SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuti Gyanmar सिद्धी युक्तिप्रबोधे है विशालं, चित्रं बह्वर्थयुक्तं मुनिगणवृषभैधारितं बुद्धिमद्भिः। मोक्षारद्वारभूतं व्रतचरणफलं ज्ञेयभावप्रदीप, भक्त्या नित्यं प्रपद्ये है केवलिश्रुतमहमखिलं सर्वलोकैकसारम् ॥१॥ इति पूजापाठे वीतरागवदनानिर्गतामति, पंचास्तिकायवृत्ती- 'अदृष्टविग्रहाच्छान्ताच्छि मुक्ति . ॥१३३॥ यात्परमकारणात् । नादरूपं समुत्पन्न, शास्त्रं परमदुर्लभम् ॥१॥' अशरीरस्य शास्त्रोत्पत्तिः संगच्छते न, कूर्मरोमवत्. 'अष्टौ वाण्याः स्थानानि वर्णाना' मिति शब्दानां करणकारणत्वादिति, भावप्राभृतवृत्तौ पंचाशदुत्तरशततमगाथाव्याख्यायां वदनादेव वाण्याः माक्षरता प्रादुर्भावोक्तेः, अन्यथा ध्वनेः शास्त्रोत्पत्तिं वदन् परवादी दुर्जेयः स्याद् , अत एव महापुराणे जिनसेनः- 'तत्प्रश्नावसितावित्थं, व्याचष्टे स्म जगद्गुरुः । वचनामृतसंसेकैः, प्रीणयनखिलं सदः ।। १॥ न चात्रान्तरा गणभृनिक्षेप्यः 'इत्याकर्ण्यगुरोर्वाक्य, स वर्णाश्रमपालकः । सन्देहकर्दमापायात्, सुप्रसन्नं व्यधान्मनः ॥२॥ भूयो भूयः प्रणम्येशं, समापृच्छ्य पुनः पुनः । पुनराववृते कृत्स्नात्, स प्रतो गुर्वनुग्रहात् ॥३॥' इत्यत्र स्वयं भरतेन श्रुतमित्युक्तत्वात् , एतेन यद्भगवहिव्यवागर्थ गणधर एव वेत्ति ततः सोऽशेषान् भव्यजीवान् प्रतिबोधयतीति बदन परास्तो, भगवद्वचसोनाकर्णनीयत्वप्रसंगात्, न हि स कोऽपि मूर्योऽस्ति योजवरां स्वयमनवबोधनीयां गिरं श्रोतुमुत्सहते, न च कोकिलादिवत् सुभगतया शकुनान्वेषणे पक्षिवाक्यवदायतिशुभाशुभज्ञायकतया | वा भगवद्गिरोऽपि श्रवणीयतेति वाच्यं, तत्त्वार्थिनां मुमुक्षूणां तथा प्रवत्तेः, अन्यकेवलिना गणधराभावेऽपि देशकत्वं श्रूयते तदपि न संजाघटीति, तत्रापि तत्तवृद्धबोध्यत्वे स्वीक्रियमाणे गणधराविशेषणाननुगमात् तीर्थकरवचसो गणधरस्यैव बोध्यत्वे ॥३३॥ १ यथा कैश्विभ्युपगम्यते, तस्मिन् ध्यानसमापन्ने चिंतारजवदास्थिते । निःसरन्ति यथाकाम, कुछयादिभ्योऽपि देशनाः ॥१॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy