________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीमुक्तिसिद्धिः
---
युक्तिप्रबोधे । प्रत्यक्षाच्च, किं त्वया सामान्येन स्त्रियः पक्षीकृता विवादाध्यारूढा वा ?, आये एकदेशे सिद्धसाधनात् , आधुनिकानां तिरश्चीनां ॥११४॥
भोगभूमिस्त्रीणां मोक्षास्वीकारात्, द्वितीये न्यूनता निग्रहात् , विवादास्पदेति विशेषणानुपादानात् , प्रतिपक्षश्च विमताः खियः तद्भवे मुक्तिगमनयोग्या नपुंसकेभ्योधिकत्वात् सम्प्रतिपन्नपुरुषवदिति, योऽपि नपुंसकदृष्टान्तः सोऽपि न सिद्धान्तः, तत्रापि कथंचित्कस्यचिन्मोक्षांगीकारात् , अस्मन्नये कृत्रिमनपुंसकानां त्वन्नये द्रव्यतः पुरुषाणां भावतो नपुंसकवेदिनां मोक्षयोग्यत्वात् , द्रव्यनरस्य स्त्रीवेदिनोऽपि वेदापरावर्ते सदा नपुंसकत्वे मोक्षस्वीकाराच्च, कृत्रिमनपुंसका हि प्रायः क्षतादिना नराकाररहिताः पुरुषा एव, तेषां मोक्षायोग्यत्वे नियामकाभावात् , तद्धि भवेत्, उभयाभिलाषित्वं उभयथा भोगासामर्थ्य वा ?, नाद्यः, द्रव्यनरभावक्लीवे व्यभिचारात्, न द्वितीयः पुंस्येव व्यभिचारात्, स्त्रीभोगसमर्थत्वेऽपि तस्य उभयत्वविशिष्टभोगासामर्थ्यात्, एकसत्त्वे द्वित्वाभाववत् व्यासज्यप्रतियोगिकामावस्यापि प्रामाण्यात्, यद्वा रोगाक्रान्तत्वश्रान्तत्ववृद्धत्वादिविशिष्टानां पुंसामुभयथा भोगासामध्येसम्भावनया नैकान्तिकाच्च, उभयलिंगव्यतिरिक्तत्वमिष्टिकापाकातिशायिकामाग्नित्वं च जातिक्लीब एव, स एव च मोक्षायोग्यः, कृत्रिमाणां पुरुषत्वान्नायोग्यत्वं, व्यवहारस्तु अवाच्याकारश्मश्रुकूर्चाद्यभावत एव, ततो जातिपदानुपादानान्न्यूनता १॥ पुरुषैरवन्धत्वमपि न किंचिद् , भूयसीनां तीर्थकरजननीनां सुरेन्द्रैरपि वन्दितत्वात्, आर्यिकाणां ब्रह्मचारिभिर्नमस्करणीयत्वाच्च, अथ ताभि-| रुत्कृष्टपदं प्राप्तं ब्रह्मचारिणां तु तत्प्राप्तव्यमिति तल्लघुत्वोपपत्तेस्तद्वन्दनं तेषां युक्त, राझ्याः प्राप्तोत्कृष्टमहिषीरूपपदायाः प्राप्तव्यपट्टाभिषेकपदराजकुमारनमनवदिति चेत् न, ब्रह्मचारिभिरपि आर्यिकातुल्यस्य पदस्य प्राप्तत्वात, द्वयोरेकादशप्रतिमाधारकत्व
AksCKCARRCHECE
॥११॥
For Private and Personal Use Only