________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
झिा
युक्तिवापाएवं च 'चित्ता सोही' त्यादिगाथोक्तं सर्व समाधेयम् । अथ खीणां वनावश्यकत्वानापारग्रहत्वमिति चेत् न, विकल्पासहत्वात् ,
सीमक्ति॥१०६॥ तथाहि-स्त्रीणां वस्त्रं किं सहजातं ब्रह्मचर्यव्रतरक्षाहेतुकं वा?, नाद्यः, प्रत्यक्षबाधात , द्वितीये तु यद्वतहेतुस्तम परिग्रहः, पिच्छिका
देरिवेति प्राक् सविस्तरमुक्तं, किंच-चीवरपरिभोगस्तासामशक्यत्यागतया व्रतघातको जीवोत्पत्तिहेतुतया वा?, नायः, सम्प्रति प्राणानपि तित्यषणामैकान्तिकात्यन्तिकानन्दसम्पदर्थिनीनां नग्नयोगिनीप्रभृतीनां दर्शनाद् अशक्यत्यागताया वखेऽश्रद्धानात् , न द्वितीयः, आहारस्यापि व्रतघातकत्वापादनात् , उत्पद्यन्त एव हि जठर आहारयोगात् कृमय इति, एवं मू हेतुत्वमपि प्रागुक्तदिशा निरस्तव्यं, शरीरवत्तस्यापि तदहेतुत्वात् , अथ शरीरं श्रामण्यसहकारि न पुनस्तद्विघातकमिति चेत् न अत्रापि तुल्यत्वात् , अपि च-यदि स्त्रीणां वस्त्रं मोक्षप्रतिबन्धकं तत्कि सर्वदा तद्भावात् कदाचिद्वा, नायः, तमस्विन्यां रहसि नाग्न्ये महाव्रतमावनया कैवल्यप्रसंगात् , द्वितीयस्तु पुरुषैस्तुल्य एवेति, रात्री बाह्ये नाग्न्यपि ममत्वाभावजन्यमचेलत्वं न सम्भवत्येवेति चेत्र, | क्षुत्तृष्णाहिममुष्णं नग्नत्वं याचनारतिरलाभः । दंशो मशकादीनामाकोशो व्याधिदुःखसंगमनम् ॥ २४ ॥ स्पर्शश्च तृणादीनामज्ञानं
दर्शनं तथा। प्रज्ञासत्कारपुरस्कारा शय्या चर्यावधौ निषद्या स्त्री॥२५।। द्वाविंशतिरप्यते परीषहाः सन्ततं च सोढव्याः। संक्लेशमुक्तम| नसा संक्लेशनिमित्तभीतेन ॥२६।। इति रत्नत्रयमेतत् प्रतिसमयं विकलमपि गृहस्थेन । परिपालनीयमनिशं निरत्ययां मुक्तिमभिलषता ॥२७॥ इति श्रावकाचारे प्रागुक्तामृतचन्द्रवचःप्रामाण्याद्भवन्मते तदंगीकाराद्, अत एव काष्ठासंघे स्त्रीणां महाव्रतस्वीकारोपि संगत एव, मूलसंघेऽपि पिच्छिकाकमण्डलुरूपमुनिलिंगस्य प्रतिपत्तिरौपचारिकमहाव्रताधि(दि)योग्यत्वाव, यदुक्तं श्रीहरिवंशपुराणेला॥१. जिनदासकृते द्रौपदीप्राग्भवाधिकारे- 'महाव्रतानि पंचाथ, ददौ ताभ्यामुदअधीः। चारित्राचारिशिष्याय,मत्पार्वे प्रेषिते इमे।।१॥
ॐSAHARSA
For Private and Personal Use Only