________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9
युक्तिप्रबोधे । पठ्यते, यच्चान्यरुपकरणाधिक्यात् स्त्रीणां महाव्रताभावः साध्यते तत्रापि एकादशप्रतिमाभेदवन दोषः, अन्यथा आर्यिका क्षुल्लिका स्त्रीमुक्ति
चेति भेदद्वयं न स्यात् , यदुक्तं सूत्रप्राभृते-"लिंग इत्थी ण हवइ भुंजइ पिण्डं सुएयकालम्मि । अज्जियवि एकवत्था सिद्धिः ॥१०९॥
वड्डावरणेण भुंजेइ ॥१॥" इत्यादेः प्रागेवोक्तेः, तदेवं सिद्धे स्त्रीणां महाव्रतसाधने तत्साध्यो मोक्षोऽपि सिद्धः, द्रौपद्यादीनांडू षोडशस्वर्गतिस्तु चिन्त्यैव, कल्पोपपन्नसुराणां द्वादशधैव सूत्रणात् , यतस्तत्त्वार्थसूत्रे "देवाश्चतुर्निकायाः, आदितत्रिषु पीतान्त-| लेश्याः, दशाष्टपंच(द्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः", अत एव त्वन्मते "भवणाण य चालीसा वंतरदेवाण हुंति बत्तीसा। कप्पामर चोवीसा चंदो सूरा य मणुयतिरिओ य ॥१॥" इयं गाथाऽपि इन्द्रप्रतीन्द्रगणनया त्वत्कल्पितयाऽप्युपपद्यते, यत्तु वामदेवकृते त्रैलोक्यदीपके-"चतुर्णा मध्ययुग्मानां, चत्वारः स्वर्गनायकाः। प्रत्येकं शेषयुग्मानां, कल्पाः स्युद्धोदशेति वै ॥ २६ ॥ सौधर्मेन्द्रस्तृतीयेन्द्रो, ब्रह्मेन्द्रो लान्तवाधिपः । आनतारणशक्रौ द्वौ, षडेते दक्षिणाधिपाः ॥ २६१ ।। ईशानेन्द्रोऽथ माहेन्द्रः, शुक्रेन्द्रस्तच्छतारकम् । प्राणतेन्द्रोऽच्युतेन्द्रश्च, सौम्येन्द्राः प्रभवन्ति षद् ॥ २६२ ॥" इत्यादिना इन्द्रगणनया द्वादशेत्यावाससूत्रं समाहितं तन्न, भवनपत्याद्यावाससाहचर्यात् , अस्तु वा तत्तथापि चतुणों मध्ययुग्मानामेकनायकत्वेन ऐक्याद् द्वादशैव कल्पा उपपन्ना इति, इन्द्रास्तु यथोत्तरमहमिन्द्रत्वसम्भावनया आनतप्राणतयोरेकः परद्वयेऽप्येक एवेन्द्र इति विवेचने कल्पोपपमा दशेति, तेन "चउसहि चमरसहिओ चउतीसहिं अइसएहिं संजुत्तो । अणुचरबहुसत्ताहओ कम्मक्खयकारणनिमित्तो ॥ २९॥" इति दर्शनप्राभृते तीर्थकृवर्णने तव मतेऽपि चतुःषष्टिरेवेन्द्राणां सिद्धयति, इन्द्रप्रतीन्द्रयोः सामानाधिपत्याघटनात्, तत एव
॥१०९॥ १ मल्लप्रतिमल्लवासुदेव प्रतिवासुदेववदा ।
AASAROKAR
3EASRHASHA
For Private and Personal Use Only