SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥१२८॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मयमव्रतशीलविहीनास्तेऽपि जीववधादिकं वीक्षमाणा न वल्भन्ते, तर्हि जिनो हिंस्यमानान् जन्मिनो मांसानि च पुरीषाद्यशुचिद्रव्याण्यध्यक्षीकुर्वन् विशुद्धव्रतभृत् कथं वल्भेत ?, निर्दयत्वप्रसंगात्, तेभ्योऽपि हीनबलवत्त्वप्रसंगाच्च, लोकेऽपि केचिज्जटिलादयो योगमाहात्म्यविशेषेणा कवलाहारवन्तः श्रूयन्ते, तहिं कथं भगवतो योगीन्द्रशिरोमणेस्तत्त्वं स्यात् ?, प्रतीयते चापि भूताविष्टस्य पुंसः कस्यचित्तद्बलेनौदारिकशरीरिणोऽप्यकवलाहारित्वं क्वचित्, तर्हि अनन्तबलवतो भगवतस्तथात्वे किं चित्र १, आहारसंज्ञा हि रतिकर्म्मपूर्विका, तस्याश्च लोभे ऽन्तर्भावः, तदुक्तं गोमहसारे- 'माया लोहे रहपुव्वाहारो कोहमाणमम्मि भयं । वेदे मेहुणसण्णा लोहम्मि परिग्गहे सण्णा ॥ १ ॥' तथा मायालो भयोरभावेनैव भगवति कबलाहाराभावः, ननु केवली कबलाहारवान्, असद्वेद्योदयवच्चे सति गर्भनिर्गतत्वात्, औदारिकशरीरित्वे सति तादृक्त्वाद्वा अस्मदादिवदिति चेत्, न आये यद्यसद्वेद्योदयात्कवलाहारः स्यात् तर्हि क्षुत्क्षीणशक्तेरनन्तबलं न स्यादिति प्रतिकूलस्तक विशेषणवैयर्थ्यं चानुकूलतर्काभावाद्, अकिंचित्करत्वं च द्वितीये विशेषणासिद्धिः-शुद्धस्फटिकसंकाशं, तेजोमूर्त्तिमयं वपुः । जायते क्षीणमोहस्य, सप्त धातुविवर्जितम् ॥१॥ इति परमौदारिकदेहांगीकारात्, न चौदारिकत्यागाद्भवान्तरप्रसंगः, तारुण्याद्यवस्थावत् आम्रफलादौ नीलपीतादिरूपवच्च सर्वथा मेदात्, अथ सयोगिगुणस्थानपर्यन्तं जीवा आहारकमार्गणायामागमे प्रसिद्धाः तत्कथं केवलिनोऽनाहारकत्वमिति चेत्, न, नोकमहारेण तदुपपत्तेः, तदुक्तम्- 'णोकम्मकम्माहारो कवलाहारो य लेवमाहारो । उज्जुमणोषि य कमसो आहारो छव्विहो भणिओ ॥ १ ॥ णोकम्मं तित्थयरे कम्मं णरए य माणसो अमरे । कवलाहारो णरपसु उज्जो पक्खी य इगि लेवो ॥ २ ॥ इति, सूक्ष्माः सुरसाः सुगन्धा अन्यमनुजासम्भविनः कवलाहारं विनापि किंचिदूनपूर्वकोटिपर्यंतं शरीरस्थितिहेतवः सप्तधातुरहितपरमौदारिक For Private and Personal Use Only कब लाहारसिद्धिः | ॥१२८॥
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy