________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीमुक्ती
पूर्वपक्षः
युक्तिप्रबोधे गमादौ प्रतीतं स्यादिति, तथा चानुमानानि-नास्ति स्त्रीणां निर्वाणं, तत्साधकप्रमाणाभावात् , नन्वयं हेतुरसिद्धः, अस्ति स्त्रीणां
निर्वाणं, कारणावैकल्यात् पुंवदिति साधकसत्त्वात् इति चेदस्यैव बाधात् स्खीणां बहुत्रपाक्रान्ततया वस्त्रात्यागेन चारित्रविरोधात् , तत ॥८७॥ एव यूकालिक्षादियोनिस्थजीवोपमादिभिहिंसाविरतेरभावस्तासु इत्युक्तचरम् १ नास्ति स्त्रीणां मोक्षः पुरुषेभ्यो हीनत्वात्
नपुंसकवत् २ पुरुषैरवन्धत्वात्तिर्यगादिवत् ३ सप्तमपृथ्वीगमनाभावात् सम्मूच्छिमादिवत् ४, निर्वाणकारणज्ञानादिपरमप्रकर्षः
स्त्रीषु नास्ति, परमप्रकर्षत्वात् , सप्तमनरकगतिहत्वपुण्यपरमप्रकर्षसर्वार्थसिद्धिगतिहेतुपुण्यप्रकर्षयोरिव ५, नास्ति स्त्रीणां मोक्षः, विपरिग्रहवत्त्वात् गृहस्थवत ६, बस्ने मोऽभावो न भवति, बुद्धिपूर्व तत्पतने समादानात. यद् बुद्धिपूर्व पतितमादीयतेन तत्र मच्छोऽभावो,
| यथा सुवर्णादौ ७, स्त्रीणां शीलं न मोक्षसाधकं, परिग्रहवदाश्रितत्वाद् गृहस्थशीलवत् ८, मुक्तिहेतुतयाऽभीष्टः सचेलाचेलरूप आर्या-1 र्यिकासंयमोऽत्यन्तभिन्नकार्यारम्भकः अत्यन्तभिन्नत्वात् , यतिगृहिसंयमवत् , स चाप्यत्यन्तभेदवान् मोक्षस्वर्गरूपभिन्नकार्यारम्भकश्च | ९. वखं न मोक्षसाधनं, तदर्थिनां तत्यागस्यैवोपदेशात् मिथ्यादर्शनवत् ,१०, न स्त्रीणां परमपदं विशिष्टपदानहत्वात् क्लीववत् ११, स्त्रीशरीरं न मुक्तिसाधनं, रत्नत्रयापूर्णत्वात् नारकशरीरवत् १२न स्वीदेहः कर्मक्षयं कात्स्येन कर्तुमलं महत्पापमिथ्यात्वसहायजनितत्वात् 2 नारकदेहवत् १३, स्त्री भावतोऽपि मोक्षप्रसाधनेऽसमर्था द्रव्यतोऽप्यत्रासमर्थत्वात्तिर्यगादिवत् , एवं पुरुषाणां स्मारणाद्यकर्तृत्वअनुपस्थाप्यतापारांचितकप्रायश्चित्तानधिकारित्वादयोऽप्यूह्याः, नव्याशाम्बराः पुनर्विशेषमाचक्षते-सिद्धा हि ये यथास्थिता सिद्धि प्राप्तास्ते * का त्रिभागोनावगाहनाकारा इत्युभयनयसिद्धं, तथा च स्वीकणेयो रन्ध्रे स्तनौ योन्याकारः, स चात्मप्रदेशानां तथाऽवस्थानात | स्त्रीमिदेऽपि सम्भवति, एवं च जाता मोक्षेऽपि संसारस्वरूपता, पुरुषस्त्रीसद्भावात् , पुरुषाकारः सिद्ध इति सिद्धान्तविरोधाच्च,
RECRRENA-
ACCOURSk
-
For Private and Personal Use Only