SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रीमुक्तिसिद्धिः युक्तिप्रचांधी अपयाप्त लब्ध्या ॥११७॥ भावत्रिभंगी. मनुष्यखी तस्यक मनुष्यपर्याप्तरचना निवृत्ति अपर्याप्तर० मनुष्यस्वीर अपर्याप्त गुणस्थान, मामि.सा मी अ दे प्र अ अ अ आदि सू उक्षी स | मि सा अ प्र स मि मा मी अद मि सा मि | २ ३ ० ४ १ ० ३ ० ३ ३ २२०१३ १८ २ ४ ४२१ ४ २ ३ ०४१ २२० ३१२९३०३३३०३१३१२८२८२५२२२१२०१४१३ | ३०२८३०२७१५ २०२७२८३०२७२८२६, २५ १९२१२०१७ २०१९१९२२२२२५२८२०३०३६३७/१५१७१५१८३१ ७ ९८६ ९० २ . ततो द्रव्यभावस्त्रीयन्त्रस्थापना पंचमगुणस्थानकं यावत् , तेन द्रव्यभावस्त्रियाः चारित्रं सर्वतो न स्यादिति तब युक्तिक्षमम् , तथाहि-तस्याः षट्त्रिंशद्भावस्थापनया चतुर्दशभावनिषेधे पुंषण्ढवेदयोनिषेधः, स द्रव्येण भावेन वा', आये 'मणुसिव्वे' त्यत्र मानुषीवेत्युपमाबलात् उदयत्रिभंग्यां- 'मणुसिणि इत्थीसहिया तित्थयराहार पुरिससंदणा' इत्यत्रापि पुंषण्ढयोनिषेधः प्रतीयते, स च तव मतेऽनिष्टो, द्रव्यपुरुषस्यैव 'मणुसिणी' शब्देन व्याख्यानात्, अत एव 'मणुसिणिपमत्तविरए आहारदुगं तु पत्थि णियमेणे'| ति गोमदृसारसूत्रगाथायामपि द्रव्यपुरुषभावस्वीपर एव 'मणुसिणि' शब्दो व्याख्यातः, एतेनाहारकद्विकमनःपर्यायपरिहारविशुद्धिलाचारित्राद्यभावयोग्यतावतो जीवस्य द्रव्यपुषण्ढवेदनिषेधो बलादापततीत्यापादनात 'इत्थीसहिय' ति पदेनापि द्रव्यस्त्रीव्याख्यया SAREASEAA5% ॥११७॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy