________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जस
युक्तिप्रबोधे ॥१०४॥
त्वात्, परेषां केवलिना रोगोपसर्गः स्यात्तथापि न बाध इति १॥ श्रीवीरस्य देवष्यस्य स्थापनं तद्दानं तत्पतने पवादवलोकनं च प्रागेव समर्थितं, छावस्थ्ये लोभस्य संज्वलनस्य सम्भवात्, सर्वथाऽर्हतां दीक्षानन्तरं निष्कषायत्वे तत्कालं क्षपकश्रेणिप्रसंगः, तथा च छाद्मस्थ्यकाल एव मिथ्या स्यात्, ननु यतेरसंयताय दानमेव निषिद्धं कथं घटते इति?, तन्न, भगवत्प्रवृत्र्लोकोत्तरत्वात्, सामान्यमुनेरनौपम्यात्, अन्यथा कथमसौ शिष्यान करोति, छामस्थ्ये धर्मोपदेशं च, कवल्ये तदुपदेशने छत्रचामरादिविभूतिमान् , | किंच-दीक्षानन्तरं निष्कषायश्चेदर्हन् तदा निष्कान्तिक्रियातो योगसम्महः क्रियान्तरं न स्यात्, तथा चापसिद्धान्तः, यदुक्तं
महापुराणे जिनसेनेन- "भगवानभिनिष्क्रान्तः, पुण्ये कस्मिाश्चिदाश्रमे । स्थितः शिलावल स्वस्मिश्वेतसीवातिसंस्कृते ॥१॥ | निर्वाणदीक्षयाऽऽत्मानं, योजयनद्भुतोदयः । सुराधिपः कृतानन्दमर्चितः परयेड्यया ॥२॥ इति निष्कान्तिः 'परिनिष्क्रान्ति| रेषा स्यात्, क्रिया निर्वाणदायिनी । अतः परं भवेदस्य, मुमुक्षोर्योगसम्महः॥३॥ यदाज्यं त्यक्तबाह्यान्तःसंगो नैःसंग्यमाचरेत् । सुदुद्धरं तपोयोग, जिनकल्पमनुत्तरम् ॥४॥ एतेन जिनस्यापि जिनकल्पः कालान्तर एवेति सिद्धू. गमनादिक्रियावां केवल्यमपि। प्रागेवोक्तं, कायवाश्मनःकालकीणानां समयसारवृत्त्यादौ यथाख्यातचारित्रभणनात् मनोयोगचतुष्टयवाग्योगचतुष्टयौदारि| ककाययोगरूपयोगनवकस्य क्षीणमोहेऽपि सम्भवाच्च, तथा च यद्यसत्यादिमनोवागूव्यापारे प्रवर्त्तमानानां श्रेण्यारोहः तहि काय| योगः कथं तत्प्रतिबन्धको?, भरतस्य प्रागुक्तानुरोधेन कचोत्खननक्रियाविशिष्टस्यैव तदारोहात्, अत एव तवापि शाने 'एकतरयोगवता'मिति सामान्यं वचो, न चायं सूक्ष्म एव कश्चिदित्याशंक्य, बादरकाययोगस्य यावत् सयोग निबोध साम्राज्याव, किंच- 'सूक्ष्मसम्परायच्छद्मस्थवतिरागयोश्चतुर्दशे'ति तत्त्वार्थसूत्रं वृत्तिश्चक्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृण
॥१७४
For Private and Personal Use Only