SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे ॥११३॥ स्त्रीमुक्तिसिद्धिः AAAAAA दयाद् गोत्रस्याष्टविधत्वं श्रीउत्तराध्ययनवृत्तौ श्रीभगवतीसूत्रे च इत्यलं प्रसङ्गेन, स्त्रीणां निर्वाणस्थानाद्यप्रसिद्धिस्तु शत्रुञ्जयरैवतादिष्वनन्तशः सिद्धा इति सामान्यतः प्रतीतौ व्याहतैव, विविच्य कस्याश्चिन्मरुदेवीराजीमत्यादेरस्त्येव, कासाचितदभावे पुरुषाणामपि केषांचित् सामान्यात् तादृक्पुरुषत्वोपाधिना तत्प्रतीतेर्योग्यत्वनियमने तादृग्मनुष्यत्वोपाधिना तत्प्रसिद्धिः | सुकरैव, किश्च-यद्यां प्रसिद्धं तच्चेत् स्वीकार्य तर्हि मगधेषु वटग्रामान्तिके मुनिपात्रखानिः प्रसिद्धा साऽपि | प्रमाणीक्रियतामिति यत्किंचिदेतत, तीर्थान्तरीया अपि 'मां हि पार्थ! व्यपाथित्य, येऽपि स्युः पापयोनयः । खियो वैश्यास्तथा | शूद्रास्तेऽपि यान्ति परां गतिम् ॥१॥ इतिभगवद्गीतायां नवमाध्याय द्वात्रिंशत्श्लोके स्त्रीमुक्तिं प्रपन्ना एवं। अथानुमाननिर्धातः-प्रथमेऽनुमानेऽसिद्धिः, तथाहि-हीनत्वं हि यताकिंचित्पुरुषाद्वा गुणाधिकाद् वा ,नाद्यः, सामान्यजनापेक्षया आर्यिकाणामाधिक्ये तवापि स्वीकारात्, ब्रह्मचर्यादिक्रियाविशिष्टैरपि वन्द्यत्वात्, द्वितीये गणधराणामपि तीर्थकराद्धीनत्वेन | मोक्षाभावप्रसंगात्, एवं द्रव्यतो भावतो वेत्यपि विकल्पनीय, प्रथमे संसारापेक्षया व्रतापेक्षया वा ?, नाद्यः, स्त्रीणां राजन्यानां | बहुभ्यो नरेभ्योऽधिकत्वात् , प्रत्यहं तैः सेव्यत्वात् , अथ तासामपि स्वभर्तृभ्यो हीनत्वमेवेति चेन्न, तद्भर्तृणामपि देवेभ्यस्तथा ततोऽपि महर्द्धिकेभ्यो न्यूनत्वाद् , द्वितीयेऽपि महाव्रतिभ्यो न्यूनत्वं सम्प्रदायानुरुद्धं न चेत् प्रतिबोधकारिणीनां भावतोधिकत्वात् , भावत एव न्यूनत्वमिति चेत्, तदपि न, परचेतोवृत्तीनामगम्यत्वाद् , धर्मकर्मभिः कतिचिन्नरेभ्योऽतिशयस्य स्त्रीणां |१ यवनमतेऽपि, अम्माहस्तजनांरी अलबत्तई रोयतहकुसद्,अस्यार्थः, एवं मार्गे सत्यपि अष्ट स्त्रीणामवश्यं दर्शनमपि भविष्यति मोक्ष इत्यर्थः, ॥११३॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy