________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे प्रसार्य गिरः किरतीति क्रियासमुदायवत(त्व)सम्भवात्, न चैतत् कमलोदोधादिवत्स्वाभाविकमिति मन्तव्यं, जीवप्रयत्नमन्तराऽनु- केवलि पपत्तेः, अन्यथा हि सयोगायोगयोर्न विभेदः, यदि प्रयत्नमन्तरा ध्वनिः स्यात् तदा वाग्योगाश्रवः कथं स्यात्, तज्जन्यः सामयिका
मुक्ति॥१३२॥ सातबन्धो न स्यात्, पर्याप्तयः प्राणाश्च न सम्भवेयुः, तत एवोक्तं प्राग् मुक्यधिकारे 'पज्जती पाणाविय' इत्यादि गोमहसार
वाण्या: ४ वचसा वाग्योगविश्रामाविश्रामद्वयं भगवतः संगच्छते, गते भरतराजौ, दिव्यभाषोपसंहतेः। निवातस्तिमित वाद्धिमिवानाविष्कृत
साक्षरता ध्वनिम् ॥ १॥ इत्यादिपुराणे २५ पर्वणि सहेतुकं ध्वनेरुपसंहारभणनात्, तथा- 'प्रश्नादिनापि तद्वावं, जानमपि स सर्व| वित् । तत्प्रश्नान्तमुदक्षिष्ट, प्रतिपत्रनुरोधतः ॥ १॥ इति द्वितीयपर्वणि प्रश्नानन्तरं विवक्षां विना ज्ञानादेव वाचः प्रार६म्भाच्च, एतेन स्वभावादेव देवध्वनरुद्भवो मेघादेरिवेति मतं निरस्त, प्रष्टुः प्रश्नानुसारेण वाग्निसर्गात् प्रष्टुरमावे तद्विरामात्
ज्ञात्वा प्रयत्नकरणेनैवोपपत्तेः, यदुक्तं पुनरपि गोमट्टसारवृत्तौ 'पुद्गलविपाकी शरीरांगोपांगनामकर्मोदयैर्मनोवचनकाययुक्तजी| वस्य कर्मनोकागमकारणं या शक्तिः तद्धेतुकत्वेनोत्पन्नजीवप्रदेशपरिस्पन्दः स योमो मनोवचनकायवृचिभेदेन त्रिधा' इत्यत्रादूत्मनः शक्तिहेतुत्वं योगस्योक्तं, पुनस्तत्रैव मनोयोगोऽपि आत्मशक्तिजन्यः प्रोक्तः, यदुक्तं गोमट्टसारवृत्तौ 'अंगोवंगुदयाओं
इति गाथाव्याख्यायां, अथवाऽऽत्मप्रदेशानां कर्मनोकर्मकर्षणशक्तिरूपो भावमनोयोगः, ततः समुत्पनो मनोवर्गणानां द्रव्यमन:परिणमनरूपो द्रव्यमनोयोगश्च अनेन गाथासूत्रेणोक्त इति । यस्तु बाणारसीयमतेन भगवतोऽहेतो, दशमद्वारे नाशिकायां वाली दमुद्रितमुख एव श्वासनिर्गमवत् वक्त्रप्रसारमन्तराऽनक्षरात्मकध्वनेरभ्युपगमः सोऽनुपपन्न, 'वीरमुहकमलनिग्गयसयलसुयग्गहणपयडIPणसमत्थं । गमिऊण गोयममहं सिद्धांतालावमणुवोच्छं ।। १७ ॥ इति गोमट्टसारे, तथा- 'अर्हद्वक्त्रप्रसूतं मणधररचित शादी
-KURIR
ॐ555
-44
For Private and Personal Use Only