SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रवाधाकुलाल इव सुघड भलाइयं" इति कर्मविपाके कथनाद्यावज्जीवं तथारूपत्वानवगमात्रीचर्गोत्रस्य "सगसीइ देसि तिरिगह आठ-1Bखीमुक्ति | निउज्जोय तिकसाया॥अठुच्छेओ इगसी पमत्ती" ति कर्मस्तववचनाचीचैर्गोत्रोदयवत उच्चगुणस्थानारोहः कथं प्रमत्तादिरिति ॥११२॥ | सिद्धिः चेत्, सत्यं, यदा नीचर्गोत्रोदयजन्यं नीचाचरणं द्रव्यतो भावतश्च त्यजति तदैव तस्य प्रमत्ताधारोहो न पुनस्तदाचरतः, तेन तत्त्वतो नीचाचरणमेव नीचैर्गोत्रं, न पुनर्नीचकुलं, तस्य व्यावहारिकत्वात् , अन्यथा सत्कुलजात्यस्य चतुरशीतिलक्षपूर्वायुषः पूर्वलक्षेषु द्वित्रेषु गतेषु कुलमदायुद्भूतनीचैर्गोत्रबन्धस्योदयो दुर्घटः स्यात्, अबाधाकालस्यानुदयरूपस्य तावतोऽभावाद, अत एवोक्तं | कर्मकाण्डे-"संताणकमेणागयजीवायरणस्स गोयमिति सण्णा । उच्च नीयं चरणं उच्च नीयं भवे गोयं ॥१॥" "सन्तानक्रमेणागतजीवाचरणस्य गोत्रमिति संज्ञा भवति, तत्रोच्चाचरणमुच्चैर्गोत्रं नीचाचरणं नीचर्गोत्र" मिति गोमट्टसारे गाथार्थः, अपिच-न हि बाह्यस्य व्यावहारिकस्य कुलव्यवहारस्य मोक्षं प्रति साधकत्वं बाधकत्वं चास्ति, आन्तरत्वात् मोक्षसाधनस्य, यत्तु आगमे सत्कुलत्वं वर्णित तत्तत्र प्रायो धर्मस्य सुलभत्वादेव, अन्यथा तिरश्चां कथं देशविरतिः, नरभवस्याप्यभावेन दुरापास्तत्वात् सत्कु-1 लस्य, किं च-एवं यदि कश्चिद्वदति यद्धनवानेव मोक्षं याति, न पुनर्दरिद्र इति, सोऽपि दुर्वाः स्यात्, तत्राप्यलाभरूपनीचैर्गोत्रो-| १ त्रयोविंशतितमपदे नीचकुलोत्पन्नोऽपि जातिसम्पन्न इव राजादिविशिष्टपुरुषपरिप्रहाज्जनस्य मान्य उपजायते, एवमुत्तमकुलोत्पन्नोऽपि यदि नीचैःकर्मवशाच्चाण्डाली सेवते स निन्धः, तीर्थान्तरीया अपि, "मां हि पार्थ! व्यपाश्रित्य, येऽपि स्युः पापयोनयः । स्त्रियो वैश्वास्तथा ४॥ इति भगवद्गीतायां नवमाध्याये द्वात्रिंशतश्लोके मुक्ति प्रपन्ना एव । ॥११॥ ॐॐॐॐ335 For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy