SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे शरीरनोकाहारोवार | शरीरनोकाहारयोग्यलाभान्तरायकर्मनिरवशेषक्षयात् प्रतिक्षणं पुद्गला आश्रवन्तीति नोकाहारेणैव केवलिनामाहारकत्वमिति कवलाहार | नवकेवललब्धिव्याख्यानाधिकारे, यदि केवली कवलानादत्ते नासौ देवः, तथात्वे मानुषत्वात्, यदुक्तं समन्तभद्रेण भगवत्ता॥१२९॥ मानुषी प्रकृतिमभ्यतीतवान्, देवतास्वपि च देवता यतः । तेन नाथ ! परमासि देवता, श्रेयस जिनवृष ! प्रसीद नः॥१॥" अत| | एवाष्टादशदोषराहित्यं स्यात्, तेषु मुख्यत्वात् क्षुधः, तथाहि- क्षुत्पिपासाजरागदजन्मभयस्मयातकरागद्वेषमोहचिन्तारविनिद्रावि| पादस्वेदखेदविस्मया दोषा न जिने इति, तत एव चतुर्विंशदतिशयसिद्धिरपि, तथाहि-नित्यं निस्स्वेदत्वं निर्मलता मलमूत्ररहितता तत्पितुश्च तन्मातुश्च मलमूत्रं न भवति, उक्तं च षट्प्राभूतवृत्ती- "तित्थयरा तप्पियरा हलहर चक्की य अद्धचक्की य । देवा । य मोगभूमा आहारो अत्थि नत्थि नीहारो ॥ १॥ एवं तीर्थकराणां श्मश्रुकूर्चयोरभावः१ शिरसि कुन्तलसमा २ क्षीरगौर| रुधिरमांसत्वं ३.समचतुरस्रसंस्थानं ४ वज्रर्षभनाराचसंहननं ५' सुरूपता ६ सुगन्धता . सुलक्षणत्वं ८ अनन्तवीर्य ९प्रिय हित| वादित्वं १० चेति दशातिशया जन्मतोऽपि स्वामिनः शरीरस्य, गव्यूतिशतचतुष्टयसुभिक्षता ११ गगनगमनं १२ अप्राणिवेधः। १३ कवलाहारामावः १४ उपसर्गाभावः १५ चतुर्मुखत्वं १६ सर्वविद्यानां परमेश्वरत्वं १७ अच्छायत्वं दपणे मुखप्रतिषिम्ब में भवति १८ चक्षुषि मेषोन्मेषो न भवति १९ नखानां केशानां च वृद्धिर्न भवति २० एते दशातिशया घातिकर्मक्षयजा मन्ति, सवों मागधीया भाषा भवति, कोर्थः, अर्द्ध भगवद्भापाया मगधदेशभाषात्मकं अर्द्ध च सर्वभाषात्मक, कथमेवं देवोपनीतत्वं तदतिशयस्यति चेत्, मगधदेशसविधाने तथा परिणतभाषया प्रवत्तते १ सर्वजनताविषया मैत्री भवति, सर्वे हि जनसमूहा माग-21 मीतिंकरदेवातिशयवशान्मागधमाषया भाषन्ते, अन्योन्य मित्रतया वतते २ इति द्वावतिशयौ, सर्वऋतूनां तरवः फलादि प्राप्नु AURUSSASSA SEASEASKES For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy