________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
॥८८॥
RAAT
तथा यौवने सत्यष्टवर्षानन्तरसम्भवत्कैवल्यवत्याः स्तनयोमांसलता रजस्वलादित्वमपि सम्भवत्येव, औदारिकस्यैव केवलिना
और निखीसिद्धाभवन्मतेऽभ्युपगमात् , नचास्मन्मतवत् परमौदारिकस्वीकारो येनैतदोषासम्भवः, एवं स्थिते केवलिनोऽपि लोकजुगुप्सा, अपि च.
वृत्तरपक्षः स्त्रियाः कैवल्ये केवलिनी सिद्धा सयोगी अयोगा इत्यादि व्यपदेष्टव्यं, न च तथा व्यवहारःश्रेयान्, एतेन मल्लेभगवतःस्त्रीत्वं सिताम्बराभिमतं प्रत्युक्तं, तीर्थकरीतिकथनप्रसंगात् , तत्प्रतिमायाश्च पुरुषाकारेण पूजानुपपत्तेश्च,आस्तां दूरे तर्कः, परमनुभवोऽप्येवं नास्ति यदियं स्त्री अपावित्र्यपात्र केवलित्वेन पूज्या,पूजायां सुरासुरनरपुरुषस्पर्श ब्रह्मचर्यवतीति । कास्थास्वतिलाघवादभिनवश्रीकेवलार्कोदयात्, संसारप्रविकारकारणभवत्पर्यायचर्याव्ययात्। सुप्रापं पदमव्ययं मृगदृशस्तद्गौरवान्वीक्षणात् , किं कक्षीक्रियते विचक्षणजनर्मोहाधिरोहस्पृशः ॥ १ ॥ हास्यं यद्वदनाम्बुजे क्षितिभुजां दास्यं समुद्भावयेत्, प्रीति तिरनीतिरीतिरमतिर्यध्यानवृद्धथा श्रयेत् । कामक्रोधविरोधबोधविगमा यत्संगमाज्जंगमा, जायन्ते शिवसम्पदः पदमियं रण्डा न चण्डाशया ॥२॥ दोषान्वषिदिगम्बरागमनयद्विश्वानुबिम्बार्थभृल्लोके जाग्रति सुप्रभेन्दुरुचिभिः प्रातर्नभोमण्डले । मोक्ष किं वनिता नितान्तसुरताऽऽयासात्समासादयेत्, दक्षो रक्षयिता न चेदरयिता प्रीत्या धनः प्रेक्षते ॥३॥
अत्र प्रतिविधीयते-यत्तावदुक्तं 'द्रव्यतो मनुष्यस्त्रीणां तद्भवे न मुक्तियोग्यत्वं' तन्निजागमविरुद्धत्वान्याहतमेव, मानुषीणां | चतुर्दशगुणस्थानोक्तेः, न च द्रव्यतः पुरुषा एव भावतः स्त्रिय इत्यपि युक्तम् , तेषां नवगुणस्थानेष्वेव सद्भावात् संशयापत्तेः
सूत्रस्य स्वरूपव्याघाताच्च, 'अल्पाक्षरमसंदिग्धं, सारवद्विश्वतोमुखम् । अस्तोभमनवयं च, सूत्र सूत्रविदो विदु॥१।। रिति तल्लक्षणं, ॥८८॥ | द्रव्यतः खियां पञ्च गुणस्थानानानि द्रव्यतः पुरुषे भावतः खियां नवेत्ययमपि त्वदङ्गाकार एव, यदुक्तं जीवसमासेऽवान्तरबलो-14
For Private and Personal Use Only