________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
।। १४५ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्मचर्यहेतो कंवलाहारो निवार्यः स्यात्, न चैतदस्ति, यदुक्तं वीरनन्दिभट्टारकेण ' क्षुच्छान्त्यावश्यकप्राणरक्षाधर्म्मयमा मुनेः । वैयावृत्त्यं च षड् भुक्तेः, कारणानीति यन्मतम् ॥१॥" न सप्तमः, अनन्तबलस्य भवन्नये छास्थ्येऽपि स्वीकारात्, तत्रापि कावलिकाहाराभावानुषङ्गात्, अथ तद्वलं भिन्नम् इदं तु सकलवीर्यान्वरायक्षयजन्यमन्यदेव, क्षायोपशमिकक्षायिकयोर्वैलक्षण्यादिति चेत्, सत्यम्, अस्मत्रयेऽपि मेरुप्रकम्पादिना बलातिशयात् परं शारीरं बलं क्षायोपशमिकं वीर्यं वा न कवलाहारविरोधकं तर्हि अनन्तानन्तद्रव्यपर्यायपरिच्छेदकत्व लक्षणशक्तिस्वरूपं किं तद्विरुद्धं १, तदेवार्हति अनन्तवीर्य मन्तव्यं, नान्यत्, यदुक्तं भावप्राभृतवृत्तौ "केवलज्ञानदर्शनाभ्यां अनन्तानन्तद्रव्यपर्यायस्वरूपपरिच्छेदनत्वलक्षणशक्तिरनन्तवीर्यमुच्यते, न तु कस्यचिद् घातकरणे भगवान् बलं विदधाति, सूक्ष्मगुणभावप्रसक्तेरिति ' बल सोक्खे ' ति गाथा व्याख्यायाम्, एवमनन्तसुखमपि भगवतोऽनन्तगुणसमुद्भवात् परमानन्दोत्पत्तिलक्षणमेव ज्ञेयम्, तथा चोक्तं विमानपङ्क्युपाख्यानपर्यन्ते - "शास्त्रं शास्त्राणि वा ज्ञात्वा, तीव्रं तुष्यन्ति साधवः । सर्वतत्त्वार्थविज्ञाना, न सिद्धाः सुखिनः कथम् ॥ १ ॥” इति एतेन यदुक्तं 'क्षुधायामनन्तबलमनन्तसुखं वा दुर्लभ' मिति निरस्तं तयोः कवलाहाराविरोधात् तेनैवादिपुराणे - सिद्धये संयमयात्रायास्ततनुस्थितिमिच्छुभिः । ग्राह्यो निर्दोष आहारो, रसासंगाद्विनर्षिभिः || १ || भगवानिति निश्चिन्वन्, योगं संहृत्य धीरधीः । प्रचचाल महीं कृत्स्नां चालयन्निव विक्रमैः ॥ २ ॥” इति २० पर्वणि ऋषभगोचरचारो । नाष्टमो मानासम्भवात् न नवमो भयाभावात्, न दशमः स्वयं जुगुप्साशून्यत्वात्, अन्येषां जुगुप्सा भविष्यतीति मया नाहर्त्तव्यमेवं वार्तागन्धस्य अप्यभावाच्च, अन्यथा नाग्न्ये मम जुगुप्सा भविष्यतीत्याशयेन चेलादानमपि स्यात्, नाप्येकादशो, यतोऽत्रादिशब्देन किं विवक्षितं १ मतिज्ञानप्रसक्ति १ र्थ्यानविभो वा २ परोपकारकरणान्तरायो
For Private and Personal Use Only
केवलि - मुक्तिः
॥१४५॥