________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपक्रमः
युक्तिप्रबोधे ।
उपक्रमो युक्तिप्रबोधस्य. ॥१ ॥ ग्रन्थोऽयं प्रथितः श्रीमद्भिर्मेघविजयोपाध्यायैः,अनुन्मुद्रितोऽपूर्वो विषयश्चास्योति अत्यावश्यकमुन्मुद्रणमस्य,केचित् पंडितमन्या
अवीक्ष्य ग्रन्यांशमप्यस्य उद्भावयामासुः लोके यदुत न्यायविपयोऽसौ ग्रन्थ इति, परं तन्न सत्यलेशनाङ्कितमिति त एव वीक्ष्येमं | ग्रंथं निर्णेष्यन्ति स्वत एव,अभविष्यंगचित्ते भवभीरुताजुषःप्रामार्जयिष्यन् स्खलनां स्वकीयां स्वयमेव । कोऽत्र विषय इति चेत् नूतन| दिगम्बराणां निराकरणमेवात्र विषयः, प्राचीना दिगम्बराः श्रीवीरनिर्वाणात् नवोत्तरः शतैः षड्भिः प्रादुर्भूताः शिवभूते रथवीरपुरे | इति निःसंशयमावश्यकनियुक्तिविशेषावश्यकोत्तराध्ययनबृहद्वृत्तिस्थानांगवृत्त्याद्यवलोककानां, न च विप्रतिपत्तिदिगम्बराणां दिष्टे
स्मिन् ,यतस्तेऽपि पृथग्भावं दर्शनसारादौ वदन्त्यनेहसि विक्रमहायने पशिदधिके शते, एवं-सप्तत्यधिके शतचतुष्के श्रीवीरविक्रम|मयोरन्तरे मीलिते जात पडधिकं वर्षशतषट्कं, न चैतादृशे विषये द्वित्राणि वर्षाणि महत्तास्थानं, परमेतावत्तु मनीषिभिर्मननीय ज्ञायते | यदुत यदा श्वेतांबरैर्दिगंबराणां प्रादुर्भावः प्रादुष्कृतः लोके ख्यातिमाप्तश्च सः तदा अनन्यगत्या दिगम्बराणामपि तथोक्तिप्रकटन
जातमावश्यक, वर्षत्रयाच्चार्वाक् कल्पितो भेदः श्वेताम्बराणां तैः न च वाच्यं श्वेतांबरैरनुकृतं भविष्यति तादृक्, यतो दिगम्बरशब्द * एव स्थितः अम्बरशन्दो व्यनत्यनमर्थ, कथमन्यथा विहाय निग्रन्थादिशब्दं प्रसिद्धतमं तमेव शब्दमम्बरांकितं ते स्व्यकार्युः, शाश्वेतांबराश्चेनिर्गता अभविष्यन् दिगंबरेभ्यः स्यात्तेपां शब्दः साम्बर इति, सति चैवं सुस्थितमिदं यनिर्गताः श्वेताम्बरेभ्यो दिगं
बरा इति, किंच-दिगम्बरा वदन्ति यदुत श्वेतांबरा वलभ्यामुद्भूताः हेतुश्च तेषामुद्भवे दुष्काल इति, अत्र चिन्त्यं विपश्चिद्भिरेतद् यत्
SAR
199965555
For Private and Personal Use Only