________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीसिद्धावृत्तरपक्ष:
यक्तिप्रबोधीपेक्षया पंचेन्द्रियत्ववत् भावतो मनसोऽभावेऽपि विकसिताष्टदलपद्माकारद्रव्यमनःसद्भावेन मनोयोगद्वयसद्भाववत्, द्रव्येन्द्रियाण्य-
पेक्ष्य षट्पर्याप्तिपर्याप्तत्ववत्, भावतः शुक्ललेश्यालयत्वेऽपि शरीरवर्णरूपद्रव्यलेश्यापेक्षया षड्लेश्याऽऽश्रयत्ववत्, एतत् सर्वमाशांबर॥९१॥ नयेऽपि सम्मत्या दृश्यते, यदुक्तं गोमट्टसारे- "पज्जती पाणावि य सुगमा भाविंदियं ण जोगमि । तहि वागुस्सासाउग
कायतिगद्गमजोगिणो आऊ ॥ ६८८ ॥" क्षीणकषायपर्यन्तं पर्याप्तयः षट् प्राणा दश सयोग भावेन्द्रियं नास्ति द्रव्येन्द्रिया|पेक्षया षट् पर्याप्तयः बाग्बलोच्छ्वासनिश्वासआयुःकायवलानि चत्वारः प्राणा भवन्ति, शेषेद्रियप्राणाः पंच मनोबलं प्राणश्च |
न संभवति, तस्मिन् सयोगकेवलिनि वाग्योगे विश्रान्ते सति त्रयः प्राणाः उच्छ्वासे उपरते द्वौ प्राणी स्तः, अयोगे आयु:| प्राण एक एवास्ति, तथा- "अंगोवंगुदयाओ दब्वमणहूँ जिणिदचंदमि । मणवग्गणखंधाणं आगमणाओ दुगमजोगो ॥ २८८ ॥" जिनेंद्राः-सम्यग्दृष्टयस्तेषां चन्द्रतुल्ये अज्ञानतमोनाशकत्वात् सयोगकेवलिनि अंगोपांगनामोदयात् द्रव्यमनो विकसिताष्टदलपदाकारहृदन्तर्भागे भवति, तत्परिणमनमिति मनोर्वगणारूपपुद्गलस्कंधानामागमनाद् द्रव्यमन:परिणमनं प्रति, प्रयोजनं पूर्वोक्त-है निमित्तात् मुख्यभावमनोयोगाभावाच उपचारेण मनोयोगोऽस्तीति, उपचारप्रयोजनं तु सर्वजीवदयातत्त्वार्थदेशनाशुक्लध्यानादिकमिति तुशब्देन सूचित" मिति वृत्तिः" तथा "वण्णोदएण जणिदो सरीरवण्णो उ दबओ लेस्सा । सा सोढा किण्हाई अणेयमेया समासेण ॥ ४८४ ॥' अर्हतां पंचवर्णत्वे प्रसिद्धैव द्रव्यलेश्या 'अयओत्ति छल्लेसाओ सुहतिय लेस्सा हु देसविरईए। तचो य सुक्कलेस्सा अजोगिठाण अलेस्सं तु ॥ २ ॥ इति भावलेश्या, यदि च द्रव्यस्त्रिया यावज्जीवं संक्लश्याध्यवसायाम
X लापंचमगुणस्थानादुपरि आरोहः तर्हि द्रव्यपुंसोऽपि भावतः खियाः कथमयं स्यात, तस्य तदधिकसंवेशाद्, अत एवाहारकद्वयमन:
CASSIUSX400
॥११॥
For Private and Personal Use Only