________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
बखाभृषणालंकार
का सिद्धिः
युक्तिप्रवोधे मिति, यत्तु क्वचिदस्मन्नयेऽपि तदचेलत्वं तदोपचारिकमेव, न चोपचारेणाचलत्वकथनमप्रमाणमेवेति वाच्यं, त्वन्नयेऽपि श्रावका
चारेऽमृतचन्द्रोऽप्याह- 'क्षुत तृष्णा हिममुष्णं नग्नत्वं याचनारतिरलाभ' इति, अत्र श्रावकाणां वस्त्रधारित्वेऽपि नग्नत्वपरिभाषणात् । न च देवदत्तमनादेयमेव, कल्पातीतत्वाज्जिनस्य संयतानौपम्यात् , अन्यथा कथं केवलोत्पत्तौ विशेषसंयतरूपत्वेऽपि भगवाँश्छत्राणि परिभर्ति इन्द्रश्चामरीज्यते भास्वन्मणिकिरणकरांवितं सिंहासनमध्यास्ते. सामान्ययतेस्तस्यापि निषिद्धत्वाद् , अत एवोक्तं त्वन्नये भूपालस्तोत्रे- 'निःशेषत्रिदशेन्द्रशेखरशिखारत्नप्रदीपावली, सान्द्रीभूतमृगेन्द्रविष्टरतटीमाणिक्यदीपावली । केय श्रीः क्व च निःस्पृहत्वमिदमित्यूहातिगस्त्वादृशः, सर्वज्ञानदृशश्चरित्रमहिमा लोकेश ! लोकोत्तरः॥१॥" "प्रातिहार्यमयीं भृति, त्वं ॥ दधानोऽप्यनन्यगाम् । वीतरागो महाँश्चासि, जगत्येतज्जिनाद्भुतम् ॥ १॥" इत्यादिपुराणे ७ पर्वणि, न च परिग्रहप्रसंग इच्छा| शून्यत्वात् , तद्रक्षणं च मोचनकारणस्याभावात् , स्वतः पतति चेत् पततु, यत्तु श्रीवीरेण अद्ध विप्राय दत्तं देवदृष्यस्य अर्द्ध रक्षितमित्यागमे तदपि छामस्थ्ये न दोषावह, संज्वलनलोभस्य तदानीं सद्भावात , एतेन इन्द्रस्य भयमविघातकारित्वमपि प्रत्यादिष्टम्,त. | इन्द्राणां तथा जीतकल्पत्यात् , चामरव्यजनवत् , अथ सर्वेषां जिनानां त्वन्मते नास्त्यचलत्वं पारमार्थिक, श्रीऋषभदेवस्य श्रीवी
रस्य तु वांदुपरि मुख्यमचेलकत्वमागमे जम्बूद्वीपप्रज्ञप्ती पर्युषणाकल्पे च प्रसिद्धम् , तथा च कथमनयोमृतौ वस्त्रादिपूजा युक्तति सचेत् , न, अचेलत्व सत्यपि सचेलत्वप्रतिभासातिशयात् , न चातिशयानां चतुखिशताव्याघातस्तेषामनन्यसाधारणत्वात् , एतदति
शयस्य जिनकल्पिकः समानत्वात् , अयमतिशयस्तु तत्त्वतस्त्वयापि प्रतिपन्न एव, दिवाकरसहस्रभासुरपरमौदारिकदेहस्य निरामरणत्वेऽपि भासुरस्य लक्षणमिषात् पट्टकूलपोडशाभरणानां च स्वीकारात . अत एव तृतीयपक्षकक्षीकरणेऽपि न किंचिद् दृष्टं, परिधा
CARRCAREER
५५-१-ब
॥६३॥
For Private and Personal Use Only