SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे ॥१४॥ CARR SANSKRICARREARRANGA 'कांक्षा' अन्यमतधर्माभिमुख्यलक्षणा निजधर्मे' श्वेतांबररूपे, तं त्यक्त्या वा, जाता इति समासार्थः, व्यासार्थः पुनरेवं-स रूपचन्द्राबाणारसीदासः पूर्वं पौषधसामायिकप्रतिक्रमणादिश्राद्धक्रियासु तथा जिनपूजनप्रभावनासाधर्मिकवात्सल्यसाधुजनवंदनमा |दियोगेन ननअशनादिदानप्रभृतिश्राद्धव्यवहारेषु सादरोऽभूत, पश्चाच्छंकया विचिकित्सया च कलुषितात्मा सन् दैवात् पंचानां पूर्वोक्तानां कांक्षा संसर्गवशात् सर्व व्यवहारं तत्याज, ततः सुदृष्टिभिः पृष्टम् किमिदानी हे भद्र ! धर्मकर्मणि प्रमाद्यसि ?, ततः स शंकादिव्याप्तचेता जगाद-मम व्यहारेण न कार्य, जीवो हि काविष्टश्चातुर्गतिकसंसाराटवीपर्यटनलम्पटः, कर्मबन्धश्च मिथ्यात्वाविरतिकषाययोगलक्षणैश्चतुर्भिः हेतुभिः, ततश्च कर्मनिमूलनेच्छुना तावत्तद्धेतवः पराकरणीयाः, तत्र प्रथमं मिथ्यात्वं त्याज्यं, तच्च सम्यक्वावाप्त्या सा चाध्यात्मभावविशेषरूपा काललब्धिसात्, न तु पुरुषपौरुषाधीना, यावता सम्यक्त्वं च नावाप्तं तावत्तपोऽनुष्ठानादिकं सर्व न मोक्षाय क्षम, ततः सम्यक्त्वमेव जीवस्य हितं, तच्च द्वेधा-नैश्वयिक व्यावहारिकं च, आद्यं आत्मस्वरूपोपलम्भरूपं, द्वितीयं तु जीवाजीवादितत्त्वविमर्शरूपं, एवं च सम्यक्त्वार्थिना तत्त्वपरीक्षैव विधेया, नावश्यकादिक्रियाः, तासां चतुर्थगुणस्थानादनु पंचमगुणस्थानलभ्यत्वात्, चतुर्थगुणस्थानं च जीवस्य परमार्थसाधकं, तच्चेत् प्राप्त तर्हि जातोऽसौ निष्ठितार्थः, तत्प्राप्तिः सम्यक्त्ववत एव, सम्यक्त्वं च प्रशमादिलिंगरभिव्यज्यते इति, ततोऽहं जीवाजीवादितत्त्वपरीक्षां चिकीर्षुरस्मि, क्रोधादिकं निर्जित्य ज्ञातयथावस्थितजीवस्वरूपोऽध्यात्मभावनाभिर्जीवो निश्चयान्मोक्षमामोति इत्यहमपि सर्व व्यवहारजालं विहाय तं५ मार्गमनुसत्तुकामोऽस्मि, दृश्यते च प्रागुक्तयुक्त्या व्यवहारोऽपि विफल इति । एवं बाणारसीदासस्ते चान्ये पंच कंचन काल ॥१४॥ प्राप्तसम्यक्त्वा वयमिति चिन्तयन्तः क्रोधनिर्जयाय उपशममात्रं बिभ्राणाः आध्यात्मिका वयमिति ख्यापयन्तः संशयेनैव निन्युः, ACHALCARRC For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy