SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे 41 कतारणक्रियापि तेषां भवतु, यदुक्तं महापुराणे--'सितशाटकभृत् मांड्यभृद्भृशायी दन्तधावनस्नानताम्वृलवर्जित आपाशिकसूत्राध्या-13 उपकर॥५२॥ त्मशाखादिपठनकृत् गुरुसेवाकृद् व्रतं चरति, तस्य द्वादशवत्सराद्वा षोडशवत्सराद्वा मधुमांसपञ्चोदुम्मरस्थूलहिंसाविरतिं बिभ्रता णानांएव वस्त्राभरणमाल्यशखग्रहणविवाहाभिलापरूपं व्रतावतारणं भवतीति, अथैषा क्रिया गृहस्थश्रावकाणामेव, न अगृहस्थथावकाणा स्थापना ४ामिति चन्न, सागारानगाररूपधर्मद्वयस्यैव युक्तत्वात् , ननु ब्रह्मचारिणामेकादशप्रतिमाधारित्वात् श्रावकत्वेन धर्मद्वैविध्यमेव, ४ १८ परं श्रावकाणां देशविरतित्वेन व्रतवैचिव्यं, यथा श्राविकाणां काश्विदार्यिका काश्चिक्षुल्लिकाः, द्वयमप्येतदगार्हस्थ्ये, काश्चिद् है गृहस्था इति, अत एव ब्रह्मचारिणां पुरुषाणां सदा तथावस्थायित्वं भैक्षवृत्तिरकाशनादिमनिवव्यवहारः, आर्यिकाणामपि तथैवा लिंगाधिकारात्, यदुक्तं प्राभृतग्रन्थे ' दुइयं तु वृत्त लिंग उकिर्ल्ड अवरसावयाणं तु । भिक्खं भमेइ पत्तो समिई भासेण मोणेण8 | ॥ १॥ द्वितीयं लिंगमुक्तं प्रधानं 'अवरश्रावकाणां' अगृहस्थथावकाणां 'भैक्ष' भिक्षायै प्राकृतत्वाद् विभक्तिव्यत्ययः भ्रमति, IP पात्रवान् समितिवान् भाषया 'मानन' वचनगुप्त्या। लिङ्गं इत्थीण हवइ भुंजइ पिंडं सुएयकालम्मि । अज्जियवि एकवत्था चड्डा|वरणण भुजेइ ।। २ ॥ तृतीयं लिंग-येषः स्त्रीणां भवति मुष्टु एककाले पिण्ड भुक्ते आर्यिकाऽपि अपिशब्दात् क्षुल्लिकाऽपि संव्यानवस्त्रेण सहिता भवति, उपरितनं वखं उत्तार्य भोजनं कुर्यादिति तवृत्तिदेश इति चेत्, भवतु भवतामेषा प्रक्रिया, तथापि ॥५२॥ लिंगद्वैविध्यमेव युक्तं, समयसारसूत्रवृत्योः-- " ववहारिआ पुण नओ दोण्णिवि लिंगाणि भणइ मुक्खपहो। निच्छयनओ न इच्छइ मोक्खपहे सव्वालिंगाणि ॥ १ ॥ “यः खलु श्रमणश्रमणोपासकभेदेन द्विविधं द्रव्यलिंग मोक्षमागे इति प्ररूपणाप्रकारः स केवलं व्यवहार एवे" ति वृत्तिः, अत एव "हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतं देशसर्वतोऽणुमहती, HECENSCREECRECIRLS C For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy