________________
Shri Mahavir Jain Aradhana Kendra
www.kebatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
-SC
युक्तिप्रबोधे ॥३४॥
व्यवहारोस्थापन
Its-CORE
-AR-Stock
कहांसे होइ ।। ४ ।। बहुविध क्रिया कलेस सौं, सिव पद लह न कोई। ज्ञानकला परगास सी, सहज मोखपद होइ ॥ ५ ॥3 करनी हितहरनी सदा, मुकति वितरनी नाहि । गती बंध पद्धति विषै, सनी महादुप मांहिं ॥ ६ ॥ जे विवहारी मूढ नर, परजयबुद्धि जीव । तिनको बाहिज क्रिया को, है अवलंब सदीव |७|| जैसे मुगध धान पहिचाने, तुपतंदुलकों भेद न मानें । तैसें मूढमती | विवहारी, लख न बंधमोखविधि न्यारी ॥८॥ कुमती बाहिजदृष्टि सौं, वाहिजक्रिया करंत । मानें मोखपरंपरा, मनमें हरख धरंत ॥२॥" प्र इत्यादिव्यवहारक्रियानिषेधकानि वाक्यानि कियन्ति दर्श्यन्ते ?, यद्यपि मूलग्रन्थे स्याद्वादज्ञानपरााण व्यवहारक्रियासूत्राणि
सन्ति, परं तानि नास्य साधकव्यवहारतया परिणतानि, किन्तु तनिषेधकान्येव, यत्तु 'ज्ञानक्रियाभ्यां मोक्ष' इति प्राचां सूत्रं तत्रापि |क्रियाशब्देन ज्ञानपरिणतिलक्षणाध्यात्मिकक्रियैवेत्यैकान्तिकपक्षस्यैवाश्रयणं, न पुनर्व्यवहारक्रियास्थापनम्, एतेन- 'जो बिनु ज्ञानक्रिया अवगाहै, जो विनु क्रिया मोक्षपद चाहे । जो विनु मोष कहैं मे सुखिया, सो नर मूढन माह मुखिया ॥१॥' इति क्रियास्थापनमस्त्येवेति कस्याप्याशंका सापि निरस्ता । अथ कथं-'अब वरनौं इकईस गुन, अरु बावीस अभक्ष्य । जिनके संग्रह त्यागसौं, सोहे श्रावकपक्ष ॥१॥ इत्यादि नाटकग्रन्थे गुणस्थानकप्रतिबद्धा द्रव्यमावक्रियाव्यवस्थापनेति चेत्, कथनमात्रमेतद, अकस्य रामपाठवत, न श्रद्धाविषयं, कथनमपि गतानुगतिकन्यायेन, प्राचां श्वेताम्बरदिगम्बराणां शास्त्रकाराणां तथाप्रवृत्तेः, यदि च स्वमते तथा प्ररूपणा श्रद्धानं नाऽभविष्यत्तर्हि तत्पाक्षिकः कश्चिन्मतप्रवृत्तेरारभ्य इयत्कालपर्यन्तं ब्रह्मचर्य विशेषतः षष्ठाष्टमादितपः प्रतिक्रमणपोषधसामायिकायनुष्ठानं रात्रिभक्षणायभत्यप्रत्याख्यानादि वाकरिष्यदिति विपक्षे बाधकः तर्कः, यत्तु कालान्तरे तद-15
॥३४॥
For Private and Personal Use Only