SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रयोPI पर्याप्ततिर्यश्चरचना सा. मी. अ. योनिमतीतियश्चरचना. सा. मी. अ. अलब्ध तिर्यञ्च स्त्रीसिद्धादे. | मि. वुत्तरपक्षः ॥९५॥ मि. दे. | मि. 4 % RECASIRSCIRCLARALA A4- ९५ ९४ ९० ९१ ८३ | ९४ ९३ ८९ ८९ ८२ | ७१ २३७६ १४ । २ ३७७ १४ । . अथ योनिमन्मनुष्यकथनेऽपि द्रव्यतः पुरुषाः, न, योनिमन्मनुष्यभेदे द्रव्यतः स्त्रीणामेव भणनात् , यदुक्तं गोमसारसूत्रवृत्तौ श्रीअभयचन्द्रमरिकृतायां पनप्रभाधिकारे-सामण्णा पंचिंदिय पज्जचा जोणिणी अपज्जत्ता। तिरिया जरा तहावि य | पंचिंदियभंगओ हीणा ॥४७॥ सामान्यतिर्यचः १ पंचेन्द्रियतियचः २ पर्याप्ततियचो ३ योनिमत्तिर्यचो४ऽपर्याप्ततिर्यचः ५ इति पंचधा तिथंचः, तिर्यग्वन्नरा- मनुष्या अपि पंचेन्द्रियभेदःद्धानाः- सामान्यपर्याप्योनिमत्यपर्याप्तभेदाच्चतुर्विधा इति, 'छस्सय-18 जोयणकदिहियजगपयरं जोणिणीण परिमाणं । पुण्णूणा पंचक्खा तिरिय अपज्जतपरिसंखा ॥ ५३ ॥ षट्शतयोजनकृतिहृतजगत्प्रतरमात्रं योनिमतीनां-द्रव्यतिर्यकत्रीणां प्रमाणं भातीत्यादि' तत्तिः , तथा-'पज्जत्तमणुस्साणं तिचउत्थो माणुसीण परिमाणं । सामण्णा पुण्णूणा मणुव अपज्जत्तगा हुति ॥ ५६ ॥' पर्याप्त मनुष्याणां त्रिचतुर्थभागमात्रं मानुषीणां -द्रव्यमनुष्यस्त्रीणां | १ कृतिगणितविशेषः तद्गुणो वर्ग इति यः कथ्यते. ब- ब For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy