SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 18 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३६ ॥ युक्तिप्रबोधे मुनिभेदबाहुल्यव्यापकं वा, 'सम्प्रति' दुप्पमाकाले तादृशगुरुसंयोगो नास्ति, दृश्यमानास्तु मुनयो न गुग्वः, तादृग्गुणाभावात् । अत्र यद्यपि दिगंबर पाक्षिका भट्टारका एवं प्रतिविधातारः, तथापि दृश्यमानकियद्भूमण्डलावच्छेदेन मुनित्वनिषेधस्यातिप्रसंगनिवारणाय प्रतिविधीयते, ननु मो ! बाणारसीदास ! त्वं साम्प्रतीनानां ज्ञातमंडले विहरमाणानां लुंचनादिवाह्यक्रियाः कुर्वाणानां यतीनां यतित्वं कथं न श्रद्दधासि ?, यथोक्तगुणाभावादिति चेत् कथं तन्निर्णयः, प्रत्यक्षाच्चेत् किं सर्वमुनिगुणानां सर्वभेदैरभावः कतिचिद्भेदैर्वाः नाद्यः कतिचिद्भेदानां व्रतसमितिलंचनादीनां प्रत्यक्षत एवोपलब्धः, त्वयैव स्वकृत नाटकग्रन्थे- 'ग्रंथ रचै चरचे सुभपंथ लखै जगमे वबहार सुपत्ता साधि संतोष अराधि निरंतर देइ सुसीख न लेइ अदत्ता । नंगधरंग फिरै तजि संग छर्के सरवंग सुधारस मचा, ए करतूति करे सठपै समुज न अनातम आतम सत्ता ॥ १ ॥ केई मिध्यादृष्टिजीव घरै जिनमुद्रा भेष क्रिया में मगन रहै कहै हम जती है । अतुलअखंड मलरहित सदा उदोत ऐसे ज्ञानभावसौं विमुख मूढमती है । आगम संभाले दोष टाले विवहार भालै पालै व्रत यद्यपि तथापि अविरती है । आपुक कहावै मोखमारगक अधिकारी मोख सो सदैव रुष्ट दुष्ट दुर्मती है ॥ २ ॥ इत्यादिना प्रत्यक्षतस्तद्गुणाचरणाया दृश्यमानत्वेनोक्तत्वाच्च, अथैतेषां बाह्यवृस्यैव तत्तद्गुणदर्शनं न पुनरंतर्वृत्येति चेत् न, अन्तर्वृचेः केवलिगम्यत्वात्, तत्सच्छ्रद्धालूनां यत्किंचिदुत्तरगुणाभावेऽपि मूलान्वेषितया यतित्वप्रतिपत्तेश्व, अश्रद्धालूनां बहुतरगुणवत्त्वेऽपि यत्किचिच्छिद्रपुरस्कारेण गुणानां गौणत्वमाधाय यत् किंचिद्गुणाभावं मुख्यतया निर्दिशतामयतित्वप्रतिपत्तेरकिंचित्करत्वात् कटुकगृहस्थवत्, अत एव न द्वितीयः कतिचिद्द्भेदः सर्वमुनिगुणानां पुलाकबकुशकुशीलानां श्रीभगवत्यादिसूत्र तथा श्रीतार्थसूत्रे प्रतिपादितानां परस्परमभावेऽपि चारित्रप्रतिपत्तेः यदुक्तम्- 'उत्तरगुणभावनापेतमनसो व्रतेष्वपि क्वचित् For Private and Personal Use Only गुरुतत्वस्थापना ॥ ३६ ॥
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy