SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥१७३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यमुनीनां तपःसामर्थ्यान्न रोगोपद्रवस्तर्हि कथमयं केवलिष्विति वाच्यं, मरणोपसर्ग रोग। दिष्टवियोगादनिष्टसंयोगात् । न भयं यत्र प्रविशति, साधुसमाधिः स विज्ञेयः ॥ ९ ॥ ॐ ह्रीं साधुसमाधये नमः । 'कुष्ठोदरव्यथाशूलवातपित्तशिरोऽर्त्तिभिः । कासश्वासज्वररागैः पीडिता ये मुनीश्वराः ॥ १ ॥ तेषां भैषज्यमाहारे, शुश्रूषा पथ्यमादरात् । यत्रैतानि प्रवर्त्तन्ते, वैयावृत्त्यं तदुच्यते ॥ २ ॥ ओं ह्रीं वैयावत्यकरणांगाय नमः ।।' इत्यादि पूजापाठे, तथा- 'तवबालबुड्ढसुय आयरांह, दुब्बलतणुरोय दुहांयरांह । ओसह पयपच्छाय जोगु जासुं, दह विहु विज्जावच्चंगु तासु । कीरंतो मंदिओ मुणिंदु, हुआ मंदिमित्तु नाम जियणिंदु || १||' इति पत्ताबन्धहरिवंशपुराणे सामान्यमुनीनां ग्रेगादिकथनात्, अत एव कस्यचिन्मुर्नगमनागमनाशक्तस्याहारानयनं पात्राविनाभावि क्षुधार्त्तस्य मनो विनाऽनशनकारणे कर्तुः कारयितुश्च विराधकत्वात् इत्याद्युक्तं प्राक्, अथ तीर्थकरस्य वीरस्य भगवत्यां भवदागमे प्रोक्तौ रोगोपसर्गौ न घटते इति द्वितीयः पक्ष इति चेत् सत्यं, तीर्थंकराणां तीर्थनामकम्मोदये सातप्राबल्यानेदृशो भूयानसातोदयः क्षुधादेरल्पस्यैवासातस्य तत्रोदयः, तेनैव तस्याश्वर्येऽन्तर्भावः साधुः ननु किमाश्वये ? 'नासतो जायते भावः, सतश्वापि विनाशन' मिति वचनाद् दुरभिनिवेशोऽयं मिथ्यात्वबीजमिति चेत्, न, तवापि पंचाश्रर्याणां स्वीकारात् इत्यत्रे वक्ष्यते, तेनोपसर्गरूपमाश्चर्य स्वीक्रियते, तत् किंरूपं, श्रीपार्श्वस्य कमठनिमित्तोपसर्गरूपमिति चेत्, न, छास्थ्येऽपि तदाश्वर्यरूपत्वे उपसर्गाभावरूपातिशयस्याजन्म सहजातिशयौचित्यात्, न पुनर्घार्तिकम्र्मक्षयजोऽयं स्यात्, किंच एवं पादचारित्वे कण्टकादिसम्मर्दोऽप्याश्चर्य स्यात्, न च तन्न भवत्येवेति, अनुपानत्कभूचारित्वे तदावश्यकत्वात्, न चैतदवस्थायां तदभावातिशयोऽस्ति, येन तनिषेदुं शक्यते, अपि च एवं निर्भयत्वपरीक्षार्थं संगमदेवकृतापायोऽप्याश्च स्यात्, (कृताः) तेनोपसर्गाः, आश्चर्यमेतदेव, तीर्थकृतस्तदयोग्य For Private and Personal Use Only जल्प समाधानं ॥१७३॥
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy