________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे । की योग्यताया एव नियामकत्वात् , त्वन्नये योनिमन्मनुष्यपक्षे तीर्थासत्वयोग्यत्ववत्, अस्ति चतादृशो योग्यताविशेषः कश्चिद् गमना-IPाखामुक्ति
सिद्धिा ॥११६॥ गमनयोः परं न मोक्षयोग्यताप्रतिबन्धकः, त्वन्नयेमि तथात्वात्, यदुक्तं सिद्धिगतिविचारे, नरकेभ्यश्चतुर्थपृथिवीं यावदु-18
वृत्ता जघन्यतः एको द्वौ वा उत्कर्षतो दश चैकसमये सिध्यन्ति, एवं भवनपतिदेवेभ्योऽप्यागता दश, तद्देवीभ्यस्त्वागता जघन्यत एक उत्कर्षतः पंच, मनुष्येभ्य आगता जघन्यत एक उत्कर्षेण दश, मनुष्यस्त्रीभ्य आगता जघन्यत एक उत्कर्षतो विंशतिः सिध्यन्ति, ज्योतिर्देवेभ्य आगता दश, तद्देवीभ्य उत्कर्षतो विंशतिः सिध्यति," एतेनाग्रतनानुमानान्यपि अवमन्तव्यानि, वस्त्रादिसद्भावतया, परिग्रहाशयपूर्वकत्वात्तेषां, न चोपकरणानां परिग्रहत्त्वं, प्रागेव सविस्तरं निरस्तत्वात, स्थविरकल्पजिनकल्पसंयमयोः शिष्योपदेशगणस्थिरतातदितरस्वरूपयोरेकमोक्षकार्यारम्भकत्वेन व्यभिचारग्रस्तत्वादित्यावेदितं, न च तयोः किंचिद्भेदत्वमायोर्यि| कासंयमयोः सर्वदेशसंयमत्वादत्यन्तभिन्नत्वमिति वाच्यं, स्याद्वादिनामत्यन्तभिन्नत्वानंगीकारात्, किंच-स्त्रीणां महाव्रतमपि प्रमाण-| पथेन प्राक् साधितमेवेति किं पुनर्वचनविलासेनेति, यत्तु भावत्रिभंग्यामुक्तम् "मणुवेसियरगईतिगहीणा भावा हवंति तत्थेव ।। णिव्वत्तिय पज्जत्ते मणपज्जयएसुवसम (पंक्तिरत्र त्रुटिता ) दुगदु गचउचउरिगवीस णव छिदी कमसो ॥२॥ लद्धियपुण्णमणुस्सेवामगुणट्ठाणभाव मज्झम्मि । थीपुंसिदरगईतियसुहृतियलेस्साण वेभंगो॥३॥ मणुसिव्व दव्वभावत्थी सुहि पुंसंढखाझ्या भावा । उवसमसरागचरियं मणपज्जवनाणमवि णत्थि ॥४॥ अत्र मनुष्यपर्याप्तयन्त्रकस्थापना
%ARCRACCES
४११६
For Private and Personal Use Only