________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे ॥ १७९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तादृश्या मायाबहुलताया असम्भवो, बन्धस्तु अप्रमत्ताच्च्यवने द्वितीयप्रथमगुणस्थानागमन एव यदुक्तं ज्ञाताधर्म्मकथांगवृत्ती" इत्थीनामगोअं” ति, स्त्रीनाम स्त्रीपरिणामः स्त्रीत्वं यदुदयाद्भवति तत् स्त्रीनाम इति गोत्रम् - अभिधानं यस्य तत् श्रीनामगोत्रं, अथवा स्त्रीप्रायोग्यं नामकर्म्म गोत्रं च तत् स्त्रीनामगोत्रं निर्वर्तितवान्, तत्काले मिध्यात्वं सास्वादनं वाऽनुभूतवान्, स्वीनामककर्म्मणो मिथ्यात्वानुबन्धिप्रत्ययत्वात्, अथैवं बन्धे साधितेऽपि तदुदयस्तृतीयभवे न योग्यः, बाधाकालस्य तावतोऽभावादिति चेत्, न, उदयस्य कर्म्मनिषेकरीत्या द्वितीयभवे तद्भवेऽपि सम्भवात्, योनिरूपांगोपांगनामकर्म्मप्रकृतिस्तु देवभवे विरति गुणस्थानेऽपि बध्यत इति द्रव्यतो योनिमत्त्वं मल्लिभवे उदियाय बन्धः तृतीयभवे प्राक्कृतः सः, भावरूपमोहनीयप्रकृतिस्त्रीवेदरूपेणैव तदुदयो देवभवादौ न दुर्लभ इति, अथानुत्तरविमानेऽप्रवीचारतया कथं तदुदय इति चेत् सत्यम्, अप्रवीचारता तेषामधस्तनदेवापेक्षमा संख्यातगुणहान्यैव, न चेत्पुंवेदस्याप्यनुपपत्तिः, न चेष्टापत्तिः, विमानोल्लोचस्थितमौक्तिकास्फालनजन्यरागध्वनिजनितानन्दलक्षणरतिसंवेदनवत् पुंवेदेऽबाधकत्वात्, नमः स्वल्पार्थत्वेऽप्यबलादिवद्भावात्, अथ यदि स्त्रीतीर्थकरः स्यात्तदा स्तनावयवदर्शनेऽशोभनत्वं, द्रष्टृणां कामोल्लासहेतुत्वं स्यादित्यपि न, सुभगतातिशयेन तदुत्तरकरणाद्, अन्यथा पुरुषे तीर्थकरऽपि द्वयं स्यात्, न चास्माकमिव भवतां | मते नाग्न्यादर्शनं स्वीक्रियते, यदि च नाग्न्यादर्शनं पुंल्लिंगतीर्थकराणां तदाऽत्रापि स्तनादर्शनेनैव सन्तोष्टव्यं भवता, अत एव मल्लस्तद| न्येषां प्रतिमा लोकोत्तराकारेणैव शाश्वतप्रतिमानुसारिणी पूज्यते, तीर्थकराणामपि तथै व दर्शनात्, यदुक्तमावश्यकनिर्युक्तौ नय नाम
१ सुस्वरसुभगादि न पुनर्योन्यङ्गोपाङ्गादि । २ त्वन्नये तेजोमयत्वेन भासुरपरमोदारिकस्वीकारात् ।
For Private and Personal Use Only
जलपानां समाधानं
॥ १७९॥