________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जल्पानां सबापानं
भनिनोचरणे कषिद् दोष, श्रीनेमिवत् , न च यौगलिकय्यवहारः श्रीऋषमात् प्राग् निषिद्धः, तव शाखेऽपि तथैव भणनात् , बटुक
मादिपराणे-"कर्मभूरबजातेयं, व्यतीतो कल्पभूरुहाम् । ततोऽध कर्मभिः पदिमः, प्रजानां जीविकोचिता ॥१॥" इति ॥१७७॥ लबोडसपणि, तेन विंशति लक्षपूवाणि यावद्यौगलिकस्थितः सद्भावस्तत एव तत्प्रागुत्पत्रभरतबाहुबलिनोरपि युगलजातस्वमेक,
तवं त्वमये, भगवहीवासमयं याक्वाभिमरुदेव्योः सत्त्वं न्याय्यमिति, एवं च "कृप्यादिकर्मपटकंच, स्रष्टा मामेव सृष्टवाम् । कर्मभूमिरियं तस्मात्तदासीत् तद्व्यवस्थया ॥१॥" इति १६ पर्वणि, राज्यानन्तरं क्षत्रियादिव्यवस्थाकथन, स्था-"प्रयुक्ता नुनयं भूयो, मनुमन्त्यं स धीरयन् । न्यवृतम स्वसंकल्पादहो स्थैर्य मनस्त्रिनाम् ॥ १॥ इति३६ पर्वणि, मरतस्यान्त्यमनात १९॥ | अथाश्चर्याणि, तेपूषसर्गः प्रागेव समर्थितः, गर्भापहारेऽपि किमसम्भाव्यम् , अथ गर्भापहारे इन्द्राधीनव गतिः स्वात्म काधीना १ श्रीचीरस्य द्विपितृकत्वं २ मातुस्त्रिशलाया असतीत्वं ३ अन्यस्या नाडीसम्बन्धाद् अन्यत्र सन्धाने गर्भाधुद्धिरिति । दोषचतुष्टयं स्पष्टमेवेति चेत्, न, दोषद्वयस्थ भवमयेऽप्यापातात, यदुक्तं भावप्राभृतवृत्ती- "तान् देवकीपुत्रान् शानवान् शक्रश्चरमामान ज्ञात्वा नैगमर्ष देवं प्रोवाच-एतान् त्वं रक्ष, स च भद्दिलपुरे अलकाया वणिकपुत्र्या अग्रे तान् निचिक्षेप, तत्पुत्राँस्तदा तदा भूतान् गृहीत्वा मृतान [यमान् ] देवक्यग्रे निचिक्षेप" इति, न च चरमांगानां द्विपितृकत्वं वर्ण्यमान संगच्छते, तृतीयों दोषस्त्वसम्भवी, वीर्याभावाद् दूधशीतिं दिनानि यावद्देवानन्दाकुक्षाववस्थानेन गर्भस्य पेश्याधाकार एव, न च भूतपूर्वन्यायन
ऋषभदत्तवीर्यमेव तदिति वाच्य, पितुर्वीर्यपुद्गलानां भूतपूर्वन्यायेन सर्वस्त्रीणां सद्भावेन पित्रापि व्यभिचारानुषंगात, निजपुत्रस्य दिवा पर्यामांगोपांगस्य सप्तधातुमयत्वेन तच्छुकस्यापि गर्भवत्याः कुक्षौ सद्भावात्तेनापि व्यभिचारघटनाच, अथ त एवं निजमतृशुक्र
AGAGAOREOGHAR
Annars
॥१७७॥
For Private and Personal Use Only