________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोध
॥१७५॥
SECRECASSESISEX
स्पर्शमलप्रज्ञाज्ञानानीति तथैवोपपद्यते, चर्यायाः साक्षादुक्तेरिति, स्पष्टं त्वादिपुराणे-'यदा यत्र यथाऽवस्थो, योगी ध्यानमवाप्नु जल्प यात् । स कालः स च देशः स्याद्, ध्यानेऽवस्था च सा मता ॥१॥ इत्येकविंशपर्वणि आसनानियमात् ॥ एवं जल्पवयं प्रागुक्तमे-1 वेति पंचदश ॥ श्रीवीरस्य लेखशालाकरणे किं चर्च्य महेन्द्रागमो वा मातापित्रोरनवबोधो वा भगवतस्तथाप्रवृत्तिवा', नाया, सुरेन्द्रस्यागमे चचोनौचित्यात्, न द्वितीयः, बालस्योत्सवलालसतायां मातापित्रोामोहस्यावश्यंभावात्, न हि बाल्ये धात्र्यादिना उपचरणं भगवतो देहनैर्मल्येऽपि मातापितरौ न कारयतः, तारुण्ये वा विवाहोत्सवाचरणानि च, स्नानवसनभूषाचन्दनाचोदिलौकिकव्यवहाराचरणस्य गार्हस्थ्ये उभयनयेऽप्यविरोधात्, अन्यथा धर्मशाभ्युदयकाव्ये- 'भृशं गुणानर्जय सद्गुणो जनैः, क्रियासु कोदण्ड इव प्रशस्यते । गुणच्युतो बाण इवातिभीषणः, प्रयाति वैलक्ष्यमिह क्षणादपि ॥१॥ इत्यादिपितृशिक्षा धम्मनाथभगवन्तमुद्दिश्य कृतान संगच्छते, न तृतीयः, ज्ञानत्रयोपेतस्यापि गाम्भीर्यगुणेन स्वयं पंडितोऽस्मीति कथनासम्भवात, नेमिनः परिणयनार्थमुपस्थितिवत् ।। तीर्थकराणां वार्षिकदानेऽपि वैराग्ये सर्वपरद्रव्यत्यागस्यौचित्यानानुपपत्तिः काचित्, यदुतमादिपुराणे- 'दीयतेऽद्य महादानं, भरतेन महात्मना । विभोराज्ञां समासाद्य, जगदाशाप्रपूरणम् ॥१॥ वितीर्णनामुना | भूयात् भृतिश्चामी करेणवः । दीयन्तेऽश्वाः सह युग्यरितवामीकरणवः ॥ २ ॥ इति श्रीऋषभस्य दीक्षासमये दानम् , अथ दानं किमर्थमिति चेत्, कैवल्ये धर्मोपदेशः किमर्थ :, परोपकारार्थ चेदत्रापि स किं काकेन भक्षितः, स्व- ४ ॥१७॥ १ पूजायां गोमयपिण्डिकावतारणवत् ।
ॐCCOG
For Private and Personal Use Only