________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ॥१४॥
CARR
SANSKRICARREARRANGA
'कांक्षा' अन्यमतधर्माभिमुख्यलक्षणा निजधर्मे' श्वेतांबररूपे, तं त्यक्त्या वा, जाता इति समासार्थः, व्यासार्थः पुनरेवं-स रूपचन्द्राबाणारसीदासः पूर्वं पौषधसामायिकप्रतिक्रमणादिश्राद्धक्रियासु तथा जिनपूजनप्रभावनासाधर्मिकवात्सल्यसाधुजनवंदनमा
|दियोगेन ननअशनादिदानप्रभृतिश्राद्धव्यवहारेषु सादरोऽभूत, पश्चाच्छंकया विचिकित्सया च कलुषितात्मा सन् दैवात् पंचानां पूर्वोक्तानां
कांक्षा संसर्गवशात् सर्व व्यवहारं तत्याज, ततः सुदृष्टिभिः पृष्टम् किमिदानी हे भद्र ! धर्मकर्मणि प्रमाद्यसि ?, ततः स शंकादिव्याप्तचेता जगाद-मम व्यहारेण न कार्य, जीवो हि काविष्टश्चातुर्गतिकसंसाराटवीपर्यटनलम्पटः, कर्मबन्धश्च मिथ्यात्वाविरतिकषाययोगलक्षणैश्चतुर्भिः हेतुभिः, ततश्च कर्मनिमूलनेच्छुना तावत्तद्धेतवः पराकरणीयाः, तत्र प्रथमं मिथ्यात्वं त्याज्यं, तच्च सम्यक्वावाप्त्या सा चाध्यात्मभावविशेषरूपा काललब्धिसात्, न तु पुरुषपौरुषाधीना, यावता सम्यक्त्वं च नावाप्तं तावत्तपोऽनुष्ठानादिकं सर्व न मोक्षाय क्षम, ततः सम्यक्त्वमेव जीवस्य हितं, तच्च द्वेधा-नैश्वयिक व्यावहारिकं च, आद्यं आत्मस्वरूपोपलम्भरूपं, द्वितीयं तु जीवाजीवादितत्त्वविमर्शरूपं, एवं च सम्यक्त्वार्थिना तत्त्वपरीक्षैव विधेया, नावश्यकादिक्रियाः, तासां चतुर्थगुणस्थानादनु पंचमगुणस्थानलभ्यत्वात्, चतुर्थगुणस्थानं च जीवस्य परमार्थसाधकं, तच्चेत् प्राप्त तर्हि जातोऽसौ निष्ठितार्थः, तत्प्राप्तिः सम्यक्त्ववत एव, सम्यक्त्वं च प्रशमादिलिंगरभिव्यज्यते इति, ततोऽहं जीवाजीवादितत्त्वपरीक्षां चिकीर्षुरस्मि, क्रोधादिकं निर्जित्य ज्ञातयथावस्थितजीवस्वरूपोऽध्यात्मभावनाभिर्जीवो निश्चयान्मोक्षमामोति इत्यहमपि सर्व व्यवहारजालं विहाय तं५ मार्गमनुसत्तुकामोऽस्मि, दृश्यते च प्रागुक्तयुक्त्या व्यवहारोऽपि विफल इति । एवं बाणारसीदासस्ते चान्ये पंच कंचन काल
॥१४॥ प्राप्तसम्यक्त्वा वयमिति चिन्तयन्तः क्रोधनिर्जयाय उपशममात्रं बिभ्राणाः आध्यात्मिका वयमिति ख्यापयन्तः संशयेनैव निन्युः,
ACHALCARRC
For Private and Personal Use Only