SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobirth.org Acharya Shri Kailassagarsuti Gyanmandir युक्तिप्रबोधे एवं तुच्छादिविशेषणान्यपि न मोक्षप्रतिषेधकानि, दृष्टिवादपठनाधिकारे मोक्षानधिकारेऽव्याप्तः, तथाहि-स्त्रिया दृष्टिवादा-है| स्त्रीमुक्तिपठनं सूत्रतः अर्थतो वा?, पक्षद्वयेऽपि देशतः सर्वतो वा', आद्येऽसिद्धिः, सूत्रस्यार्थस्य च देशतः पठनाभ्युपगमात् , नवमपूर्वोद्धृ सिद्धिः ॥११॥ तपरीषहाध्ययनपर्युषणाकल्पादिवत् , द्वितीये मापतुपादिभिर्व्यभिचारः, तेषां सर्वतः पठने तादृग्बुद्ध्यभावेनानधिकारात्, न च तत्र बुद्धिवैगुण्यं प्रयोजकं, खियास्तु बुद्धिसद्भावेऽप्यनधिकार इति वाच्यं, मापतुषादेर्धारणरूपबुद्धिवैगुण्यस्येव धारणशक्तत्वेऽपि 5 अगम्भीरतारूपबुद्धिवैगुण्यादेव, लोकेऽपि तुच्छबुद्धिरयमिति तुच्छत्वस्य बुद्धरेव विशेषणात् , तथा च यः (पुमा) स्तद्धारणास-18 मर्थोऽपि मुक्तियोग्यः खियस्तु तत्समर्था अपि न मुक्तियोग्या इति महत् साहसं, पुरुषत्वजातीयत्वात् तद्योग्यत्वे स्त्रीपुंसान्यतरत्वावच्छेदेन मनुष्यजातेरेव तद्योग्यत्वनियमनाद् अम्भोजाक्ष्यामपि सामान्यात् , वस्तुतो द्वयमपि न किंचिद् । यदपि पापराशिसमुत्पन्नत्वं मोक्षनिषेधकमुदगारि तदपि दुःस्वरैर्दुर्भगैर्निर्धनादिभिर्व्यभिचारि, तेषामपि तद्भावेनानन्तपापराशिसमुत्पनत्वात् , एवं वामनकुम्जहुण्डसंस्थानवन्तोऽप्यवसेयाः, पुण्यैः प्राप्तपुरुषत्वेन मोक्षयोग्यत्वं चे, अत्रापि समचतुरस्रसंस्थानसुस्वरादेयसुभगा| दिपुण्यप्रकृतिकत्वात्कथं न तदिति, यथा ते पुण्यात् पुरुषत्वभाजोऽपि तत्तत्स्वरलाभैश्वर्यादिमदजन्यानन्तपापराशिसमुत्पना अपि | मुक्तियोग्यास्तथा खियोऽपि पापोदयात् स्त्रीत्वमाजोऽपि सुस्वरसुस्थानसुरूपैश्वर्ययशोहेतुपुण्यराशिजन्याः कथं न तद्योग्या इति, एवं नीचकौलेयकेष्वपि बोध्यम् , हरिकेशिसाध्वादिवत् , न च तेषामपि न मोक्षयोग्यत्वं, तथाऽनुमानात् , विवादापनाः-पुरुषास्तदवे मुक्तियोग्या विशिष्टांगोपांगपुरुषत्वात् सम्प्रतिपन्नवदिति, एतेन मुक्तियोग्यत्वे पुरुषत्वजातिरूपमवच्छेदकं खिया मोक्षे तु ॥११॥ स्त्रीपुरुषान्यतरमनुष्यत्वमुपाधिरूपमवच्छेदकमिति वैषम्यमप्यपास्तं, जात्यन्धादीनां तदयोग्यत्वादिति, ननु-"गोयं दुहुच्च उच्चनीयं RUSSROOR For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy