________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
S
॥१६॥
आसनस्यैव नियमस्तर्हि विहरतां भुजानानां धर्मोपदेश कुर्वतां मुनीनां धर्मध्यानमपि न स्यात्, लोकेऽपि रात्रौ प्रसुप्तान आर्तरौद्रध्यानोदयो न स्यात्, न चैतद्युक्तं, दृष्टेष्टविरोधात, तवापि योनिस्त्रीवेदवेदने क्षपकश्रेणरुक्तत्वाच्च, तेन गच्छता अंजाना-19 नामपि श्रेणी न किंचिद् वाधकं येन यथाख्यातचारित्रविरोधः सिध्यतीति, बाह्यकरणस्याप्यविरोधः कवलाहारेण, केवलिना छमस्थानीताहारव्यवहारात्, यदुक्तमोघनिर्युक्तो- 'ओहे सुयउवउत्तो जे किंचिवि गिण्हई अह असुद्धं । तं केवलीवि संजइ अपमाण सुयं भवे इहरा ॥ १॥ अथ कस्यचिदकाकिनो ध्यानमाहात्म्याल्लुब्धकेवलस्य का गतिरिति चेत् परेषां तद्वैयावृत्यकारिणी तत्रागमनमावश्यकमन्तकृत्केवलिनं व्यतिरिच्येति गृहाण, तवाप्येकाकिकैवल्ये ध्वनिबोधकजनावश्यकत्ववत्, तथा "नानासनेन वृक्षमूला| प्रावकाशातपनयोगवीरासनकुर्कटासनपर्यङ्कापियंकगोदोहनमकरमुखहस्तिंशुण्डासृतकशयनैकपार्श्वदण्डधनु शय्यादिमिः कायक्लेशस्तिपः" इति भावनासंग्रहे भणनात्, तथा च पर्यझकायोत्सर्गद्वयावश्यकत्ववद्वा, किश्व-तवापि समुदायस्थस्य कैवल्ये का गतिः, परेषु भुजानेषु स्वयमनशन एवावतिष्ठते, उपवासिसाधुवदिति चेद् , अन्यस्यापि केवलोत्पत्ती धर्मोपदेशः कथं , न चैवं केवलिसमुदायो नेष्ट इति वाच्यम् , एकस्मिन् केवलिन परेषां केवलप्रतिबन्धापत्तेः, 'क्रमाद्वाणारसीबाखे, समागत्य स्वलीलया। शुभध्यानेन पातीनि, हत्वा केवलिनोऽभवन् ॥ १॥ इन्द्रादिभिः समास्ते, त्रयोऽपि जिनपुंगवाः । भव्यान् सम्बोधयन्तश्च, प्राप्ता राजगृहे बहिः॥२॥ शुद्ध शुद्धशिलापीठे, विस्तीर्णे तत्र निश्चले । जरामरणनिर्मुक्ताः, सम्प्रापुः पदमव्ययम् ॥ ३॥ इतिश्रीहरिवंशे हितीयाधिकारे, गुरुः १ राजा मेघरथः २ श्रेष्ठी धनदत्त ३ एषां त्रयाणां कैवल्ये १ विहारे २ निर्वाणसमये ३ च साहचर्योक्तेश्र, 'न संस्तुतो न प्रणतः सभायां, यः सेवितोऽन्तर्गणपूरणाय । पदाच्युतैः केवलिमिर्जिनेशो, देवाधिदेवं प्रणमाम्यरं तम् ॥१॥ इति लघु
I
ARK4%
SMARA
॥१६॥
For Private and Personal Use Only