________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
॥१०५॥
PROCARTARA%
रोगपरीषहजेत्तृत्त्वं परेषां साधूनां रोगिमुनेवैयावृत्यं चोपदिष्टं तथैवोपपत्तिमत्, 'आचार्यादीनां व्याधिपरीषहमिथ्यात्वाद्युपनिपाते है। सति अप्रत्युपकाराशया प्रासुकौषधभक्तपानाश्रयपीठफलकसंस्तारादिभिर्धर्मोपकरणेस्तत्प्रतीकारो वैयावृत्त्य मिति भावनासंग्रहे,
स्त्रीमुक्ति
सिद्धि पुनः प्रवचनसारे-- "रोगेण वा क्षुधया तृष्णया वा श्रमेण रूढं दृष्ट्वा श्रमणं साधुः प्रतिपद्यतामात्मशक्त्या"इति,व्रतमाहात्म्येऽपि। 'भषजदानफलोदयतः स्यादिति, योन्यां रक्तश्रावोऽनेकजीवोत्पत्तितद्विनाशस्त्वशक्यपरिहारत्वान दीक्षाक्षतये, मुनेहोरक्तश्राववत्, कफोद्रेक नाशामलश्राववत् , निर्नामिकाजन्यपूतिश्राववत् , तत्परिष्ठापने यतनापरत्वात् , 'संस्वेदः-प्रस्वेदः तत्र भवा संस्वेदिमाः चक्रवर्तिकक्षाद्युत्पन्नास्तेऽपि सूक्ष्मत्वात् त्यक्तुमशक्याः' पंचसंग्रह जीवकाण्डे सप्तमाधिकारे प्रोक्तचक्रिकक्षादिजीवपरिष्ठापनवत्, अन्यच्च-साधूदरे कृमिप्रभृतय उत्पद्यन्त विपद्यन्ते च, तेन न तव्रतविघातः, तद्वत् स्त्रीणामपीति समः समाधिः, अन्यथा तात्त्विकैकादशप्रतिमास्थितिरपि न सम्भवति, तस्यां यतिवद्धिंसाविरतेः, इर्यासमितिपरिणतयतीद्रव्यापाद्यमानवेगापतत्कुलिंगवदवश्यंभाविहिंसायां मुनित्वमत एवाप्रतिहतमित्युक्तं प्राक, एतेन- 'मेहुगसण्णारूढो नवलक्ख हणेइ सुहुमजीवाणं । केवलिणा पनत्ता | सद्दहियव्वा सया कालं ॥१॥ इत्थीजोणीए संभवांत वइंदिया हुजे जीवा । एको व दो व तिष्ण व लक्खपुहत्तं च उकास ॥२॥ पुरिसेण सह गयाए तेसि जीवाण होइ उद्दवणं । वेणुगदिटुंतणं तत्तायसिलायनाएणं ॥ ३॥ संसक्तायां योनौ द्वीन्द्रिया एते, शुक्रशोणितसम्भवास्तु पंचेन्द्रिया अपि, यदुक्तम्- 'पंचिंदिया मणुस्सा एगनरभुत्तनारिगम्भम्मि । उक्कोसं नवलक्खा जायंती | एगवलाए ॥ १॥ नवलक्खाणं मझ जायइ इकस्स दोण्ह व समत्ती। सेसा पुण एमेव य विलयं बच्चति तत्थेव ॥ २॥18॥१०५॥ ला इत्यादिजीवोपमदेदापोऽपि प्रत्युत्तो, नारीणां शीलवतीनां ज्ञात्वा तत्करणकारणानुमतिप्रतिषेधात्, तथैव प्रतिमा(मा)सौष्ठवात्र
%AAKRA
For Private and Personal Use Only