SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे ॥९४॥ स्त्रीसिद्धावुत्तरपक्षः GP- त्रिभग्या यन्त्रमापि स्यात् , तिरश्वीनामिव, न च तवयं दृश्यते, तेन निर्णीयते यदयमेवालापो द्रव्यस्त्रिया इति, मनुष्यगत्याला- पेभ्यः पूर्वमानन्तर्येण सामान्यतस्तिरवां १ ततः पंचेन्द्रियतिरश्चां २ पर्याप्तानां ३ तदपर्याप्तानां ४ मिथ्यादृशां ५ तत्पर्याप्तानां ६. तदपर्याप्तानां ७ सासादनानां ८ तत्पर्याप्तानां ९ तदपर्याप्तानां १० मिश्राणां ११ असंयतानां १२ पर्याप्तानां १३ तदपर्याप्तानां १४ संयतासंयतानां १५ ततोऽपि तिर्यग्योनिमतीनां १६ तत्पर्याप्तानां १७ तदपर्याप्तानां १८ मिथ्यादृशां १९ तत्पर्याप्तानां २० तदपर्याप्तानां २१ सासादनानां २२ तत्पर्याप्तानां २३ तदपर्याप्तानां २४ मिश्राणां २५ असंयतानां २६ संयतासंयताना २७ तिर्यक्- पंचेन्द्रियलब्ध्यपर्याप्ताना २८ मालापाः क्रमेण दृश्यन्ते, तेन तिर्यग्योनिमतीनां प्रत्यासत्या मानुषीशब्देनापि मनुष्ययोनिमतीनामेवायमालापकः प्रतीयते, न चन्मनुष्ययोनिमतीनामन्योऽप्यालापस्तिर्यग्योनिमतीनामिव भेदाद्दर्शनीयः, न च सोऽस्ति, तस्मादयमेवालायक इति, एवमुदात्रिभंग्यामपि तिर्यपंचविधयन्त्रस्थापना, न पुनर्मनुष्यद्रव्यस्त्रीणां, तेन यद्योनिमतीनां प्रागुक्तं यन्त्रं तदेव द्रव्यस्त्रीणां यन्त्रक बोध्यम् सामान्यतिर्यश्चरचना पंचेन्द्रियतिर्यञ्चरचना सा. मी. अ. दे. गुण०. | मि. सा. मी. अ. ९ १ ८८व्यु. २ ९१ ९२ ८४ उदय । ९७ ९५ ९१ ९२ १६ १५ २३ अनु. २४८७ RACHEST-CRk AMKARAECESSAR ॥९४॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy