________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ॥१६॥
- N
AGAUROTECRUST
चतुर्दशगुणस्थाननियमागमवचनात् , यच्चाष्टादशदोषरहित्यं चतुर्विंशदतिशयसाहित्यं तत्रैव विप्रतिपत्तेर्न किंचिदेतत् , एतेन रत्नाकरावतारिकादचोऽपि तत्प्रतिपक्षनिराकरणात् समाहितं, यत्तु ध्यानासनस्थस्यैव श्रेणेरारोहणं तत्रापि ध्यानस्यैव नियमो, न | त्वासनस्य, यदुक्तं- 'तो देसकालचेट्ठा नियमो झाणस्स नत्थि समयाम्मि । जोगाण समाहाणं जह होइ तह पयइसव्यं ॥१॥ इति श्रीआवश्यकवृत्ती; तत एव 'प्राणायामक्रमप्रौढिरत्र रूढ्यैव दर्शिता' इति गुणस्थानकमारोहवचनं सूपपादम्, अन्यथा विहायोगतिनिद्राद्विकचक्षुर्दर्शनादित्रिकप्रमुखसप्तपंचाशत्प्रकृतीनां क्षीणमोहे, परिग्रहसंज्ञया लोभस्य सूक्ष्मसम्पराये, अनिवृत्ती वेदत्रयबादरकषायाणां, अपूर्वकरणे हास्यादिषट्कस्यानुदय एव स्यात्, न चात्र गुणश्रेणीसद्भावात् प्रादेशिक एवोदय इति वाच्यं, | एतत्प्रकृतीनामुदीरणाया अपि सद्भावात्, एवं सुस्वरदुःस्वरप्रकृतेरपि तत्रोदयाज्जल्पतोऽपि श्रेणिः प्रतिपत्तव्या, बाहुल्यापेक्षया तस्मादवस्थाद्वयसंगरः । सक्तानां तूपसर्गायैस्तद्वैचित्र्यं न दुष्यति ॥ १ ॥ देहावस्था पुनर्यैव, न साध्या नोपरोधिनी । तदवस्थो मुनियायेत्, स्थित्वाऽसित्वाधिशय्य वा ॥२॥ इत्यादिपुराणे २१ पर्वणि, अत एव चर्यापरीषहोऽपि तद्गुणेषु प्रतीतः, अन्यथा तत्तद्गुणस्थानकेषु बन्धोदयोदीरणासत्तादिकथनमात्रमेव स्यात्, तथा च तत्तद्न्थानामप्रामाण्ये गौरवं, तेन नासननियमस्तवापि, द्रव्यसंग्रहवृत्ती 'पंचमुष्टिभिरुत्पाट्य, उत्तमांगस्थितान् कचान् । लोचानन्तरमेवापद्राजन् ! श्रेणिक केवलम् ॥१॥' इति लोचकरणसमय एव श्रेणिप्रतिपत्तिरिति । पचाबंधहरिवंशपुराणेऽपि-'जा चिहुरुप्पालण खिवइ हत्थु, ता केवलुप्पनो पसल्थु इति, आदिपुराणेऽपि- 'देशादिनियमोऽप्येवं, प्रायोवृत्तिव्यपाश्रयः । कृतात्मनां तु सर्वोऽपि, देशादिानसिद्धये ॥१॥ यद्देशकालचेष्टासु, सर्वास्वेव समाहिताः । सिद्धाः सिध्यन्ति सेत्स्यन्ति, नात्र तनियमोऽस्त्यतः ॥२॥' पर्वणि एकविंशे, यदि ध्याने
CALCOCCARKAR
॥१६॥
For Private and Personal Use Only