SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रीसिद्धावुत्तरपंक्षा % % युक्तिप्रबोधे शानिनोऽवधिज्ञानिनः उत्कृष्टावगाहा जघन्यावगाहाः बहुमभ्यमावगाहाः क्षपकाः क्रमशो दश षट् विंशतिः दश विंशतिरष्टा |विंशतिद्वौं चत्वारोऽष्टौ, उपशमकास्तदई भवन्ति, सर्वे मिलित्वा क्षपका ४३२ उपशमका २१६ भवन्ति, इति, अत्र (यथा) पुरुष॥९३॥ | वेदत्वं द्रव्यापेक्षया तथा स्त्रीवेदनपुंसकवेदत्वं द्रव्यापेक्षयैव, भावापेक्षया तु बोधितबुद्धादिज्येष्ठजघन्यबहुमध्यमावगाहान्तविशेषणा| संगतेः, मनु च द्रव्यतः पुरुषाः पुंवेदं वेदयन्तः क्षपकश्रेणिमारूढास्तेषामालापः पृथग्नोक्तः, तथापि किंी, सिद्धत्वे संख्या वस्त्येव, | यदुक्तं क्रियाकलापे शुभचन्द्रकृते- 'पुंवेदे अडयाला थीवेया हुंति तह य चालीसा । बीस नपुंसकवेया समये इक्केण सिझंति |॥१॥ पुंवेदं वेदंता जे पुरिसा खवगसेणिमारूढा । सेसोदएणवि तहा झाणुवजुत्ता य ते सिझंति" एतदनुसारेणान्येऽप्यालापाः सिद्धयन्तीति चेत्, न, मानुष्या आलापात्पूर्व मनुष्याणां चतुर्विधानां सामान्यतः१ पर्याप्तानां तदपर्याप्ताना३ इत्यालापत्रय, ततः | परं विशेषतश्च मिथ्यादृशां ४ पर्याप्तानां ५ तदपर्याप्तानां ६ सासादनानां ७ पर्याप्तानां ८ तदपर्याप्तानां ९ सम्यग्मिध्यादृशां १० असंयतानां ११ पर्याप्तानां १२ तदपर्याप्ताना १३ संयतासंयतानां १४ प्रमत्तानो १५ पर्याप्तानां १६ तदपर्याप्तानां १७ अप्रमचाना |१८ अपूवेकरणानां १९ अनिवृसकरणे प्रथमभागस्य २० द्वितीपभागस्य २१ तृतीयमागस्य २२ चतुर्थभागस्य २३ पश्चममागस्यो॥२४ पशान्तकषायाणां २५ क्षीणकषायाणां २६ सयोगिजिनानां २७ अयोगिजिनानां २८ इत्येवं सर्वेऽप्यालापा, ततो मनुष्याच तुर्दशगुणस्थानालापा एवं नियता लम्यन्ते, उदयत्रिमंग्यादिवपि सामान्यतः १ पर्याप्ततया २ 'मणुसिणि इत्थीसहिया' इत्या| दिना खिया एवालापा इति तदन्येपामप्रयोगाच्च, मानुषीणां चतुर्दशगुणस्थानालापो द्रव्यतः पुरुषा भावतो मनुष्या एवेत्यागृह्यते हातर्हि दून्यतः खियाः पंचगुणस्थानेषु जीवसमासादिविंशतिपदार्थकथनालापोऽपि स्यात्, उदयत्रिभंग्यामपि न्युच्छिचिउदयानुदया। % % % सक-%eo % ॥९३॥ % For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy