________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
युरिकप्रबोधे
केवलि मुक्ति
-
॥१६॥
सिद्धि
स्वयंभूस्तवे, ततो वैयावृत्त्यकारकं विना केवलिनोऽनवस्थितो लाघवान्, गृहस्थगृहे गमनेन स्थविरकल्पिकानामप्यशनमनुचितं तर्हि केवलिनां का वार्ता ?, पात्रादीनामपरिग्रहत्वं तु प्रागुक्तमेव, नीहारादिकार्यविरोधोऽपि निरस्तः, अनुमानत्रयं तु कवलाहारबच्चस्थाने स्थानासनविहारकर्तृत्वं निक्षिप्य प्रत्यादेश्यं, तुर्ये तु सिद्धसाधनं, न चानिष्टप्रसंगः, शयनहेतुत्वे सिद्धेऽपि शयनमुत्पादयत्येवीत नियमाभावात्, न हि घटहेतुप॑द् घटमुत्पादयत्येवेति नियमः, अन्यसहकारिसमिधेरभावान तदुत्पाद इति चेदत्रापि दर्शनावरणस्य निद्रामुख्यहेतोरभावात्, यदि अप्रमत्तादिगुणेषु न कवलाहारस्तत् कथं सयोगिनीत्यपि नाशंक्यं, त्वत्रयेअमत्तादि. पु ध्वनेरभावात् सयोगेऽपि तदभावानुषंगात्, अस्मनयेप्रमत्तादिष्वपि कबलाहाराविरोधात, विप्रतिपत्रः केवली कवलाहारकद्गर्भनिष्कान्तपर्याप्तसंझिमनुष्यत्वादस्मदादिवत्, अस्ति केवलिना भुक्तियोग्यता बहुकालिकगुणस्थायियातित्वात् इत्यादिप्रयोगा अपि तत्साधका बोध्याः। ____ वर्षन् पार्षदहर्षदायि भगवन्याहारयुक्त रसं कुर्वन् सर्वदिगंबरेभनिकरक्षोभं गवां गर्जितैः । मेघो यत्र विशारदः समुदयं प्राप्तः फलं मौक्तिकं, निर्माता किमु तत्र याति विसरं मन्दप्रभेन्दुप्रभा॥१॥मुक्तिर्भुक्तियुता जगत्रयमहासाम्राज्यलक्ष्मीभुजो,ध्यानाऽऽध्यानविधानतो भगवतः प्राप्याभिधानादपि । योगे भागीवरुद्धतापि विगता सर्वागिमैत्र्यादिव, यस्यावश्यनिषेवणेन दधतो जीवद्विमु| क्तिस्थितिम् ॥ २॥ योगी जिनेन्दुः सुतरां सयोगी, वपासनच्छत्रविभूतिभोगी । स्याद्वादिनस्तस्य भवेत् प्रशस्य, भुक्तिस्तदुक्ति१ आध्यानं स्मरणम्,
ALORESTOST
18/ ॥१६॥
For Private and Personal Use Only