________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सीसिद्धावुत्तरपक्षा
मुक्तिप्रबोधेपर्ययपरिहारविशुद्धथाययोग्यता, तदयोग्यत्वेऽपि द्रव्यपुंसस्तादृशस्य मुक्तिस्तदा कथं न द्रव्यस्त्रियाः इति, तदेवं भावतः स्त्रीत्वमनुपपन्न- ॥९२॥
मपि भूतपूर्वगतिन्यायमाश्रित्य सयोगेऽपि भावतः स्त्रीत्वं पुरुषाणां स्वीक्रियतेऽसावभिनिवेशः क्लेशावेषः फलित एव, यद्येवं भूतपूर्वन्यायोऽनुश्रीयते तर्हि भावतोऽपि पुंवेदं वेदयन्तो वा क्षपकश्रेणिमारूढास्तेषामप्यालापः कार्यः, एवं हास्यादिषट्कक्रोधादिचतुष्टयादींनी प्रकृतीनां यथायोगं गुणस्थानेषु व्यवच्छिन्नानामप्यालापः प्रसक्तव्यः, यदि च द्रव्यतः खियो न क्षपकाः स्युः तदा गोमट्टसारे कथमुक्तम्-‘हुंति खवा इग समये बोहियबुद्धा य पुरिसवेदा य । उकोसेणठुत्तरसयप्पामाणा सग्गदो य चुया ॥६१७॥ पत्तेयबुद्धतित्थंकरा य थीण उ सय मणोहिणाणजुया । दस छकवीस दसवीस अट्ठावीस जहकमसो ॥ ६१८ ॥ जेट्ठावर बहुमशिमओगाहणया दुचारि अद्वेव । जुगवं हवंति खबगा उवसमगा अद्धमेदेसि ॥ ६१९॥ युगपदुत्कृष्टेन एकसमये चोधितयुद्धाः बेदिनः स्वर्गच्युताश्च प्रत्येकं क्षपका अष्टोत्तरं शतं, उपशमकास्तदद्धं भवन्ति, प्रत्येकबुद्धास्तीर्थकराः स्त्रीवेदिनः नपुंसकवेदिनः मनापर्यव१ अत्र भावग्रहे पुंवेदेऽपि भाव एव, तथा च भावतो वेदे सति न कस्यापि सिद्धिः, पुंवेदे द्रव्यग्रहे स्त्रीवेदेऽपि तथाऽस्तु, साहचर्यात्, सहचरभिन्नत्त्वेऽर्थदोषः, प्रत्येकबुद्धे बोधितबुद्धेऽपि तत्तदर्हद्व्यलिंगावरणमेव, दिगंबरदयेऽपि द्रव्यश्वमेव, स्वस्वविषयपरिणामाकारात् , अथ तत्र भावोऽप्यस्तीति चेत् अस्तु, द्रव्यान्वयी भावोऽधिगमरूपः, परं तादशश्चेद्भावो मृग्यते तदा पुंखियोरपि द्रव्यभावयोरनुगम एवं द्रष्टव्यः, न च तत्र दोषो, द्रव्यतः पुंस्त्वे भावतः स्त्रीत्वमिति विरुद्धभावनिषेधात् , एवं च पुंसो द्रव्यभावयोरुभयोरुपपत्तिवत् खीणामपि वथात्वे मोक्षो निर्बाध एव, ज्येष्ठायवगाहना तु द्रव्यत एवेति कथं त्रीवेदे भावव्याख्यानमन्यत्र खुवेदादिषु द्रव्यमिति ।
ROCALKAROGRES
ॐॐॐॐॐ
V
॥९
॥
For Private and Personal Use Only