________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वापलापः
युक्तिप्रबोधेनुसारिणः केचित्तथा प्रत्याख्यानवन्तो जायन्ते तदपि लोकानुगत्यैव, न पुनस्तन्मतनिश्रया इत्यलं विस्तरेणेति गाथार्थः ॥ १३॥
| अथ नटस्य विश्रामाय पात्राणां समाजः,
णाणी सया विमुत्तो अज्झप्परयस्स निजरा बिउला । कुंयरपालप्पमुहा इय मुणिर्ड तम्मए लग्गा ॥१४॥ ज्ञानी सदा विमुक्तोऽध्यात्मरतस्य निर्जरा विपुला । कुमारपालप्रमुखा इति मत्वा तन्मते लग्नाः ॥ १४ ॥ ___ 'ज्ञानवान् स्वरसतोऽपि यदि स्यात् , सर्वरागरसवर्जनशीलः। लिप्यते सकलकर्मभिरेष, कर्ममध्यपतितोऽपि ततो न ॥ | इत्यादि समयसारे ज्ञानिनः साक्षान्मुक्तत्वकथनान्युपलभ्य अध्यात्मज्ञानवतो निर्जराऽपि विपुलेत्यवमृश्य तन्मते कुमारपालवाणिगजातीयप्रमुखा वणिजो लग्ना:- तत्पाक्षिका जज्ञिरे इति गाथार्थः ॥ १४ ॥ अथ भरत ऊध्र्वमुखं कृत्वा पश्यति,
वणवासिणो य नग्गा अठ्ठावीसइगुणेहिं संविग्गा । मुणिणो सुद्धा गुरुणो संपइ तेसिं न संजोगो ॥१५॥ वनवासिनश्च नग्ना अष्टाविंशतिगुणैः संविग्नाः । मुनयः शुद्धा गुरवः सम्पति तेषां न संयोगः ॥ १५॥
'पंच महाव्रत पालै ५ पंच समिति संभाल १० पंच इंद्री जीत भयौ १५ भोगी चितवै न कौं १६ ॥१२॥' पडावश्यक दर्वित *भावित साधै २२ प्रासुकधरामें एक आसन है सैनको २३ । मंजन न करें २४ ढंच तन २५ वस्त्र मुंचे २६ त्यागै दंतवनपै सुगंध-
8/ स्वासायनको २७ ॥ ठाढी करखै आहार, लघु झुंजी २८ एकवार । अढाईसमूलगुनधारी जती जैन कौ ॥१॥ इत्यष्टाविंशतिगुणदिवान मुनिः ज्ञानवान् वनवासी नग्नः स एवास्माकं गुरुः संविग्नः-संसाराद् भीतः, बहुवचनं पूज्यत्ववचकं स्थविरकल्पजिनकल्पादि
RECACAMARRC
ROCAREC
॥३५॥
%
For Private and Personal Use Only