________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4
-
3
युक्तिप्रबोधे तथापि च (अवध) सत्ये दत्ते ब्रह्मण्यपरिग्रहत्व (त्वके) चव । क्रियतेऽध्यवसानं यत् तेनैव(तु)बध्यत पुण्यम् ॥३॥ तथा-"यो मन्यते व्यवहारस्य
हिनस्मि च, हिंस्ये व(वाऽहं तथा)परैः सच्चः। स मूढः अज्ञानी बानी(तु)अतस्तु विपरीतः॥१॥ आयुःक्षयण मरणं जीवानां जिनवरैःद निष्फलत्वं ॥१०॥
-प्रज्ञप्तम् । आयुर्न हरसि त्वं कथं, त्वया मरणं कृतं त्वेषाम् ? ॥२॥ यो मन्यते जीवयामि च जाव्ये च परैः सत्चैः। स मृढोऽज्ञानी
ज्ञानी अतस्तु विपरीतः ॥३।। आयुरुदयेन जीवति जीव एवं भणंति सर्वज्ञाः । आयुश्च न ददामि त्वं कथं त्वया जीवितं कृतं तेषाम् ॥ ४॥ अज्ञानमेतदधिगम्य परात्परस्य, पश्यन्ति ये मरणजीवितदुःखसौख्यम् । काण्यहंकृतिरसेन चिकीर्षवस्ते, | मिथ्यादृशो नियतमात्महनो भवन्ति ॥ ५॥” इत्यादि, तथा- "सर्वत्राध्यवसानमेवमखिलं त्याज्यं यदुक्तं जिनस्तन्मन्ये व्यवहार एष निखिलोऽप्यन्याश्रयस्त्याजितः। सम्यक् निश्चयमेकमेव तदमी निष्कम्पमाक्रम्य किं, शुद्धज्ञानघने महिम्नि न निजे बध्नन्ति सन्तो धृतिम् ? ॥१एवं व्यवहारनयः प्रतिषिद्धो जानीहि निश्चयनयेन । निश्चयनयाश्रिताः पुनर्मुनयः प्राप्नुवन्ति निर्वाणम् ॥१॥" इत्यादि सप्तमांक, २ । तथा-काशुभं कुशीलं शुभकर्म चापि जानीत सुशीलम् । कथं तद्भवति सुशीलं यत् संसारं प्रवेशयति ॥ १॥ सौवर्णिकमपि निगलं बध्नाति कालायसमपि यथा पुरुषम् । बध्नात्येवं जीवं शुभमशुभं वा कृतं कर्म ॥ २॥ तस्मात्तु कुशीलाभ्यां राग मा कुरुत मा व संसर्गम् । स्वाधीनो हि विनाशः कुशीलसंसर्गिरागेण ॥ ३॥ निषिद्ध सर्वस्मिन् सुकृतदुरिते
॥१०॥ 18|कर्मणि किल, प्रवृत्ते नैष्कर्म्य न खल मुनयः सन्त्यशरणाः । तदा ज्ञाने ज्ञानं प्रति चरतमेषां हि शरण, स्वयं विन्दन्त्येते परमम | मृतं तत्र निरताः ॥ ४ ॥" एतेन व्यवहारस्य वैफल्यं दर्शितं, तद्दर्शनात् सर्वोऽपि दानादिव्यवहारः स्वतो विफलत्वात् त्याज्योऽभवत्, यतो हि दानं तावत् सौवार्णिकनिगडकल्पमवश्यभोगाभिजनकन्वेन मंसारप्रवेशकं वस्तुतो हेयमेव, यत उक्तम्- "दाणं | 21
CRENCERTOOSTERROR
For Private and Personal Use Only