________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारोस्थापना
CRECAUR
युक्तिप्रबोधे है परिमाणः परिणामी उपयोगी चेत्यादिश्रद्धानं दर्शनं, इदमेव साकारस्वरूपं ज्ञानमिति स्थितमध्यात्ममयमेव तत्वं, ततोऽन्यत् |
सर्व मिथ्याज्ञानविजाम्भतं, नात्र व्यवहारसंचारोऽपि, तेन सुष्ठुक्तं समयसारे- “परमट्ठबाहिरा जे ते अन्नाणेण पुनमिच्छन्ति । ॥१३॥
संसारगमणहेउं मोक्खहेडं अयाणता ॥१॥ मुक्त्वा निश्चयार्थ व्यवहारे न विद्वांसः प्रवर्तन्ते । परमार्थमाश्रितानां यतीनां कर्मक्षयो विहितः ॥२॥" इति कृतं विस्तरेण, यद्यप्यत्र बहु वक्तव्यं तत्तु समयसारतवृत्तिपंचास्तिकायतवृत्तिप्रमुखाध्यात्मग्रंथेभ्यः समवसेयम्, अत्र तु उपयोगिमात्रमुक्तं, शेष ग्रन्थबाहुल्यान्नोक्तम्- "शुद्धज्ञानसहस्रभानुमहास प्रोद्भावमासेदुपि, नानाऽऽचारकतारका निपतिताः कुत्रापि गर्नान्तरे। नटे मोहमहान्धकाररजनीकष्टे विमुग्धात्मनस्तेऽनादिव्यबहारिहारिचरिताभ्यासा ययुः क्षामताम् ॥१॥ नो दानं न तपो न शीलललितं येषां विशेषांगिनां, तेऽप्याध्यात्मिकभावनानवसुधापानेन पीनाश्च ते । आनन्दादजरामरत्वपदवी प्राप्ताः स्वभावादरात्तस्मान व्यवहारकारणिकता मोक्षालयस्येक्ष्यते ॥ २ ॥ नैष्कर्म्यहर्म्यवसनव्यसनेन पुंसां, माहात्म्यमभ्युदयतेऽव्ययतेजसाऽऽढ्यं । शुद्धोपयोगवशतः स्वत एव कान्त, शान्तं रसं जनयति प्रकृतिनितान्तम् ॥ ३॥" इहानुक्तं स्वधिया उन्नयमिति गाथार्थः ॥ अथ प्रविशति रसौत्सुक्यात् पात्रैः समं प्रतीहारी
इत्थंतरे य पुरिसा अवरेऽविय पंच तस्स संमिलिया । तेर्सि संसग्गेणं जाया कंबावि नियधम्मे ॥ ८॥ अत्रान्तरे पुरुषाः अपरेऽपि पंच तस्य मिलिताः । तेषां संसर्गेण जाता कांक्षापि निजधम् ॥ ८॥
प्रागुक्तयुक्त्या व्यवहारवैफल्यं श्रद्दधानस्य तस्य कदाचित् कालान्तरे अपरेऽपि पंच पुरुषा रूपचन्द्रपण्डितः १ चतुर्भुजः २| भगवतीदासः ३ कुमारपालः ४ धर्मदासति ५ नामानो मिलिताः, तेषां संसर्गेण-परस्परविचारचिंतनारूपेण एकत्रावस्थानेन वा|
IRECRCRARY
॥१३॥
For Private and Personal Use Only