________________
Shri Mahavir Jain Aradhana Kendra
www.kebatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोल सुन्दरी, सापि स्वीबुध्ध्या कियत्कालं रक्षिता, दीक्षाविलम्बः ३० भरतस्य गार्हस्थ्ये केवलं ३१ द्रौपद्याः पञ्चभकत्वं ३२ चण्ड- द अन्यलिंग
रुद्राचार्यः शिष्येण स्कन्धे समुत्पाटितः, शिष्यस्य तेन केवलं जातं ३३ श्रीवीरस्य जमाली जामाता ३४ कपिलकेवलिनो नृत्यं३५ सिद्धिः ॥१७॥
वसुदेवस्य द्वासप्ततिसहस्राः स्त्रियः ३६ बाहुबलिनो देहोच्चत्वं पश्चधनुःशतानि ३७ शूद्राणां गृहे मुनीनामशनग्रहणे न दोषः ३८ जल्पाश्च देवमानुष्ययोरन्योऽन्यभोगः ३९ सुलसाया युगपद् द्वात्रिंशत् सुताः ४० त्रिपृष्ठस्य प्रथमहरेभगिनी माता च ४१ वीरस्यानायेदेश | विहारः ४२ तुर्यारके म्लेच्छा आर्यभूमौ ४३ चतुःशतक्रोशा देवैकक्रोशस्य ४४ प्राणान्तकष्टे व्रतभंगपि न पापं ४५ उपवासे
औषधभक्षणं ४६ चक्रिणश्चतुःषष्टिसहस्रस्त्रीणां नित्यं वैक्रियदेहेन भोगः ४७ यतीनां दण्डकरक्षणं ४८ यतीनां कर्मबुद्धिः ४९ मरु| देव्या हस्तिस्थिताया अपि मुक्तिः ५० मुनीनां द्विवारं भोजनं ५१ साभरणवसनानां मुक्तिः ५२ अष्टादश दोपा अन्यथैव ५३ चतुर्विंशदतिशया अप्यन्यथैव ५४ यौगलिकानां शरीरं न मरणसमये कर्पूरवदुड्डीयते ५५ केवलिनः शरीरमपि तद्वदेव ५६ केवलिशरीराज्जीववधः ५७ स्वर्गमध्ये तीर्थकरदंष्ट्रापूजा ५८ श्रीवीरेण मेरुश्चालितः ५९ तीर्थकरपातुश्चतुर्दशस्वमदर्शनं ६० गंगादेव्या भरतेन भोगः ६१ षण्णवतिभोगभूमयो न ६२ चर्मजलपाने दोषो न ६३ घृतपकं पर्युषितं न स्यात् ६४ अक्षतफलभोगः |६५ ऋषभस्वामिनो न नीलयशोनृत्यदर्शनाद्वैराग्यं ६६ श्रीवीरस्य मातापित्रोर्जीवतोन दीक्षाग्रहणमित्यभिग्रहः ६७ बाहुबली | यवनः ६८ द्वीन्द्रियकलेवरस्थापनार्चा ६९, नाभिमरुदेव्योयौंगलिकत्वं, ताभ्यां जिनजन्म ७० यौगलिकानां नीहारः ७१ शला
॥१७॥ कापुरुषाणां नीहारः ७२ यादवजैनमांसभक्षणं ७३ मानुषोत्तरपर्वतात्परतो मनुष्यगतिर्मन्यते ७४ चतुर्विशतिः कामदेवा न मन्यन्ते ७५, नवनवोचरविमाना न मन्यन्ते ७६ कामाभिलाषे मुनेः बीदानेनापि श्राद्धस्य स्थिरीकरण योग्य ७७ भरतरावतक्षेत्रदशकं
HAMAROSAGAR
SEARC%AARAAG
For Private and Personal Use Only