SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥१०७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आदिपुराणे २४ पर्वणि ' भरतस्यानुजा ब्राह्मी, दीक्षित्वा गुर्वनुग्रहात् । गणिनीपदमार्याणां सा भेजे पूजितामरैः॥ १ ॥ न चेयमणुव्रतदीक्षा भविष्यतीतिज्ञेयम्, 'उपात्ताणुव्रता धीरा प्रयतात्मा प्रियव्रता । स्त्रीणां विशुद्धचित्तानां बभूवाग्रेसरे सती ॥ १ ॥ - तिभेदकथनात्, महाव्रताभावे चतुर्विधसंघानापत्तिः, अथैकादशप्रतिमाधराः श्राविकाः साध्व्यः आर्यिका इति वाच्याः, उत्कृष्टपदप्राप्तत्वात् शेषत्रयं प्रतीतमेवेति चेन, ब्रह्मचारिणां तत्राप्रवेशात्, नामी मुनयस्तवानंगीकारात् प्रतिमाभृत्त्वेऽपि श्रावका एवैते तद्वदार्थिका अपि श्राविका एव, उत्कृष्टपदप्राप्तिस्तु परं प्रत्यसिद्धा, तस्या अपि केवलित्वाङ्गीकारात् त्वन्मतेऽपि गणिनीपदस्य उत्कृष्टत्वात् न हि सर्वा आर्या गणिन्यः तथा च सर्वतीर्थकृतां श्राविका भ्योऽतिरिक्ता आर्यिकासंखथाऽनुपपनैव, योऽप्यहमिन्द्रपदालाभः स्त्रीणां प्रत्यपादि सोऽपि न साम्प्रतमस्मन्मते तदंगीकारात्, यन्निजगदुर्जगदुत्सवकारिणः श्रीहेमाचार्याः श्रीनेमिचरित्रे प्रथमसर्गे– “पादपोपगमनं स विधायान्तेऽपराजितमगान्मुनिशंखः । तेऽपि तेन विधिनैव यशोमत्यादयोऽयुरपराजितमेव ॥ १ ॥” एवं पृथ्वीचन्द्रचरित्रे विजयचन्द्रचरित्रे च सर्वार्थसिद्धिगमनमपि स्त्रीणां प्रतीतं, यदुक्तं विजयचंद्रचरित्रे - "सोऊण इमं वयणं सुदंसणा पासिऊण कणयंव | संपत्तजाइसरणा आलिंगड गुरुसिणेहेणं ।। ५९ ।। साहु तए सहि ! सम्मं अहयं पडिबोहिया | पयलेणं । इय भणिऊणं दोनिवि संजाया हरिससंतुट्ठा ।। ५९ ।। काऊण सावगतं सुद्धं समणत्तणं च पालेडं । मरिऊण समुप्पन्ना सव्वट्ठे सुरबरा दो वि ॥ ६० ॥ तत्तो चविऊण पुणो सम्मत्तं पालिऊण सुविसुद्धं । कम्मक्खरण दुनिवि पत्ता सिद्धिं सुहसमिद्धिं ॥ ६१ ॥” इति दीपपूजाविषये जिनमतीकथानके पंचमे, यापि मूर्त्तिपूजा प्रसञ्जिता अस्मन्मते प्रसादनीयबिम्बोपयोगेन शाश्वतप्रतिमानुकारस्वीकाराददुष्टैव, न च पुनर्मल्लेः कैवल्ये बाल्ये वा स्तनाभासो, बाल्ये एव दीक्षापक्षाश्रयात्, तद्दिन एव च केवलोत्पचे For Private and Personal Use Only श्रीमुक्तिसिद्धिः ॥१०७॥
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy