________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
यक्तिप्रबोधकेषु वेदमार्गणायाम् , "ये साच्छिनः पञ्चाथा, एकाक्षा विकलेन्द्रियोः । जन्तवो हुण्डसंस्थानाः, प्रभवन्ति नपुंसकाः ॥१॥ीमिता. गर्भजा नरतिर्यशः, प्रभवन्ति त्रिवेदिकाः । भोगभूमिनराः पुंसस्त्रीलिङ्गद्वितयान्विताः ॥ २ ॥ द्रव्येण नरवंदेऽस्मिन्, मावेन
वुत्तरपक्षः द्वितयेऽपरे । गुणानां नवकं प्रोक्तं, मिथ्यात्वाद्यनिवृत्तकम् ॥ ३॥ स्त्रीनपुंसकयोर्वेदे, गुणानां पञ्चकं मतम् । द्रव्येण नरलिङ्गेश्य, ते गुणा नव चेरिताः॥४॥"आदिम पण गुणठाणा दन्वित्थाणं तु हुंति नियमेण। भावित्थीण उ साणं पुवेदीणं णव गुणा य ॥१॥ इति बन्धत्रिभङ्ग्यामुपयोगिगाथा, गोमट्टसारेऽपि "वेदादाहारोत्तिय से गुणठाणाणमोघमालावो । णवरि य संडित्थीण पत्थि हु आहारगाण दुर्ग ॥ ७१३ ॥ अस्य व्याख्या-चेदमार्गणाद्याहारमार्गणापर्यन्तदशमार्गणासु स्वस्वगुणस्थानानामालापक्रमः सामान्यगुणस्थानोक्त एव भवति, तथापि भावपण्ढद्रव्यपुरुषरूपाया भावत्रीद्रव्यपुरुषरूपायाश्च वेदमार्गणायाः सर्वदानिवृत्तिकरणपर्यन्तेषु गुणस्थानेषु मध्ये पष्ठगुणस्थाने प्रमत्तसंयतरूपे आहारकाहारकमिश्राभिधानालापद्वयं नास्ति, तत्राशुभवेदोदययुतयोराहारकार्द्धसम्भवाभावात् , “हत्थपमाणं पसत्युदय" मित्याहारकशरीरे प्रशस्तप्रकृतीनामुदयनियमस्य सद्भावात् , तत्र वेदमार्मणायां नपुं-1 सकस्लीवेदानां स्वस्वानिवृत्तिकरणसवेदभागपर्यन्तं नवगुणस्थानेषु आलापः कर्त्तव्यः, कषायमार्गणायां क्रोधमानमायालोभाना स्वस्वानिवृत्तिकरणस्यावेदमागपर्यन्तं नवसु, सूक्ष्मलोभस्य सूक्ष्मसम्परायपर्यन्तं दशसु च गुणस्थानेषु आलापः कार्य इति, अत्र यंत्रन्यास:
44
ॐSACROA%
॥८९
१ "नारकसम्मबिनो नपुंसवानीति" तत्वार्थसूत्रे अ. २
For Private and Personal Use Only