________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केवलि मुक्तिः
4-
HOU
युक्तिप्रबोधे । वा ३ विसूचिकादिव्याधिर्वा ४ इर्यापया वापधातूपचयादिना रिरंसा वाईनिद्रा वा७?, नाद्यः, पुरो देवादिगाने नृत्यविधाने गन्धो॥१४६॥
दक पुष्पवृष्टौ चतुःषष्टिचामरोद्भाव्यमानांगस्पर्शिपवने च मतिज्ञानानुषंगात्, तत्परिहारस्याशक्यत्वात्, न च कवलाहारः सुखेन त्यज्यते, परवस्तुदशेनादि दुस्त्यजमिति वाच्यम् , कवलाहारस्य रसज्ञानकारणवदपज्ञानकारणचक्षुषोरपि मुद्रणादिना सुत्यजत्वात्, अथ तयोर्मेषो नास्तीति चेत्, न, मनुष्यगतौ यावज्जीवं नैरुज्ये तत्सम्भवात्, एतदतिशयस्य प्रतिवाद्यनङ्गीकारोऽपि, न द्वितीयो, ध्यानस्य किंचिद्नपूर्वकोटिं यावदनवस्थानादित्युक्तं प्राक, अपिच-ध्यानस्य महान् कालो न भवत्येव, यदुक्तं भावप्राभृतवृत्ती-"मुहूर्त्तमध्ये ध्यानं भवति, न चाधिकः कालो ध्यानस्यास्ति, एतावत्यपि काले प्रलयकालमारुतवत्कर्मध्वंसाय ध्यानं भवती" ति, न चैवं लोके दुर्ध्यानस्यापि न महान् कालः सम्भवतीति ज्ञेयं, तत्रापि रौद्रातयोः परिवर्तनेनैव पष्ठसप्तमगुणस्थानादिवत् कालमहत्त्वात्, केवलिनस्तु ध्यानमेव पर्यन्तबादरयोगरोधादर्वाग् न सम्भवति, ध्येयाभावात्, अत एव त्वन्नयेऽपि आदिपुराणे २१ पर्वणि "छमस्थेषु भवेदेतल्लक्षणं विश्वदृश्वनाम् । योगाश्रवस्य संरोधे, ध्यानत्वमुपचर्यते ॥१॥" इत्युपचारो, न वस्तुगतिः, न तृतीयः, परोपचिकीपोया अभावात् , यश्च धर्मोपदेशः स स्वभावत एवेति तवांगीकारात्, अस्मन्नये तु तृतीययाम एव भगवद्भुक्तेः शेषमशेषकालमुपकारकरणात्, न तुर्यः, परिज्ञाय हितमिताभ्यवहारात, न पंचमः, गमनादावपर्यापथवृत्त्या विहाराभावानुषंगात्, गगनगमनेऽपि बादरकाययोगानपायात्, न षष्ठसप्तमौ, रिरंसानिद्रयोोहदर्शनावरणकार्यत्वात्, तदभावादेव अवशिष्टो नीहारः स तावदस्मन्मतेऽस्त्येव, परं चादृश्यत्वानदोषाय, तथापि तव नैतत् पर्यनुयोज्यं, यतो हि त्वया मन्यते छावस्थ्येपि भगवतः कवलाहारे सत्यपि नीहारो नास्तीति ॥ नापि द्वादशः अतीतानागतयोः पर्याययोविनष्टानुत्पनत्वेनाकिंचित्करत्वाद्, अन्यथा कथं
NCCES
SINECRACC
|॥१४६॥
For Private and Personal Use Only