SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वखाभूषणालंकारसिद्धिः CA-%A युक्तिप्रबोध: कल्याणमन्दिरस्तोत्रे श्रीसिद्धसेनभगवानपि-'माणिक्यहेमरजतप्रविनिर्मितेन, शालत्रयेण भगवनभितो विभासि' भूपाल॥१८॥ स्तोत्रेऽपि यथा-'देव! श्वेतातपत्रत्रयचमरयुगाशोकभाश्चक्रभाषापुष्पौधाःसारसिंहासनसुरपटहैरष्टभिः प्रातिहा। साश्चर्यजमान | इति, यदपि रूपविपर्ययकारित्वमुक्तं तदपि न, काश्मीरपूजायामपि ताद्रूप्याभावात् , अथास्तु तस्या अप्यभाव इति वदन् बाणारसीयः प्रष्टव्यः, तनिषेधः किं दुर्ध्यानहेतुत्वाद् रूपविपर्ययाद्वा शास्त्रानुक्तत्वाद्वा?, नाद्यः सतां शुभध्यान हेतुत्वात् , यथा चैतत्तथाक्तचरम्, एवमपि यथा दुर्ध्यानहेतुत्वेन काश्मीरपूजानिषेधः तर्हि जिनमूतैर्नाग्न्यमेव कथं न निषिध्यते?, तस्यापि स्त्रीणां दुर्ध्यानहेतुत्वात् , अथ तस्य याथावस्थ्यस्य सूचकत्वान्न दोष इति चेत्, न, भगवल्लिंगस्यादृश्यत्वे प्रतिबिम्बताव्याघाताद्, दृश्यत्वे सुभगताव्याघाताच्च, एतद्यथारूपकरणानहत्वाद्, अत एव विख्यातार्णवादी वास्तुग्रन्थे सामान्यतो गुद्यपदेन प्रतिमाभागदानमुक्तं, ना पुनर्लिंगप्रमाणं, एतावन्तो भागा लिंगदैर्ये, इयन्तश्च लिंगस्थूलतायामिति, एवमपि तवापरितोषे नेत्रद्वयान्तरे श्यामकानिके तथा | शीर्षे भ्रूयुगले शरीरे च रोमराजी कथं न क्रियते ?, न च तन्नास्तीति वाच्यम्, यदुक्तं बोधप्राभृतवृत्ती अर्हत्स्वरूपाधिकारे'तीर्थकराणां श्मश्रूणि कूर्चश्च न भवति, शिरसि कुन्तलास्तु भवन्ती' ति, तथा च तत्रैवोक्तम्--'देवावि य नेरइया भोयभू चक्की य तह य तित्थयरा । सब्वे केसवरामा कामा निक्कुंचिया हुंति ॥१॥ अत्र कूर्चस्यैव निषेधः, न च निर्गताः कचेभ्यो निष्कचा इति | व्याख्येयं, दीक्षासमये महापुराणे प्रोक्तकेशपूजालक्षणविधेरनुपपत्तेः, न च लोचकरणान्न सन्ति कचा इति वाच्यं पुनर्लोचकरणस्य अनुक्तत्वेन वृध्ध्यभावस्य घातिकर्मक्षयजन्यत्वेन च केशानां सम्भवात् , अन्यथा देवानां निर्वाणकल्याणकरणं त्वन्मताभिप्रेतं दुर्घटं स्यादिति, तत एवादिपुराणे ऋषभप्रभोर्जटावर्णनम् , " संस्कारविरहात्केशा, जटीभूतास्तथा विभोः । नूनं तेऽपि तपाक्लेशमनुसोढुं RECORRORGAMRAEBAR 7-964Rick ॥ ६८॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy