________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोये
ननु अयं क्रियासमुच्चयः प्रयत्नमन्तरा स्वभावभूतः, कवलाहारक्रियायाः समुदायस्तु न तथेति चेत्, न शरीरवाङ्मनोद्वारा विहित- केवलिप्रयत्नं विना चेतनस्य क्रियाकारकत्वानुपपत्तेः, स्वभावपक्षे सिद्धानामपि ततप्रसंगः, अत एव प्रवचनसारवृत्तीस्वभावपदेन बद्धि-I&ा नश्चलपूर्वकत्वं व्याख्यातं, किंच समवसरणेवस्थानं प्राङ्मुखमुदङ्मुखं वा भवति, विहारग्रामो दक्षिणस्यां पश्चिमायां वा, तदा व्यावर्तन नादिक्रिया स्थान वा, प्रथमे इच्छाप्रसंगः, परे विहारभंगः, अपि च-चातुर्मुख्य किं प्राङ्मुखत्वमुदङ्मुखत्वं वा?, सर्वत्र साम्पादिति, यस्त्व- समुदाय: ब्ददृष्टान्तस्तत्रापि गमनावस्थानादौ वायुकृतप्रयत्नस्य स्खीदृष्टान्तेऽपि यौवनोन्मुखवेदबहुलाधुदीर्णात्मप्रयत्नस्य मायाचारे हेतुता, न स्वभावालम्बनं श्रेयो, जैनानां केवलस्वभावस्य हेतुत्वानुचितत्वात् , इतरशब्दे वायोरनपेक्षा वीणां सर्वासां शिक्षानपेक्षा च स्यात् , अस्ति च स्त्रीणां कर्मवैचित्र्यात् मायाचारवैचित्यमेव, अस्तु वा तद् , तद्वदेव कवलाहारक्रियाया अपि बुद्धिपूर्वकत्वेन मोहपूर्वकत्वाभावसिद्धेः, यदपि केवली कवलानाहरेत् किमर्थमित्यायुक्तं तत्र वयं त्वामेवाभिपृच्छामः- कथंकारं नाहरेत ?, महोपसर्गसहनार्थ वा १ आतंकहेतो; २ अंगसंन्यासहेतो; ३ जीवदयाहेतोर्वा ४ तपोऽर्थ वा ५ ब्रह्मचर्यहेतो; ६ आत्मनोऽनन्तबलत्वख्यापनार्थ वा ७अतिशयज्ञापनार्थ वा ८ परदृष्टिविषमयाद्वा९जुगुप्साहेतोवो १० नीहारादिभयाद्वा ११ अन्नस्याशीचाद्वा १२ निगोदादिजीवपीडाऽशुचिद्रव्येक्षाजातानुकम्पाजुगुप्साभ्यां वा१३-१४सम्यग्ज्ञानदर्शनचारित्रपलायनभयाद्वा१५अनन्तसुखत्वाद्वा१६?, नाद्यौ, तयोमेगवति अनंगीकारात्, न तृतीयः, भगवतः कृतकृत्यत्वेनांगसंन्यासस्यानर्थकत्वात्, न तुये, प्रासुकाहारेणापि तद्भावात् ,
॥१४४॥ अन्यथा संयतानां तदुपादाने प्राणिघातेनासंयतत्वापातात, न पंचमोज्नंगीकारात्, इच्छानिरोधलक्षणं तपस्तु स्थानादिक्रियाबदस्यानिषेधकत्वात्, न पष्ठो, ब्रह्मचर्यस्य अस्माभिरपि अनपेयत्वात् किं नाम कालाहारेण वराकेण, अन्यथा संयतानामपि
For Private and Personal Use Only