तेपामत्र मते रुचि:-श्रद्धा स्यात्, कारणं तु प्रागुक्तमिति गाथाथैः । / 24 ॥ इय जाणिऊण सुअणा वाणारसीयस्स मयवियप्पमिणं । जिणवरआणारसिआ हवंतु सुहसिद्धिसंवसिआ ॥ 25 ॥ इति ज्ञात्वा सुजना वाणारसीयस्य मतिविकल्पमिमम् । जिनवरआज्ञारसिका भवंतु सुखसिद्धिसंवासिताः ॥ 25 ॥ एवं मतस्य विकल्पः-कल्पनारूपस्तं ज्ञात्वा हे सुजनाः जिनवराणामाज्ञायामेव रसिका यज्जिनागमे प्रोक्तं तदेव प्रमाणीकार्य ॥ 218 | न कल्पनया इदं संभवति इदं न संभवतीति चिन्तनीय, तद्विचारणायामश्रद्धालुताप्रसंगात् , एतेन प्रतिमतं हेतवोऽन्ये चाहेतवः प्रर्वतन्ते, कुत्र आद्रियते कुत्र वा नाद्रियते, तेन स्वधर्मे दृढतैव परं ज्ञानमितिमूचितं, न चवं मिथ्यादृशां स्वधर्मे दृढतोपदेशः स्यादितिवाच्यं, जिनवरेत्यनेन तन्निरासात् , नन्वेवमपि जनेषु मतान्तरीयाणां स्वधर्मदायमुपदिष्टं स्यात् , तेषामपि स्वस्वमता. 9-4Rock For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktiprabodhe // 219 // HASARAS भिप्रायेण व्याख्यानघटनाद्वयमेव जिनाज्ञातत्परा इतिबुद्ध्या प्रवर्तनादिति चेन्न, रसिका इत्यनेन ज्ञानक्रियातात्पर्यपरंपरागमा- ग्रन्थहेतुः भिप्रायनैपुण्याभ्यां सद्गुरुं निर्णीय तनिषेवणया मार्गामार्गविवेकज्ञानरसविद्वांस एव जिनाज्ञातत्परा इत्यर्थध्वननात्, तथाच |P ग्रन्थकृतः पारम्पर्य च सम्यग्ज्ञानं विना प्रवृत्तिनिवृत्ती न कार्ये इति फलितोऽर्थः, तेन जिनवराज्ञारसिका भवन्तु, सुखयतीति सुखा पचायच्, स चासो सिद्धिः-कृत्स्नकर्मक्षयलक्षणा तया संवासिताः-तद्रूपता प्रापिता भवन्तु सुखानां सिया-निष्पच्या संवासिता भवन्तु वेत्यर्थः, | प्रमाणनयनिक्षेपावनभिज्ञानां सम्यग्ज्ञानाभावात् विकल्परितस्ततो भ्रमणात् भवभ्रम एव, सम्यग्ज्ञानादेव प्रवृत्तेनिवृत्तेश्च बहुफलसिद्धिरिति । बाणारसीयैर्विहिता य एव, प्रश्नाः प्रबोधेन समाहितास्ते । न्यायागम गुरुभिर्मदीयलिंपिया तद्वचसां कृताऽस्मिन् ॥ 1 ॥ | शास्त्रं दर्पणवद्विचारचतुराः संशोध्य तद्ग्राहिणी, कृत्वा बुद्धिमपास्य दूषणगणं caalaanukmpaashyaa| नित्यानन्दमयात्मबोधसरसि । स्नानं सृजन्तश्चिरं, सन्तस्तोषभुजो भवन्तु सफलास्तन्मे प्रयासा अपि ॥ 2 ॥ सन्तः कृपाढ्या मनसोल्लसन्तः, प्रयान्ति तोषं विनयन्ति । | दोषम् । बालस्य लीलामपि निष्प्रमीलां, वीक्ष्यन्दवी कान्तिमिवापगेशाः ॥ 3 ॥ ससोभाग्यं भाग्यं भजतु सुजनोऽस्यादरभरात्, सवैगुण्यं गुण्यं स्खलितमथवाऽवतु च खलः । सनैपुण्यं पुण्यं प्रथयतु तथाऽप्यार्हतमतेऽवदानं दानं वा प्रतिवचनदातुर्मवतु मे ॥ 4 ॥ कल्याणेन मया प्रमेयमणयः सिद्धान्तदुग्धाम्बुधेः, कल्याणाह्वयसाधुबोधविधयाऽभ्युद्धृत्य राशीकृताः । कल्याणात्मसुवर्णयोजनिक ॥ 21 ॥ याऽलंकारबीजं सतां, कल्याणाय भवन्त्वमी भगवतां यावत्तपःशासनम् ॥ 5 ॥ ननु मनुर्जनुषा धनुषा समोऽभ्युदयतां शुचिवंशगुणाश्रयात् । सकलतात्विकसात्त्विकनन्दनोऽभजदयं मम यत् सहकारिताम् ॥ 6 ॥ जिनवचनविरुद्धं यन्न बुद्धं च शुद्धं, tadiha For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuktipraboya // 220 // yadi निबद्धं दुर्द्धरावेशबुद्धया । सकलजनसमक्षं न्यक्षमालोचयेऽहं, त्रिकरणपरिशुद्धया दुष्कृतं मेऽस्तु मिथ्या ॥ 1 ॥ चतुःसहस्री 1 ग्रन्थहेतु: श्लोकानां, शतत्रयसमन्विता । प्रमाणमस्य ग्रन्थस्य, निर्मितं तत्कृता स्वयम् ॥ 1 ॥ श्रीतपागणविभुर्भुवि भूयः कीर्चिपूर्ति- ग्रन्थकृतः धवलीकृतलोकः । मरिरानतसुरासुरदेवः, प्रोल्ललास विज्यादिम्देव्ः॥9॥ त्त्प्त्त्त्त्पूर्वाच्ल्चित्र्भानुर्दुर्वादिबादेन्ध्न्चित्र्भानुः। जे पारम्पर्यच । जीयते श्रीविजयप्रभातः, सरिः स्वबुध्ध्या जितदेवसूरिः ॥ 10 ॥ तत्पभूषा महसातिपूषा सुवर्ण मल्यविधानमूषा । विराजते । श्रीविजयादिरत्नः, प्रभुः प्रभाध्यापितदेवरत्नः ॥ 11 ॥ तेषां राज्ये मुदाऽकारि, वाङ्मयं युक्तिबोधनम् । मेघाद्विजयसंज्ञेन, वाचकेन तपस्विना ॥ 12 ॥ तत्परम्परा चैवम्-"श्रीमत्तपागणपतिर्यतिमार्गधीरः, श्रीहीरहीरविजयो जयवान् बभूव । प्रत्यवृबुधदकब्बरराजराजं, वाक्यैः सुधातिमधुरैर्यवनाधिराजम् ॥ 13 ॥ श्रीवाचकः कनकतो विजया बभूवुर्विद्यानवधक्क्षसो । भुवि तद्विनेयाः । तेषां सुशीलविजयाः कवयो विनेयाः, शिष्यो बभूवतुरतुल्यमती तदीयौ ॥ 16 ॥ आद्यः श्रीकमलादिमध विजयस्तस्थानुजन्मा बुधः, श्रीसिद्धेर्विजयोऽत्र तौ मम gurordiissaanushikssaaguruu| श्रीसन्मानकनाम्नि धाम्नि महसोद्गे विजित्या । क्षणाल्लुम्पाकेन्द्रगणान् जयश्रियममू सम्प्रापतुर्विश्रुताम् ॥ 11 ॥ यः षट्तर्कवितर्ककर्कशमतिः साहित्यसिद्धान्तवित्, प्राणम्रधितिष कृपादिविजयः प्राज्ञो विनेयस्तयोः । तत्पादाम्बुजगमेघविजयोपाध्यायलम्धात्मना, ग्रन्थो मेरुमहीधरावधिरयं सिद्धिश्रियै । नन्दतात् ॥ 16 ॥ इतिश्रीमहोपाध्यायमेघविजयगणिविरचितः सवृत्तियुक्तिप्रयोधः ग्रन्थः सम्पूर्णः 3 ॥ 220 ॥ .इति वाणारसीयमतखण्डनपरः श्रीमेघविजयोपाध्यायरचितः सवृत्तिकः श्रीयुक्तिप्रबोधः संपूर्णः RCEL For Private and Personal Use Only