SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धिः यकिनारी परिग्रहः, निःशल्यो व्रती, अगार्यनगारश्च, अणुव्रतोऽगारी' त्यादि तत्त्वार्थसूत्राणि, एवं च न ब्रह्मचारिषु श्रमणोपासकलिंग उपकरण13पिच्छिकाकमण्डलुधारित्वेन सदा तव्रतानवतारात्, श्रावकाणां तु एकादशप्रतिमाधारिणामपि एकादशमासेभ्यः परतो दीक्षा प्रतिपत्तिं विना तदवतारस्यावश्यकत्वात् , नापि श्रमणलिंगं, लोचाधनधिकारात्, तेन यतीनां वस्त्राभावनियमभिया लिंगचातुर्विध्यं समापतत्केन वार्यते इति यत्किचिदेतत् १२ । नापि त्रयोदशः, चतुर्दशोपकरणानां जघन्यतोऽपि स्थविरकल्पे(धृतः)परमर्षिवचनात्, यदुक्तमस्मदागमे---- "पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया । पडलाई रयत्ताणं गुच्छओ पायनिज्जोगो ।। १ ।।' पात्र| निर्योगः- पात्रार्थमुपकरणमित्यर्थः "तिन्नेव य पच्छागा रयहरणं तह य होइ मुहपत्ती। थेराण जिणाण पुणो थेरे मत्तो य चोल पुडो ॥ १॥' स्थविराणामुत्कृष्टचिन्तायां शीताद्यसहिष्णुतपस्विबालग्लानादीनां संयमनिर्वाहहेतुर्द्विगुणोऽप्यधिको वा उपRधिनिशीथचूाद्यागमोक्तो बोध्यः, जिनकल्पे तु---- "दुग तिग चउक्क पणगं नव दस इकारसेव बारसगं । एए अट्ठ वियप्पा जिण कप्पे हुँति उवहिस्स ॥१॥ पुत्तीरयहरणेहिं दुविहो तिविहो य इक्कप्पजुओ। चउहा कप्पदुगेणं कप्पतिगेण तु पंचविहो ॥२॥ दुविहो तिविहो चउहा पंचविहोवि हु सपायनिज्जोओ । जायइ नवहा दसहा इक्कारसहा दुवालसहा ॥ १३ ॥ " अयं कल्पस्तु जम्बूस्वामिनि निवृते व्युच्छिन्नः, सिद्धिगमनयोग्यकाल एव प्रतिपत्तुं योग्यत्वात्, प्रथमसंहननाभावेन तथाविधतपःकरणाशक्तत्वेन वस्त्रपात्रविषयलब्धेरप्राप्तेविना लब्धि पाणिपात्रत्वे दध्यादिद्रववस्तुनि त्वरितं २ भुज्यमाने जन्तुयतनाभावो गमनागमनाशक्तरोगिग्लानादीनां वैयावृत्त्याभावोऽनुकम्पामावो मनोऽन्तरानशनोच्चारकारणे नरकादौ पातनं पतनं च, कदा ॥५३॥ चिदशुद्धोपयोगवशात् पतिते बिन्दौ विद्यमानकीटिकादीनां तदैवोपघातः, अविद्यमानानां मक्षिकाकीटिकादीनां गन्धाकृष्टिव-|| 1256564Cichesk% For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy