________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रयोPI
पर्याप्ततिर्यश्चरचना सा. मी. अ.
योनिमतीतियश्चरचना. सा. मी. अ.
अलब्ध तिर्यञ्च स्त्रीसिद्धादे. | मि.
वुत्तरपक्षः
॥९५॥
मि.
दे. |
मि.
4
%
RECASIRSCIRCLARALA
A4-
९५ ९४ ९० ९१ ८३ | ९४ ९३ ८९ ८९ ८२ | ७१ २३७६ १४ । २ ३७७ १४ । . अथ योनिमन्मनुष्यकथनेऽपि द्रव्यतः पुरुषाः, न, योनिमन्मनुष्यभेदे द्रव्यतः स्त्रीणामेव भणनात् , यदुक्तं गोमसारसूत्रवृत्तौ श्रीअभयचन्द्रमरिकृतायां पनप्रभाधिकारे-सामण्णा पंचिंदिय पज्जचा जोणिणी अपज्जत्ता। तिरिया जरा तहावि य | पंचिंदियभंगओ हीणा ॥४७॥ सामान्यतिर्यचः १ पंचेन्द्रियतियचः २ पर्याप्ततियचो ३ योनिमत्तिर्यचो४ऽपर्याप्ततिर्यचः ५ इति पंचधा तिथंचः, तिर्यग्वन्नरा- मनुष्या अपि पंचेन्द्रियभेदःद्धानाः- सामान्यपर्याप्योनिमत्यपर्याप्तभेदाच्चतुर्विधा इति, 'छस्सय-18 जोयणकदिहियजगपयरं जोणिणीण परिमाणं । पुण्णूणा पंचक्खा तिरिय अपज्जतपरिसंखा ॥ ५३ ॥ षट्शतयोजनकृतिहृतजगत्प्रतरमात्रं योनिमतीनां-द्रव्यतिर्यकत्रीणां प्रमाणं भातीत्यादि' तत्तिः , तथा-'पज्जत्तमणुस्साणं तिचउत्थो माणुसीण परिमाणं । सामण्णा पुण्णूणा मणुव अपज्जत्तगा हुति ॥ ५६ ॥' पर्याप्त मनुष्याणां त्रिचतुर्थभागमात्रं मानुषीणां -द्रव्यमनुष्यस्त्रीणां |
१ कृतिगणितविशेषः तद्गुणो वर्ग इति यः कथ्यते.
ब-
ब
For Private and Personal Use Only