SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जल्पानां समाधान युक्तिप्रयोटा Pा भावत एवेति चेत् न, परोपकारस्यादिपुराणोक्क्या प्रागेव कथनात , तत्प्रवृत्तौ तथास्वभावत्वेनापि तत्साधनाच्च, किश-राज्ये | 2 ॥१७६॥४ स्थिता अर्हन्तः किमपि दानं कुर्वन्ति न वा?, अकरणे कार्पण्यकलङ्कः, करणे तथाप्रवर्तनं दीक्षासमये विशिष्यैव सम्भवतीति किं | जलविलोडनेन? ॥ श्रीऋषभजल्पद्वयेऽपि यौगलिकधर्मस्य भगवतैव निवारणाद्,बाल्ये स्त्रिया सह जन्मावश्यकत्वात् कोऽसम्भवः', |तया सह भोग एवासम्भाव्य इति चेत् , तदानींतनव्यवहारेण साम्प्रतीनव्यवहारविरोधात , अथान्यस्त्रीभोग एव कथं न स्यादिति चेत् सत्यं, परेषां यौगलिकानां स्वस्वसाहचर्येण जाताना स्त्रीणां परिभोगेन परस्त्रीत्वात् अगम्यतैव अवशिष्टा सुनन्दा तत्सहजातस्य पुंसः कालवैषम्यान्मरणेन, सा तु परिणीतैव, न चास्या अपि परस्त्रीत्वं येन धृताङ्गनादोषः स्यात् , परेणापरिभुक्तत्वात् , तब | नयेऽपि कच्छमहाकच्छभीगन्यायशस्वतीसुनन्दयोः परिणयनमाधाहतः प्रोक्तं, तत्रापि कच्छमहाकच्छयुगलजातयोस्तयोस्तदानीं योगलिकव्यवस्थासद्भावात् परस्त्रीपरिभोगदोष एव, न च यौगलिकत्वं नास्त्येवेति वाच्यं, पुत्रस्य भरतस्यापि ब्राझी, तथा "सुनन्दा सुन्दरी पुत्री, पुत्रं बाहुबलीशिनम् । लब्ध्वा रुचिं पर लेमे, प्राचीवार्क सह त्विषा ॥१॥" इति १६ पणि बाहुबलिसुन्दर्योयुगलजाततयाऽऽदिपुराणे भणनात् , अथान्यैवास्तु किं सहजातस्त्रीभोगेनेति चेत्, तदा तद्व्यवहाराविरोधेन तारुण्ये तस्यास्त्यागानहेत्वाद्दोषः, तीर्थकरा हि तवत्सामयिकव्यवहारविरुद्धं नाचरन्ति, न पुनर्देशान्तरीयकालान्तरीयव्यवहारविरुद्धा१ एतेन यत् कुत्रापि ऐरवतक्षेत्रजापितुः सहजा महदेवी देवेन अपहृत्य नाभेः परिणायिता, नाभः सहजा तु ऐरवतक्षेत्राईतपित्रा & परिणायितेत्यत्रापि दोषो भाव्यः । SEARS5ERE ॥१७६॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy