________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिबोध ॥१३॥
केवलिमुक्ति
REC
HAMAKAL
कारणमपि सार्वश्येन विरुध्यते, तथाहि नहि असौ स्वयं जग्धुं गृहस्थगृहे याति, नाप्यन्ये गृहस्थगृहादहिरन्नादिकमानयन्ति, है। इच्छास्वरूपेण परिग्रहप्रसंगात पात्राद्युपकरणाभावाच्च, पात्रादिसद्भावे परिग्रहादसंयतत्वं, तथा च तदानीतं कथमसौ भुक्त इति । एवं कवलाहारकार्यमपि सावश्येन विरुद्धं, तथाहि- कवलाहारकार्य नीहारो निद्रा च, निद्रा तु दर्शनावरणीयमे
वाण्या: दात्केवलिनि निषिद्धव, नीहारोऽपि जुगुप्सासम्पादकत्वादसम्भवी, एवं सहचरादिविरोधोऽप्युद्भाव्यः, किंच- केवली
|साक्षरता नारकादिगतिप्राणिनः छेदनादिपीडितान् पश्यन् तथाऽनन्तश उच्छिष्टभावं प्राप्तमनायवलोकयन् कथमाहरति ? , सतां गहेणीयत्वादिति, अत्रानुमानानि- सर्वज्ञ इच्छावान् कवलाहारवत्वादस्मदादिवत् १, इच्छाsपि मोहपूर्विका इच्छात्वात् अस्मदादीच्छावत्, इच्छावान् सर्वज्ञो दुःखोपद्रुतः परीषहासहिष्णुर्वा कवलाहारवत्त्वात रध्यापुरुषवत्, कवलाहारो निद्रादिहेतुः कवलाहारत्वादस्मदादिवत, कवलाहारिणो मतिज्ञानवन्तः कवलाहारित्वादस्मदादिवत् इति । 'मुक्ति क्तिविरोधिना सुनियता | न्यायः समुन्नीयते, सा सर्वार्थविबोधिनां किमु भवेज्जीवद्विमुक्तात्मनाम् । योगाभोगमहोपयोगवशतः स्यादेव देवस्थितिः, सामान्ये | नरि चित्रमर्हति तदा मान्ये त्रिलोक्या हि किम् ? ॥१॥ ये स्युः केवलिनो न ते कवलिनः शन्देऽपि मात्राश्रयात्, तो तेषु समादधुः कवलितां ते लाघवान्वेषिणः । नानाभोगविलासलालसकथाश्रद्धांन किं कुर्वते , पक्षं सैतपट स्फुटातिकपटं निर्देशयन्तोऽगिनाम् ॥२॥ असद्विकल्पैस्तदनल्पजल्पर्जिनेश्वराणामदनं वदन्ति । तेषां तपःकार्यमकार्यमेव, विनापि संलेखनकर्मरेखाम् ॥३॥ अत्र प्रतिविधीयते, यत्तावदुक्तम्- 'क्रियासमुदायोऽसम्भाव्यः' तन्त्र युक्तं, केवली भगवान् निःस्पृहो वीतरागो नाभिप्रयत्न
॥१३॥ करोति, कृत्वा च श्वासोच्छ्वासयोग्यपुद्गलानुपादत्ते, उपादाय तत्तया परिणमय्य मुंचति, मोचने ताल्वाधभिपाते वकं प्रसारयति,
R UICALC
For Private and Personal Use Only