________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|
क्तिसिद्धि
॥१०८॥
स्तदसंभवात् , अत एव पुरुषमूर्तावपि न शिश्नं न कूर्चश्मश्रुणी सुभगत्वव्याघातात् , योऽपि यूकायुद्भवे प्राणातिपातः स चैकाद
शप्रतिमायाः सामान्यात् न दोषपोषकः, न चैवं यूकाभयात् परिधानमोचनन्यायवत् यूकाद्युत्पत्तिभयात् मुनित्वाभावः सिद्ध्यतीति, * यत्र (यतनावति) वसे न यकोद्भवस्तथा संस्कारादन्वेव परिधानानुज्ञानात् इति, यतनेव परं प्रमाणं, अन्यथा कमण्डलुनीरसंस
क्तिवशादुद्भव त्पनकभयादाहारादुद्भववत्कृमिकोटिभयावस्खादेरिव तस्यापि त्याग एव मुनित्वं स्यात्, अपि च केशेषु कंकताबकरणात् अक्षालितमूर्द्धजपुञ्ज कस्यचिन्मस्तके यूकोद्भवे किं लोचो न कार्यः?, किं छेदप्रतिसन्धानं वा विधेयम्?, आधे बहुयूकोद्भवश्चारित्रातीचारच, द्वितीये तु अत्रापि तुल्यत्वं, न च मुनिमस्तके न यूकावकाश इति, नियामकाभावात् , एवं कक्षाऽधोभागेषु चिचिणीजीवोत्पत्तौ लोचकरणे यतनैव प्रमाणं, न पुनस्तदुद्भवान्महाव्रताभावः, तथात्वे च कथमवदत् कुन्दकुन्दः सूत्रप्राभृते"जइ दंसणेण सुद्धा उत्ता मग्गेण साति संजुत्ता । घोरं चरइ चरितं इत्थीसुण पावयाँ भणिया ॥१॥" यदि च स्त्रीषु न महाबतित्वं तदा ब्रह्मचारिणः कथमार्यिकां वन्दन्ते, बन्दने धर्मवृद्धिरिति महाबतिवत् कथं ताः प्रतिवदन्ति, साधुना तासां नमने कथं धर्मवृद्धिरित्यणुव्रतिनमने इव नोच्चार्यते, अस्मन्नये तु यथापर्यायं न साध्वीवन्दनव्यवहारः, किन्तु सम्प्रतिदीक्षितस्य साधोरपि वन्दनं प्रथमतः शतवर्षदीक्षितया साध्च्या कार्य, न विपर्ययात् , कासांचिन्मुनिवन्दने गर्वादिना भूरिकर्मबन्धनिमित्तत्वात, आम्नायोऽयं, न पुननिश्चयः, 'सब्बस्स समणसंघस्से त्यादिना तन्नमनात्, अत एव प्रातरुत्थाय शीलवतीनां स्तुतियतिभिरपि १ 'पब्वया' इति पाठे प्रव्रज्या यथाख्यातरूपा न भवतीति वृत्तिकारवचनादन्यथा न पापता उक्ता
ACAN
१
For Private and Personal Use Only